You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(055) 29 Bhusapetavatthu 
Vv_III,4[=29].1 Bhusāni eko sāliṃ punāparo ayañ ca nārī sakamaṃsalohitaṃ tuvañ ca gūthaṃ asuciṃ akantikaṃ paribhuñjasi kissa ayaṃ vipāko ti. || 446 || 
Vv_III,4[=29].2 Ayaṃ pure mātaraṃ hiṃsati ayaṃ pana kūṭavāṇijo ayaṃ maṃsāni khāditvā musāvadena vañceti. || 447 || 
Vv_III,4[=29].3 Ahaṃ manussesu manussabhūtā agārinī sabbakulassa issarā santesu pariguyhāmi: mā ca kiñ ci ito adaṃ. || 448 || 
Vv_III,4[=29].4 Musāvādena chādemi: natthi etaṃ mama gehe sace santaṃ niguyhāmi gūtho me hotu bhojanaṃ. || 449 || 
Vv_III,4[=29].5 Tassa kammassa vipākena musāvādassa cūbhayaṃ sugandhasālino bhattaṃ gūthaṃ me parivattati. || 450 || 
Vv_III,4[=29].6 Avañjhāni ca kammāni na hi kammaṃ vinassati duggandhaṃ kimijaṃ mīḷhaṃ bhuñjāmi ca pivāmi cā ti. || 451 || 
Bhusapetavatthu catutthaṃ