You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(017) 14 Sāriputtattherassa Mātupetavatthu 
Vv_II,2[=14].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 116 || 
(018) Vv_II,2[=14].2 Ahaṃ te sakiyā mātā pubbe aññāsu jātisu upapannā pettivisayaṃ khuppipāsasamappitā. || 117 || 
Vv_II,2[=14].3 Chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghāṇikaṃ silesumaṃ vasañ ca ḍayhamānānaṃ vijātānañ ca lohitaṃ, || 118 || 
Vv_II,2[=14].4 Vaṇitānañ ca yaṃ ghānasīsacchinnāna lohitaṃ khudāparetā bhuñjāmi itthipurisanissitaṃ. || 119 || 
Vv_II,2[=14].5 Pubbalohitaṃ bhakkhāmi pasūnaṃ mānusāna ca alenā anagārā ca nīlamañcaparāyanā. || 120 || 
Vv_II,2[=14].6 Dehi puttaka me dānaṃ datvāna uddisāhi me app eva nāma muñceyyaṃ pubbalohitabhojanā. || 121 || 
Vv_II,2[=14].7 Mātuyā vacanaṃ sutvā Upatisso ’nukampako āmantayī Moggallānaṃ Anuruddhañ ca Kappinaṃ. || 122 || 
Vv_II,2[=14].8 Catasso kuṭiyo katvā saṅghe cātuddise adā kuṭiyo annapānañ ca mātu dakkhiṇam ādisi. || 123 || 
Vv_II,2[=14].9 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ. || 124 || 
Vv_II,2[=14].10 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā Kolitaṃ upasaṅkamī ti. || 125 || 
Vv_II,2[=14].11 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 126 || 
Vv_II,2[=14].12 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 127 || 
Vv_II,2[=14].13 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 128 || 
Vv_II,2[=14].14 Sāriputtass’ ahaṃ mātā pubbe aññāsu jātisu upapannā pettivisayaṃ khuppipāsasamappitā. || 129 || 
Vv_II,2[=14].15 Chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghānikaṃ silesumaṃ vasañ ca ḍayhamānānaṃ vijātānañ ca lohitaṃ, || 130 || 
Vv_II,2[=14].16 Vaṇitānañ ca yaṃ ghānasīsacchinnāna lohitaṃ khudāparetā bhuñjāmi itthipurisanissitaṃ. || 131 || 
Vv_II,2[=14].17 Pubbalohitaṃ bhakkhāmi pasūnaṃ mānusāna ca alenā anagārā ca nīlamañcaparāyanā. || 132 || 
(019) Vv_II,2[=14].18 Sāriputtassa dānena modāmi akutobhayā muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 133 || 
Sāriputtatherassa mātupetavatthu dutiyaṃ