You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(053) 28 Rathakārapetavatthu 
Vv_III,3[=28].1 Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ vimānam āruyha anekacittaṃ tatth’ acchasi devi mahānubhāve pathaddhani paṇṇarase va cando. || 438 || 
Vv_III,3[=28].2 Vaṇṇo ca te kanakassa sannibho uttattarūpo bhusa dassanīyo pallaṅkaseṭṭhe atule nisinnā ekā tuvaṃ natthi ca tuyha sāmiko. || 439 || 
Vv_III,3[=28].3 Imā ca te pokkharañño samantā pahūtamalyā bahupuṇḍarīkā suvaṇṇacuṇṇehi samantam otthatā na tattha paṅko paṇako ca vijjati. || 440 || 
Vv_III,3[=28].4 Haṃsā c’ ime dassanīyā manoramā udakasmiṃ anupariyanti sabbadā samayya vaggūpanadanti sabbe bindussarā dundubhīnaṃ va ghoso. || 441 || 
Vv_III,3[=28].5 Daddallamānā yasasā yasassinī nāvāya ca tvaṃ avalamba tiṭṭhasi āḷārapamhe hasite piyaṃvade sabbaṅgakalyāṇi bhusaṃ virocasi. || 442 || 
(054) Vv_III,3[=28].6 Idaṃ vimānaṃ virajaṃ same ṭhitaṃ uyyānavantaṃ ratinandivaḍḍhanaṃ icchām’ ahaṃ nāri anomadassane tayā saha Nandane idha moditun ti. || 443 || 
Vv_III,3[=28].7 Karohi kammaṃ idha vedanīyaṃ cittañ ca te idha nihitaṃ bhavatu katvāna kammaṃ idha vedanīyaṃ evaṃ mamaṃ lacchasi kāmakāminiṃ. || 444 || 
Vv_III,3[=28].8 Sādhū ti so tassā paṭissuṇitvā akāsi kammaṃ sahavedanīyaṃ katvāna kammaṃ tahiṃ vedanīyaṃ uppajji māṇavo tassā sahavyatan ti. || 445 || 
Rathakārapetavatthu tatiyaṃ 
BHĀṆAVĀRAṂ DUTIYAṂ