You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
33 Dutiyamigaluddapetavatthu 
Vv_III,8[=33].1 Kūṭāgāre ca pāsāde pallaṅke goṇakatthate pañcaṅgikena turiyena ramasi suppavādite. || 487 || 
Vv_III,8[=33].2 Tato ratyā vyavasāne suriyuggamanaṃ pati apaviddho susānasmiṃ bahudukkhaṃ nigacchasi. || 488 || 
(061) Vv_III,8[=33].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasī ti. || 489 || 
Vv_III,8[=33].4 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje migaluddo pure āsiṃ luddo5 c’ āsiṃ asaññato. || 490 || 
Vv_III,8[=33].5 Tassa me sahāyo suhadayo saddho āsi upāsako tassa kulūpago bhikkhu āsi Gotamasāvako, 
so pi maṃ anukampanto nivāresi punappunaṃ: || 491 || 
Vv_III,8[=33].6 Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā. || 492 || 
Vv_III,8[=33].7 Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā. || 493 || 
Vv_III,8[=33].8 So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayi sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo. || 494 || 
Vv_III,8[=33].9 Svāhaṃ divā hanitva pāṇino virato rattim ahosi saññato rattāhaṃ paricāremi divā khajjāmi duggato. || 495 || 
Vv_III,8[=33].10 Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ divā paṭihatā va kukkurā upadhāvanti samantā khādituṃ. || 496 || 
Vv_III,8[=33].11 Ye ca te satatānuyogino dhuvaṃ payuttā sugatassa sāsane maññāmi te amatam eva kevalaṃ adhigacchanti padaṃ asaṅkhatan ti. || 497 || 
Dutiyamigaluddakapetavatthu aṭṭhamaṃ