You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
13 Saṃsāramocakapetavatthu 
Vv_II,1[=13].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 95 || 
Vv_II,1[=13].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 96 || 
Vv_II,1[=13].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 97 || 
Vv_II,1[=13].4 Anukampakā mayhaṃ nāhesuṃ bhante pitā ca mātā athavā pi ñātakā ye maṃ niyojeyyuṃ: dadāhi dānaṃ pasannacittā samaṇabrāhmaṇānaṃ. || 98 || 
Vv_II,1[=13].5 Ito ahaṃ vassasatāni pañca yaṃ evarūpā vicarāmi naggā khudāya taṇhāya ca khajjamānā pāpassa kammassa phalaṃ mamedaṃ. || 99 || 
Vv_II,1[=13].6 Vandāmi taṃ ayya pasannacittā anukampa maṃ dhīra mahānubhāva datvā ca me ādissa yaṃ hi kiñci mocehi maṃ duggatiyā bhadante ti. || 100 || 
Vv_II,1[=13].7 Sādhū ti so paṭissutvā Sāriputto ’nukampako bhikkhūnaṃ ālopaṃ datvā pāṇimattañ ca colakaṃ thālakassa ca pānīyaṃ tassā dakkhiṇam ādisi. || 101 || 
Vv_II,1[=13].8 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 102 || 
(016) Vv_II,1[=13].9 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā Sāriputtam upasaṅkamī ti. || 103 || 
Vv_II,1[=13].10 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 104 || 
Vv_II,1[=13].11 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 105 || 
Vv_II,1[=13].12 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 106 || 
Vv_II,1[=13].13 Uppaṇḍukiṃ kisaṃ chātaṃ naggaṃ āpatitacchaviṃ muni kāruṇiko loke taṃ maṃ addakkhi duggataṃ. || 107 || 
Vv_II,1[=13].14 Bhikkhūnaṃ ālopaṃ datvā pāṇimattañ ca colakaṃ thālakassa ca pānīyaṃ mama dakkhiṇam ādisi. || 108 || 
Vv_II,1[=13].15 Ālopassa phalaṃ passa bhattaṃ vassasataṃ dasa bhuñjāmi kāmakāminī anekarasavyañjanaṃ. || 109 || 
Vv_II,1[=13].16 Pāṇimattassa colassa vipākaṃ passa yādisaṃ yāvatā Nandarājassa vijitasmiṃ paṭicchadā, || 110 || 
Vv_II,1[=13].17 Tato bahutarā bhante vatthān’ acchādanāni me koseyyakambalīyāni khomakappāsikāni ca. || 111 || 
Vv_II,1[=13].18 Vipulā ca mahagghā ca te p’ ākāse35 ’valambare sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ. || 112 || 
Vv_II,1[=13].19 Thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ gambhīrā caturassā ca pokkharañño sunimmitā. || 113 || 
Vv_II,1[=13].20 Setodakā supatitthā sītā appaṭigandhiyā padumuppalasañchannā vārikiñjakkhapūritā. || 114 || 
Vv_II,1[=13].21 Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 115 || 
Saṃsāramocakapetavatthu paṭhamaṃ