You are here: BP HOME > SP > Praśnopaniṣat > fulltext
Praśnopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPraśna 1
Click to Expand/Collapse OptionPraśna 2
Click to Expand/Collapse OptionPraśna 3
Click to Expand/Collapse OptionPraśna 4
Click to Expand/Collapse OptionPraśna 5
Click to Expand/Collapse OptionPraśna 6
sukeśā ca bhāradvājaḥ śaibyaś ca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaś cāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanas  te haite brahmaparā brahmaniṣṭhā paraṃ brahmānveṣamāṇā  eṣa ha vai tat sarvaṃ vakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādam upasannāḥ || 
سوكها اولاد بهردواج ستكام سورجاينى جوشل بيدرهى كبندهى  اين قدر ركهيشران برهم را بزرگ دانسته قصد اين كردند كه باو برسند و هميشه در او باشند  براى يافتن برهم پيروى كرده پيش پپّالد ركهيشر كه پّپل خورده ميگند رانيد بطریقى كه روش رفتن پيش استاد و آداب است رفتند كه اين بزرگ است و صاحب معرفت و همه دان است هرچه ما از اين خواهيم پرسيد اين بما خواهد گفت 
SOUKHBA, natus τοῦ Bharadouadj, Satkam, Sourdjabli, Kosl beid, Ati, Khindhi,  hæc quantitas τῷ rek’heschiran, Brahm magnum ut scieverunt, propositum hoc fecerunt, quòd cum eo (ad eum) perveniant, et semper in eo sint.  Propter τὸ obtinere τὸν Brahm consultationem (vestigationem) et fecerunt, ante Pilad rek’heschir, qui 1 sine τῷ (per) annum manducatu (nihil per annum manducatus) transire faciebat (vitam agebat), cum modo, quòd ratio τοῦ ire antè ostad (præceptorem) et civilitas est, iverunt: quòd (quia) hic magnus est, et dominus cognitionis, et omni-scius est; quidquid nos ab hic sumus petituri, hic cum nobis est dicturus. 
1. Sukesas Bharadvaga, and Saivya Satyakama, and Sauryayanin Gargya, and Kausalya Asvalayana, and Bhargava Vaidarbhi, and Kabandhin Katyayana,  these were devoted to Brahman, firm in Brahman, seeking for the Highest Brahman.  They thought that the venerable Pippalada could tell them all that, and they therefore took fuel in their hands (like pupils), and approached him. 
sukeśā ca nāmataḥ, bharadvājasyāpatyaṃ bhāradvājaḥ, śaibyaś ca śiveḥ apatyaṃ śaibyaḥ satyakāmo nāmataḥ; sauryāyaṇī sūryas tasyāpatyaṃ sauryaḥ tasyāpatyaṃ sauryāyaṇiśachāndasaḥ sauryāyaṇīti, gārgyo gargagotrāpatyaṃ bhargavo vaidarbhiḥ vidarbhe bhavaḥ; kabandhī nāmataḥ, katyasyāpatyaṃ kātyāyanaḥ, vidyamāna prapitāmaho yasya saḥ, yuvapratyayaḥ /  te haite brahmaparā aparaṃ brahma paratvena gatās tadanuṣṭhānaniṣṭhāś ca brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇāḥ - kiṃ tat? yan nityaṃ vijñeyam iti  tatprāptyarthaṃ yathākāmaṃ yat iṣyāma ity evaṃ tadanveṣaṇaṃ kurvantas tadadhigamāyaiṣa ha vai tat sarvaṃ vakṣyatīty ācāryam upajagmuḥ |
katham te ha samitpāṇayaḥ samidlāragṛhītahastāḥ santo bhagavantaṃ pippalādam ācāryam upāsannā upajagmuḥ //1// 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login