You are here: BP HOME > SP > Praśnopaniṣat > fulltext
Praśnopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPraśna 1
Click to Expand/Collapse OptionPraśna 2
Click to Expand/Collapse OptionPraśna 3
Click to Expand/Collapse OptionPraśna 4
Click to Expand/Collapse OptionPraśna 5
Click to Expand/Collapse OptionPraśna 6
teṣām asau virajo brahmaloko na yeṣu jihvam anṛtaṃ na māyā ceti ||     
و كسى كه هميشه راستى پيشه دارد و كنج باز و منافق نيست و شياد و مرائى و خود نما نيست او را آن برهم لوكى پكى و منزّه كه مقام رستگارى است ميسّر شود  و براى يافتن نتيجه عمل بد بعالمهاى بد كه دوزخ است باز نمى آيد  برهمن تمام شد 
Quispiam, quòd semper rectitudo vitæ ratio (ejus) est, et tortuosum ludens, et impius non est, et malo alieno gaudens, et hypochrita, et seipsum monstrans (superbus) non sit, ei ille Brahm lok purus et immunis (ab omni), quòd [locus] liberationis (beatitudinis) est, facilis (acquisitu) fit:  et propter τὸ accipere mercedem operum malorum, in mundos malos, quòd douzakh est, denuò non venit.  Brahmen absolutum est. 
16. To them belongs that pure Brahma-world, to them, namely, in whom there is nothing crooked, nothing false, and no guile.’  No Sanskrit  No Sanskrit 
yas tu punar ādityopalakṣita uttarāyaṇaḥ prāṇātmabhāvo virajaḥ śuddho na candrabrahmalokavad rajasvalo vṛddhikṣayādiyukto ’sau teṣāṃ keṣām ity ucyate -  yathā gṛhasthānām ekaviruddhasaṃvyavahāraprayojanavattvāj jihraṃ kauṭilyaṃ vakrabhāvo ’vaśyaṃbhāvi tathā na yeṣu jihram | yathā ca gṛhasthānāṃ krīḍānarmādinimittam anṛtam avarjanīyaṃ tathā na yeṣu tat | tathā māyā gṛhasthānām iva na yeṣu vidyate | māyā nāma bahir anyathātmānaṃ prakāśyany athaiva kāryaṃ karoti sā māyā mithyācārarūpā | māyety evam ādayo doṣā yeṣv adhikāriṣu brahmacārivānaprasthabhikṣuṣu nimittābhāvān na vidyante tatsādhanānurūpeṇaiva teṣām asau virajo brahmaloka ity eṣā jñānayuktakarmavatāṃ gatiḥ | pūrvoktas tu brahmalokaḥ kevalakarmiṇāṃ candralakṣaṇa iti ||16||  iti prathama praśnaḥ 
 
 
Brahmen 
SECOND QUESTION 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login