You are here: BP HOME > SP > Praśnopaniṣat > fulltext
Praśnopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPraśna 1
Click to Expand/Collapse OptionPraśna 2
Click to Expand/Collapse OptionPraśna 3
Click to Expand/Collapse OptionPraśna 4
Click to Expand/Collapse OptionPraśna 5
Click to Expand/Collapse OptionPraśna 6
tasmai sa hovāca |  prajākāmo vai prajāpatiḥ |  sa tapo ’tapyata | sa tapas taptvā  sa mithunam utpādayate  rayiṃ ca  prāṇaṃ ceti |  etau me bahudhāḥ prajāḥ kariṣyata iti || 
پپّلاد گفت  پرجاپات كه پيدا كننده همه است خواست كه پيدائش بكند  بعد از آن رياضت كشيده يعنى بدل مشغول شده و فكر كرده  دو چيز پيدا كرد  يكى سوم كه ماه است و آب حيات در اوست  دوم پران كه آفتاب است وآتش در اوست  اين هر دو را پيدا كرده دانست كه از اين هر دو همه پيدائش خواهد شد و اين دو پيدائش را بسيار خواهند كرد 
Pilad dixit:  Pradjapat, quòd principium faciens est, vouluit quòd productionem faciat (faceret).  Post ab illo (posteà), mortificationem cùm traxisset, id est, in corde maschghoul factus, et cogitationem ut fecit,  duas res productas fecit;  unam, soum, quòd luna est, et abhiat (aqua vitæ) in eâ est;  secundam, pran, quòd aftab (sol) et atesch (ignis) in eo est.  Hæc ambo ut producta fecit, scivit, quòd, ex his duobus omnes productiones sunt futuræ.
Et has duas productiones multùm comedere fecit. 
4. He replied:  “Pragapati (the lord of creatures) was desirous of creatures (pragah).  He performed penance, and having performed penance,  he produces a pair,  matter (rayi)  and spirit (prana),  thinking that they together should produce creatures for him in many ways. 
tasmā evaṃ pṛṣṭavate sa hovāca tadapākaraṇāyāha |  prajākāmaḥ prajā ātmanaḥ sisṛkṣur vai prajāpatiḥ sarvātmā sajjagat srakṣyāmi ity  evaṃ vijñānavān yathoktakārī tadbhāvabhāvitaḥ kalpādau nivṛtto hiraṇyagarbhaḥ sṛjyamānānāṃ prajānāṃ sthāvarajaṅgamānāṃ patiḥ sajjanmāntarabhāvitaṃ jñānaṃ śrutiprakāśitārthaviṣayaṃ tapo ’nvālocayad atapyata /
ata tu sa evaṃ tapas taptvā śrautaṃ jñānam anvālocya 
sṛṣṭisādhanabhūtaṃ mithunam utpādayate mithunaṃ dvandvam utpāditavān |  rayiṃ ca somam annaṃ  praṇaṃ cāgnimattāram  etāv agniṣomāv attrannabhūtau me mama bahudhānekadhā prajāḥ kariṣyata ity evaṃ saṃcintyāṇḍotpattikrameṇa sūryācandramasāvakalpayat ||4|| 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login