You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
asya lokasya kā gatir iti |
ākāśa iti hovāca |
sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante |
ākāśaṃ praty astaṃ yanti |
ākāśo hy evaibhyo jyāyān |
ākāśaḥ parāyaṇam || 
کهند نهم
پس او گفت که تو بگو که حقیقت این عالم زمین چیست ؟ گفت حقیق این عالم زمین آکاس است چرا که از آکاس همه پیدا شده و همه در آکاس میباشد و همه در آکاس فنی میشود - و از همه بزرگتر آکاس است و مقصد و منتهای همه اوست ۰ 
Is (secundus respondens) dixit: Porró tu dic quód veritas hujus mundi zemin (terrœ) quid est? Dixit: veritas hujus mundi zemin, akasch 1 est; quód ex akasch omne productum (23) factum, et omne in akasch sit, et omne in akasch evanidum fiat (resolvatur, ad nihilum redigatur). Ab omni (re) major akasch est: et akasch, intentum et terminus (finis) omnis (rei) est: 
1. NINTH KHANDA
'What is the origin of this world?' 'Ether',' he replied. For all these beings take their rise from the ether, and return into the ether. Ether is older than these, ether is their rest. 
asya lokasya kā gatir iti | ākāśa iti hovāca pravāhaṇaḥ | ākāśa iti ca para ātmā ākāśo vai nāmeti śruteḥ | tasya hi karma sarvabhūtotpādakatvam | tasmin neva hi bhūtapralayaḥ | tat tejo ’sṛjata | tejaḥ parasyāṃ devatāyām iti hi vakṣyati | sarvāṇi ha vā imāni bhūtāni sthāvarajaṅgamāny ākāśād eva samutpadyante tejobannādikrameṇa, sāmarthyāt | ākāśaṃ pratyastaṃ yanti pralayakāle tenaiva viparītakrameṇa hi yasmād ākāśa evaibhyaḥ sarvebhyo bhūtebhyo jyāyān mahattaro ’taḥ sa sarveṣāṃ bhṛtānāṃ paramayanaṃ parāyaṇaṃ pratiṣṭhā triṣv api kāleṣv ity arthaḥ || 1 || 
sa eṣa parovarīyān udgīthaḥ |
sa eṣo ’nantaḥ |
parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste || 
همان ادکیته است وهمان بی نهایت است و بزرگ است - هر که ادگیته را اکاس دانسته باو مشغولی کند چنانکه اکاس بزرگ است و دانندعه ، او بر همه عالمها ظفر یابد و پاشاه پاشاهان گردد و تا در این عالم بماند همیشه شاد و خرم میباشد ۰ 
ipse ille adkiteh est: ipse ille absque fine est: ipse ille atma tuus est. Quicunque adkiteh (esse) τὸν akasch ut scivit, cum (super) eo maschghouli facit, quemadmodùm akasch magnus est, iste sciens adkiteh magnus est; is super omnem mundum victoriam obtinet, et rex regum efficitur; tandiu dùm in hoc mundo vivens manet, semper felix (salvus) et lætus est; cùm ex hoc mundo transit, in omnes mundos victoriam obtinet, et rex regum efficitur. 
2. He is indeed the udgitha (Om = Brahman), greater than great (parovariyas), he is without end. He who knowing this meditates on the udgitha, the greater than great, obtains what is greater than great, he conquers the worlds which are greater than great. 
yasmāt paraṃ paraṃ varīyo varīyaso ’py eṣa varaḥ paraś ca varīyāś ca rapovarīyān udgīthaḥ paramātmā sampanna ity arthaḥ | ata eva sa eṣo ’nanto ’vidyāmānān tas tam etaṃ parovarīyāṃsaṃ paramātmabhūtam anantam evaṃ vidvān parovarīyāṃ samudgītham upāste | tasyaitatphalamāhaparovarīyaḥ paraṃ paraṃ varīyo viśiṣṭataraṃ jīvanaṃ hāsya viduṣo bhavati dṛṣṭaṃ phalam adṛṣṭaṃ ca parovarīyasa uttarottaraviśiṣṭatarān eva brahmākāśāntāṃl lokāñ jayati ya etad evaṃ vidvān udgītham upāste || 2 || 
taṃ haitam atidhanvā śaunaka udaraśāṇḍilyāyoktvovāca |
yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃl loke jīvanaṃ bhaviṣyati || 
3. Atidhanvan Saunaka, having taught this udgitha to Udara-sandilya, said: 'As long as they will know in your family this udgitha, their life in this world will be greater than great. 
kiṃ ca tametamudgīthaṃ vidvānatidhanvā nāmataḥ śunakasyāpatyaṃ śaunaka udaraśāḍilyāya śiṣyāyaitamudgīthadarśanamuktvovāca | yāvatte tava prajāyāṃ prajāsantatāvityarthaḥ | enamudgīthaṃ tvatsantatijā vediṣyante jñāsyanti tāvantaṃ kālaṃ parovarīyo haibhyaḥ prasiddhebhyo laukikajīvanebhya uttarottaraviśiṣṭataraṃ jīvanaṃ tebhyo bhaviṣyati || 3 || 
tathāmuṣmiṃl loke loka iti |
sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃl loke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti || 
4. 'And thus also will be their state in the other world.' He who thus knows the udgitha, and meditates on it thus, his life in this world will be greater than great, and also his state in the other world, yea, in the other world. 
tathādṛṣṭe ’pi paraloke ’muṣminparovarīyāṃlloko bhaviṣyatītyuktavāñśāṇḍilyāyātidhanvā śaunakaḥ | syādetatphalaṃ pūrveṣāṃ mahābhāgyānāṃ naidaṃyugīnānāmityāśaṅkānivṛttaya āha-sa yaḥ kaścidetadevaṃ vidvānudgīthametarhyupāste tasyāpyevameva parovarīya eva hāsyāsmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃlloke loke loka iti || 4 ||

iti chāndogyopaniṣacchāṅkarabhāṣye prathamodhyāyasya navamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login