You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
sarvāsv apsu pañcavidhaṃ sāmopāsīta |
megho yat saṃplavate sa hiṅkāraḥ |
yad varṣati sa prastāvaḥ |
yāḥ prācyaḥ syandante sa udgīthaḥ |
yāḥ pratīcyaḥ sa pratihāraḥ |
samudro nidhanam || 
1. FOURTH KHANDA
Let a man meditate on the fivefold Saman in all waters. When the clouds gather, that is the hinkara; when it rains, that is the prastava ; that which flows in the east, that is the udgitha; that which flows in the West, that is the pratihara; the sea is the nidhana. 
sarvāsvapsu pañcavidhaṃ sāmopāsīta | vṛṣṭipūrvakatvātsarvāsāmapāmānantaryam | megho yatsaṃplavata ekībhāvenetaretaraṃ ghanībhavati megho yadonnatastadā saṃplavata ityucyate meghastadāpāmārambhaḥ sa hiṅkāraḥ | yadvarṣati sa prastāvaḥ | āpaḥ sarvato vyāptuṃ prastutāḥ | yāḥ prācyaḥ syandante sa udgīthaḥ śraiṣṭhyāt | yāḥ pratīcyaḥ sa pratihāraḥ pratiśabdasāmānyāt | samudro nidhanam | tannidhanatvādapām || 1 || 
na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste || 
2. He does not die in water, nay, he is rich in water who knowing this meditates on the fivefold Saman as all waters. 
na hāpsu praiti | necchati cet | apsumānaṃmānbhavati phalam || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya caturthaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login