You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
saṃkalpo vāva manaso bhūyān |
yadā vai saṃkalpayate ’tha manasyati |
atha vācam īrayati |
tām u nāmnīyūati |
nāmni mantrā ekaṃ bhavanti |
mantreṣu karmāṇi || 
1. FOURTH KHANDA
'Will (sankalpa) is better than mind. For when a man wills, then he thinks in his mind, then he sends forth speech, and he sends it forth in a name. In a name the sacred hymns are contained, in the sacred hymns all sacrifices. 
saṃkalpo vāva manaso bhūyān | saṃkalpo ’pi manasyanavadantaḥkaraṇavṛttiḥ kartavyākartavyaviṣayavibhāgena samarthanam | vibhāgena hi samarthite viṣaye cikīrṣābuddhirmanasyanānantaraṃ bhavati | katham | yadā vai saṃkalpayate kartavyādiviṣayānvibhajata idaṃ kartuṃ yuktamiti, atha manasyati mantrānadhīyīyetyādi | athānantaraṃ vācamīrayati mantrādyuccāraṇe | tāṃ ca vācamu nāmni nāmoccāraṇanimittaṃ vivakṣāṃ kṛtverayati nāmni nāmasāmānye mantrāḥ śabdaviśeṣāḥ santa ekaṃ bhavantyantarbhavantītyarthaḥ | sāmānye hi viśeṣo ’ntabhavati | mantreṣu karmāṇyekaṃ bhavanti | mantraprakāśitāni karmāṇi kriyante nāmantrakamasti karma | yaddhi mantraprakāśanena labdhasattākaṃ satkarma brāhmaṇenedaṃ kartavyamasmai phalāyeti vidhīyate | yāpyutpattirbrāhmaṇeṣu karmaṇāṃ dṛśyate sāpi mantreṣu labdhasattākānāmeva karmaṇāṃ spaṣṭīkaraṇam | na hi mantrāprakāśitaṃ karma kiñcidbrāhmaṇa utpannaṃ dṛśyate | trayīvihitaṃ karmeti prasiddham loke | trayīśabdaśca ṝgyajuḥsāmasamākhyā | mantreṣu karmāṇi kavayo yānyapaśyanniti cā’tharvaṇe | tasmādyuktaṃ mantreṣu karmāṇyekaṃ bhavantīti || 1 || 
tāni ha vā etāni saṃkalpaikāyanāni saṃkalpātmakāni saṃkalpe pratiṣṭhitāni |
samakḷpatāṃ dyāvāpṛthivī |
samakalpetāṃ vāyuś cākāśaṃ ca |
samakalpantāpaś ca tejaś ca |
teṣāṃ saṃkḷptyai varṣaṃ saṃkalpate |
varṣasya saṃkḷptyā annaṃ saṃkalpate |
annasya saṃkḷptyai prāṇāḥ saṃkalpante |
prāṇānāṃ saṃkḷptyai mantrāḥ saṃkalpante |
mantrāṇāṃ saṃkḷptyai karmāṇi saṃkalpante |
karmaṇāṃ saṃkḷptyai lokaḥ saṃkalpate |
lokasya saṃkḷptyai sarvaṃ saṃkalpate |
sa eṣa saṃkalpaḥ |
saṃkalpam upāssveti || 
2. 'All these therefore (beginning with mind and ending in sacrifice) centre in will, consist of will, abide in will. Heaven and earth willed, air and ether willed, water and fire willed. Through the will of heaven and earth &c. rain wills; through the will of rain food wills; through the will of food the vital airs will; through the will of the vital airs the sacred hymns will; through the will of the sacred hymns the sacrifices will; through the will of the sacrifices the world (as their reward) wills; through the will of the world everything wills. This is will. Meditate on will. 
tāni ha vā etāni mana ādīni saṃkalpaikāyanāni saṃkalpa eko ’yanaṃ gamanaṃ pralayo yeṣāṃ tāni saṃkalpaikāyanāni saṃkalpātmakānyutpattau saṃkalpe pratiṣṭhitāni sthitau samakḷpatāṃ saṃkalpaṃ kṛtavatyāviva hi dyauśca pṛthivī ca dyāvāpṛthivyau niścale lakṣyete | tathā samakalpetāṃ vāyuścā’kāśaṃ caitāvapi saṃkalpaṃ kṛtavantāviva tathā samakalpantāmāpaśca tejaśca svena rūpema niścalāni lakṣyante | yatasteṣāṃ dyāvāpṛthivyādīnāṃ saṃkḷptyai saṃkalpanimittaṃ varṣaṃ saṃkalpante | annamayā hi prāṇā annopaṣṭambhakāḥ | "annaṃ dāma"iti hi śrutiḥ | teṣāṃ saṃkḷptyai mantrāḥ saṃkalpante | prāṇāvānhi mantrānadhīte nābalaḥ | mantrāṇāṃ hi saṃkḷptyai karmāṇyagnihotrādīni saṃkalpante ’nuṣṭhīyamānāni mantraprakāśitāni samarthībhavanti phalāya | tato lokaḥ phalaṃ saṃkalpate karmakartṛsamavāyitayā samarthībhavatītyarthaḥ | lokasya saṃkḷptyai sarvaṃ jagatsaṃkalpate svarūpāvaikalyāya | etaddhīdaṃ sarvaṃ jagadyatphalāvasānaṃ tatsarvaṃ saṃkalpamūlam | ato viśiṣṭaḥ sa eṣa saṃkalpaḥ | ataḥ saṃkalpamupāḥsvetyuktvā phalamāha tadupāsakasya || 2 || 
sa yaḥ saṃkalpaṃ brahmety upāste |
kḷptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito ’vyathamānān avyathamāno ’bhisidhyati |
yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste |
asti bhagavaḥ saṃkalpād bhūya iti |
saṃkalpād vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
3. 'He who meditates on will as Brahman, he, being himself safe, firm, and undistressed, obtains the safe, firm, and undistressed worlds which he has willed; he is, as it were, lord and master as far as will reaches-he who meditates on will as Brahman.'
'Sir, is there something better than will?'
' Yes, there is something better than will.'
'Sir, tell it me.' 
sa yaḥ saṃkalpaṃ brahmeti brahmabuddhyopāstekḷptānvai dhātrāsyeme lokāḥ phalamiti kḷptānsamarthitānsaṃkalpitānsa vidvāndhruvānnityānatyantādhruvāpekṣayā dhruvaśca svayam | lokino hyadhruvatve loke dhruvakḷptivyartheti dhruvaḥ sanpratiṣṭhitānupakaraṇasaṃpannānityarthaḥ | paśuputrādibhiḥ pratitiṣṭhatīti darśanātsvayaṃ ca pratiṣṭhita ātmīyopakaraṇasaṃpanno ’vyathamānānamitrāditrāsarah itānavyathamānaśca svayamabhisidhyatyabhiprāpnotītyarthaḥ | yāvatsaṃkalpasya gataṃ saṃkalpagocarastatrāsya yathākāmacāro bhavati ātmanaḥ saṃkalpasya na tu sarveṣāṃ saṃkalpasyeti | uttaraphalavirodhāt | yaḥ saṃkalpaṃ brahmetyupāsta ityādi pūrvavat || 3 || iti cchāndogyopaniṣadi saptamādhyāyasya caturthaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login