You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
ādityo brahmety ādeśaḥ |
tasyopavyākhyānam |
asad evedam agra āsīt |
tat sad āsīt |
tat samabhavat |
tad āṇḍaṃ niravartata |
tat saṃvatsarasya mātrām aśayata |
tan nirabhidyata |
te āṇḍakapāle rajataṃ ca suvarṇaṃ cābhavatām || 
کهند نوزدهم

اول هیچ نبود ، همین مطلق بود - خواست که اشکارا شود ، از او بیضه ای ظاهر شد ، آن بیضه یکسال ماند - پس ان بیضه شکافته شد ، نصف پوست آن طلا شد ونصف دگر نقره ۰ 
Expositio productionis τοῦ aftab (solis).
[Brahmen.] VIII.

PRIMUM quidquam non erat. Ipsum hoc hast motallak (ens, existens, universale, absolutum) erat. Voluit quód aschkara (manifestum) fiat. Ab eo ovum apparens fuit. Illud ovum uno anno (sic) mansit. Postea illud ovum fissum fuit: dimidium pellis (putaminis) illius, aurum fuit; et dimidium alterum, argentum. 
1. NINETEENTH KHANDA
Aditya (the sun) is Brahman, this is the doctrine, and this is the fuller account of it:-
In the beginning this was non-existent. It became existent, it grew. It turned into an egg. The egg lay for the time of a year. The egg broke open. The two halves were one of silver, the other of gold. 
ādityo brahmaṇaḥ pāda ukta iti tasmin sakalabrahmadṛṣṭyartham idam ārabhyate ādityo brahmety ādeśa upadeśas tasyopavyākhyānaṃ kriyate stutyartham | asadavyakṛtanāmarūpam idaṃ jagadaśeṣam agre prāgavasthāyām utpatter āsīn na tv asadeva | katham asataḥ saj jāyetety asatkāryatvasya pratiṣedhāt | nanv ihāsad eveti vidhānād vikalpaḥ syāt | na, kriyāsv iva vastuni vikalpānupapatteḥ | kathaṃ tarhīdam asad eveti | nanv avocām āvyākṛtanāmarūpatvād asad ivāsad iti | nanv eva śabdo ’vadhāraṇārthaḥ | satyam evaṃ, na tu sattvābhāvam avadhārayati | kiṃ tarhi? vyākṛtanāmarūpābhāvam avadhārayati nāmarūpavyākṛtaviṣaye sacchabdaprayogo dṛṣṭaḥ | tac ca nāmarūpavyākaraṇamād ity āyattaṃ prāyaśo jagataḥ tadabhāve hy andhaṃ tama idaṃ na prajñāyeta kiñcanety atas tatstutipare vākye sadapīdaṃ rājñaḥ kulaṃ sarvaguṇasampanne pūrṇavarmaṇi rājany asatīti tadvat | na ca sattvam asattvaṃ veha jagataḥ pratipipādayiṣitam ādityo brahmety ādeśaparatvāt | upasaṃhariṣyaty anta ādityaṃ brahmety upāsta iti | tat sad āsīt tad asac chabdavācyaṃ prāgutpatteḥ stimitam anispandam asad iva satkāryābhimukham īṣad upajātapravṛtti sadāsīt tato labdhaparispandaṃ tatsamabhavad alpataranāmarūpavyākaraṇenāṅkurībhūtam iva bījam | tato ’pi krameṇa sthūlībhavattadadbhya āṇḍaṃ samavartata saṃvṛttam | āṇḍamiti dairdhyaṃ chāndasam | tad aṇḍaṃ saṃvatsarasya kālasya prasiddhasya mātrāṃ parimāṇam abhinnasvarūpam evāśayata sthitaṃ babhūva | tat tataḥ saṃvatsaraparimāṇāt kālād ūrdhvaṃ nirabhidyata nirbhinnaṃ vayasām ivāṇḍam | tasya nirbhinnasyāṇḍasya kapāle dve rajataṃ ca suvarṇaṃ cābhavatāṃ saṃvṛtte || 1 || 
tad yad rajataṃ seyaṃ pṛthivī |
yat suvarṇaṃ sā dyauḥ |
yaj jarāyu te parvatāḥ |
yad ulbaṃ (sa) samegho nīhāraḥ |
yā dhamanayas tā nadyaḥ |
yad vāsteyam udakaṃ sa samudraḥ || 
آن نصف که نقره شد زمین است ، وآن نصف که طلا شد آسمان است و از پوست بلائی بچه دان کوهها شد وپوست بغایت باریکی که در بچه دان است و بچه در آن میباشد و تری دارد ، ابر و برف شد و از رگها در باها شد واز آبی که در بچه دان است ، بهر محیط شد ۰ 
Illud dimidium quod argentum erat, terra est: et illud dimidium quod aurum erat, cœlum fuit. Et è (perâ) pullum continente, montes fuerunt: et pellis admodùm tenuis, quæ in (perâ) continente pullum est, et pullus in eâ sit, et humiditatem habet, nubes et fulgur fuit: et è venis maria fuerunt: et ex aquâ, quæ in (perâ) continente pullum est, mare circumplectens (omnia, oceanus) fuit: et pullus in illâ, 
2. The silver one became this earth, the golden one the sky, the thick membrane (of the white) the mountains, the thin membrane (of the yoke) the mist with the clouds, the small veins the rivers, the fluid the sea. 
tat tayoḥ kapālayor yad rajataṃ kapālam āsīt seyaṃ pṛthivī pṛthivyupalakṣitam adho ’ṇḍakapālam ity arthaḥ | yat suvarṇaṃ kapālaṃ sā dyaur dyulokopalakṣitam ūrdhvaṃ kapālam ity arthaḥ | yaj jarāyu garbhapariveṣṭanaṃ sthūlam aṇḍasya dviśakalībhāvakāla āsīt te parvatā babhūvuḥ | yad ulvaṃ sūkṣmaṃ garbhapariveṣṭanaṃ tat saha medyaiḥ samegho nīhāro ’vaśyāyo babhūvety arthaḥ | yā garbhasya jātasya dehe dhamanayaḥ śirās tā nadyo babhūvuḥ | yat tasya bastau bhavaṃ vāsteyam udakaṃ sa samudraḥ || 2 || 
atha yat tad ajāyata so ’sāv ādityaḥ |
taṃ jāyamānaṃ ghoṣā ulūlavo ’nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ |
tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo ’nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ || 
و بچهای که در آن پیدا شد آفتاب است ، واز ظاهر شدن آن آفتاب ، شعاع عظیم در کرهٔ افتاد جمیع موجودات از جمادات و نباتات وجیوانات باجمیع خواهشها وآرزوها ومرادها موجود وخاضر شدند ۰ 
qui pœda schod (productus fuit), aftab (sol) est. Et ex τῷ apparentem fieri illum aftab (solem), furnus ingens (caloris) in orbem mundi cecedit: et collectæ res existentes, ex aridis (siccis, petris, etc.), et germinibus (vegetabilibus) et animalibus, cum omnibus volitionibus, et desideriis, et intentionibus (votis omnium rerum quœ expeti possunt), existentes et præsentes factæ sunt. 
3. And what was born from it that was Aditya, the sun. When he was born shouts of hurrah arose, and all beings arose, and all things which they desired. Therefore whenever the sun rises and sets, shouts of hurrah arise, and all beings arise, and all things which they desire. 
atha yat tad ajāyata garbharūpaṃ tasminn aṇḍe so ’sāv ādityas tam ādityaṃ jāyamānaṃ ghoṣāḥ śabdā ulūlava urūravo vistīrṇaravā udatiṣṭhann utthitavanta īśvarasyeveha prathamaputrajanmani sarvāṇi ca sthāvarajaṅgamāni bhūtāni sarve ca teṣāṃ bhūtānāṃ kāmāḥ kāmyanta iti viṣayāḥ strīvasrān nādayaḥ | yasmād ādityajanmanimittā bhūtakāmotpattis tasmād adyatve ’pi tasyādityasyodayaṃ prati pratyāyanaṃ pratyastagamanaṃ ca praty athavā punaḥ punaḥ pratyāgamanaṃ pratyāyanaṃ tatprati tannimittīkṛtyety arthaḥ | sarvāṇi ca bhūtāni sarve ca kāmā ghoṣā ulūlavaś cānūttiṣṭhanti | prasiddhaṃ hy etad udayādau savituḥ || 3 || 
sa ya etam evaṃ vidvān ādityaṃ brahmety upāste |
abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran || 
دانائی که آفتاب را برهم دانسته مشغولی کند اورا همهٔ چیزها وکارها و کامها موجود وحاضر میشود ۰ 
Sciens (doctus), qui hunc aftab (solem) Brahm esse ut scivit, cum illo maschghouli facit, ei omnes res, et omnes appetitus (omnia desiderabilia) existentia et praesentia fiunt. 
4. If any one knowing this meditates on the sun as Brahman, pleasant shouts will approach him and will continue, yea, they will continue. 
sa yaḥ kaścid etam evaṃ yathoktam ahimānaṃ vidvān sann ādityaṃ brahmety upāste sa tadbhāvaṃ pratipadyata ity arthaḥ | kiñca dṛṣṭaṃ phalam abhyāśaḥ kṣipraṃ tadvido yad iti kriyāviśeṣaṇam enam evaṃvidaṃ sādhavaḥ | śobhanā ghoṣāḥ | sādhutvaṃ ghoṣādīnāṃ yadupabhoge pāpānubandhābhāvaḥ | ā ca gaccheyur āgaccheyuś copa ca nimreḍerann upanimreḍeraṃś ca na kevalam āgamanamātraṃ ghoṣāṇām upasukhayeyuś copasukhaṃ ca kuryar ity arthaḥ | dvirabhyāso ’dhyāyaparisamāptyarthaḥ ādarārthaś ca || 4 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasyaikonaviṃśaḥ khaṇḍaḥ iti cchāndogyopaniṣadbrāhmaṇe tṛtīyo ’dhyāyaḥ samāptaḥ 
 
پرپاتاکای چهارم
کهند اول

 
Historia τοῦ Radjah DJANSCHAT, et τοῦ RIBAK rek’heschir. 
FOURTH PRAPATHAKA 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login