You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
cittaṃ vāva saṃkalpād bhūyaḥ |
yadā vai cetayate ’tha saṃkalpayate |
atha manasyati |
atha vācam īrayati |
tām u nāmnīyūati |
nāmni mantrā ekaṃ bhavanti |
mantreṣu karmāṇi || 
1. FIFTH KHANDA
'Consideration (kitta) is better than will. For when a man considers, then he wills, then he thinks in his mind, then he sends forth speech, and he sends it forth in a name. In a name the sacred hymns are contained, in the sacred hymns all sacrifices. 
cittaṃ vāva saṃkalpādbhūyaḥ | cittaṃ cetayitṛtvaṃ prāptakālānurūpabodhavattvamatītāna gataviṣayaprayojananirūpaṇasāmarthyaṃ ca tatsaṃkalpādapi bhūyaḥ | katham | yadā vai prāptamiti cetayate tadā dānāya vāpohāya vātha saṃkalpayate ’tha manasyatītyādi pūrvavat || 1 || 
tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni |
tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ |
yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti |
atha yady alpavic cittavān bhavati tasmā evota śuśrūṣante |
cittaṃ hy evaiṣām ekāyanam |
cittam ātmā |
cittaṃ pratiṣṭhā |
cittam upāssveti || 
2. 'All these (beginning with mind and ending in sacrifice) centre in consideration, consist of consideration, abide in consideration. Therefore if a man is inconsiderate, even if he possesses much learning, people say of him, he is nothing, whatever he may know; for, if he were learned, he would not be so inconsiderate. But if a man is considerate, even though he knows but little, to him indeed do people listen gladly. Consideration is the centre, consideration is the self, consideration is the support of all these. Meditate on consideration. 
tāni saṃkalpādīni karmaphalāntāni cittaikāyanāni cittātmāni cittotpattīni citte pratiṣṭhitāni cittasthitānītyapi pūrvavat | kiñca cittasya māhātmyam | yasmāccittaṃ saṃkalpādimūlaṃ tasmādyadyapi bahuvidbahuśāsrādiparijñānavānsannacitto bhavati prāptādicetayitṛtvasāmarthyavirahito bhavati taṃ nipuṇā laukikānāyamasti vidyamāno ’pyasatsama evetyenamāhuḥ | yaccāyaṃ kiñcicchāsrādi veda śrutavāṃstadapyasya vṛthaiveti kathayanti | kasmāt | yadyayaṃ vidvānsyāditthamevamacitto na syāttasmādasya śrutamapyaśrutamevetyāhurityarthaḥ | athālpavidapi yadi cittavānbhavati tasmā etasmai taduktārthagrahaṇāyaivotāpi śuśrūṣante śrotumicchanti | tasmācca cittaṃ hyevaiṣāṃ saṃkalpādīnāmekāyanamityādi pūrvavat || 2 || 
sa yaś cittaṃ brahmety upāste |
cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito ’vyathamānān avyathamāno ’bhisidhyati |
yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste |
asti bhagavaś cittād bhūya iti |
cittād vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
3. 'He who meditates on consideration as Brahman, he, being himself safe, firm, and undistressed, obtains the safe, firm, and undistressed worlds which he has considered; he is, as it were, lord and master as far as consideration reaches-he who meditates on consideration as Brahman.'
'Sir, is there something better than consideration?'
'Yes, there is something better than consideration.'
'Sir, tell it me.' 
cittānupacitānhuddhimadguṇaiḥ sa cittopāsako dhruvānityādi coktārtham || 3 || iti cchāndogyopaniṣadi saptamādhyāyasya pañcamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login