You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
satyakāmo ha jābālo jabālāṃ mātaram āmantrayāṃ cakre |
brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti || 
1. FOURTH KHANDA
Satyakama, the son of Gabala, addressed his mother and said: 'I wish to become a Brahmakarin (religious student), mother. Of what family am I?' 
sarvaṃ vāgādyagnyādi cānnānnādatvasaṃstutaṃ jagadekīkṛtya ṣoḍaśadhā pravibhajya tasminbrahmadṛṣṭirvidhātavyetyārabhyate | śraddhātapasorbrahmopāsanāṅgatvapradarśanāyā’khyāyikā | satyakāmo ha nāmato haśabda aitihyārtho jabālāyā apatyaṃ jābālo jabalāṃ svāṃ mātaramāmantrayāñcakra āmantritavān | brahmacaryaṃ svādhyāyagrahaṇāya he bhavati vivatsyāmyācāryakule, kiṅgotro ’haṃ kimasya mama gotraṃ so ’haṃ nvahamasmīti || 1 || 
sā hainam uvāca |
nāham etad veda tāta yadgotras tvam asi |
bahv aham carantī paricāriṇī yauvane tvām alabhe |
sāham etan na veda yadgotras tvam asi |
jabālā tu nāmāham asmi |
satyakāmo nāma tvam asi |
sa satyakāma eva jābālo bruvīthā iti || 
2. She said to him: 'I do not know, my child, of what family thou art. In my youth when I had to move about much as a servant (waiting on the guests in my father's house), I conceived thee. I do not know of what family thou art. I am Gabali by name, thou art Satyakama (Philalethes). Say that thou art Satyakama Gabala.' 
evaṃ pṛṣṭā jabālā sā hainaṃ putramuvāca-nāhametattava gotraṃ veda he tāta yadgotrastvamasi | kasmānna vetsītyuktā’ha-bahu bhartṛgṛhe paricaryājātamatithyabhyāgatādi carantyahaṃ paricāriṇī paricarantīti paricaraṇaśīlaivāhaṃ paricaraṇacittatayā gotrādismaraṇe mama mano nābhūt | yauvane ca tatkāle tvāmalabhe labdhavatyasmi | tadaiva te pitoparataḥ | ato ’nāthāhaṃ sāhametanna veda yadgotrastvamasi | jabālā tu nāmāhamasmi satyakāmo nāma tvamasi sa tvaṃ satyakāma evāhaṃ jābālo ’smītyācāryāya bruvīthāḥ yadyācāryeṇa pṛṣṭa ityabhiprāyaḥ || 2 || 
sa ha hāridrumataṃ gautamam etyovāca |
brahmacaryaṃ bhagavati vatsyāmi |
upeyāṃ bhagavantam iti || 
3. He going to Gautama Haridrumata said to him, 'I wish to become a Brahmakarin with you,
Sir. May I come to you, Sir?' 
 
taṃ hovāca kiṃgotro nu somyāsīti |
sa hovāca |
nāham etad veda bho yadgotro ’ham asmi |
apṛcchaṃ mātaram |
sā mā pratyabravīd bahv aham carantī paricariṇī yauvane tvām alabhe |
sāham etan na veda yadgotras tvam asi |
jabālā tu nāmāham asmi |
satyakāmo nāma tvam asīti |
so ’haṃ satyakāmo jābālo ’smi bho iti || 
4. He said to him: 'Of what family are you, my friend?' He replied: 'I do not know, Sir, of what family I am. I asked my mother, and she answered: "In my youth when I had to move about much as a servant, I conceived thee. I do not know of what family thou art. I am Gabala by name, thou art Satyakama," I am therefore Satyakama Gabala, Sir.' 
sa ha satyakāmo hāridrumataṃ haridrumato ’patyaṃ hāridrumataṃ gautamaṃ gotrata etya gatvovāca brahmacaryaṃ bhagavati pūjāvati tvayi vatsyāmyata upeyāmupagaccheyaṃ śiṣyatayā bhagavantamityuktavantaṃ taṃ hovāca gautamaḥ | kiṅgotro nu somyāsīti vijñātakulagotraḥ śiṣya upanetavya iti pṛṣṭaḥ pratyāha satyakāmaḥ | sa hovāca nāhametadveda bho yadgotro ’hamasmi | kiṃ tvapṛcchaṃ pṛṣṭavānasmi mātaram | sā mayā pṛṣṭā māṃ pratyabravīnmātā | bahvahaṃ carantītyādi pūrvavat | tasyā ahaṃ vacaḥ smarāmi so ’haṃ satyakāmo jābālo ’smi bho iti || 3-4 || 
taṃ hovāca |
naitad abrahmaṇo vivaktum arhati |
samidhaṃ somyāhara |
upa tvā neṣye na satyād agā iti |
tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti |
tā abhiprasthāpayann uvāca |
nāsahasreṇāvarteyeti |
sa ha varṣagaṇaṃ provāsa |
tā yadā sahasraṃ sampeduḥ || 
5. He said to him: 'No one but a true Brahmana would thus speak out. Go and fetch fuel, friend, I shall initiate you. You have not swerved from the truth.'
Having initiated him, he chose four hundred lean and weak cows, and said: 'Tend these, friend.' He drove them out and said to himself, 'I shall not return unless I bring back a thousand.' He dwelt a number of years (in the forest), and when the cows had become a thousand, 
taṃ hovāca gautamo naitadvaco ’brāhmaṇo viśeṣeṇa vaktumarhatyārjavārthasaṃyuktam | ṛjavo hi brahmaṇā netare svabhāvataḥ | yasmānna satyādbrāhmaṇajātidharmādagā nāpetavānasi | ato brāhmaṇaṃ tvāmupaneṣye ’taḥ saṃskārārthaṃ homāya samidhaṃ somyā’haretyuktvā tamupanīya kṛśānāmabalānāṃ goyūthānnirākṛtyāpakṛṣya catuḥśatā catvāri śatāni gavāmuvācemā gāḥ somyānusaṃvrajānugaccha | ityuktastā araṇyaṃ pratyabhiprasthāpayannuvāca-nāsahasreṇāpūrṇena sahasreṇa nā’varteya na pratyāgaccheyam | sa evamuktvā gā araṇyaṃ tṛṇodakabahulaṃ dvandvaṃrahitaṃ praveśya sa ha varṣagaṇaṃ dīrghaṃ provāsa proṣitavān | tāḥ samyaggāvo rakṣitā yadā yasminkāle sahasraṃ saṃpeduḥ saṃpannā babhūvuḥ || 5 || iti cchāndogyopaniṣadi caturthādhyāyasya caturthaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login