You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
dadhnaḥ somya mathyamānasya yo ’ṇimā sa ūrdhvaḥ samudīṣati |
tat sarpir bhavati || 
1. SIXTH KHANDA
'That which is the subtile portion of curds, when churned, rises upwards, and becomes butter. 
dadhnaḥ somya mathyamānasya yo ’ṇimāṇubhāvaḥ sa ūrdhvaḥ samudīṣati sambhūyordhvaṃ navanūtabhāvena gacchati tatsarpirbhavati || 1 || 
evam eva khalu somyānnasyāśyamānasya yo ’ṇimā sa ūrdhvaḥ samudīṣati |
tan mano bhavati || 
2. 'In the same manner, my child, the subtile portion of earth (food), when eaten, rises upwards, and becomes mind. 
yathāyaṃ dṛṣṭānta evameva khalu somyānnasyaudanāderaśyamānasya bhujyamānasyodaryemāgninā vāyusahiteta khajeneva mathyamānasya yo ’ṇimā sa ūrdhvaḥ samudīṣati tanmano bhavati mano ’vayavaiḥ saha sambhūya mana upacinotītyetat || 2 || 
apāṃ somya pīyamānānāṃ yo ’ṇimā sa ūrdhvaḥ samudīṣati |
sā prāno bhavati || 
3. 'That which is the subtile portion of water, when drunk, rises upwards, and becomes breath. 
tathāpāṃ somya pīyamānānāṃ yo ’ṇimā sa ūrdhvaḥ samudīṣati sa prāṇo bhavatīti || 3 || 
tejasaḥ somyāśyamānasya yo ’ṇimā sa ūrdhvaḥ samudīṣati |
sā vāg bhavati || 
4. 'That which is the subtile portion of fire, when consumed, rises upwards, and becomes speech. 
evameva khalu somya tejaso ’śyamānasya yo ’ṇimā sa ūrdhvaḥ samudīṣati sā vāgbhavati || 4 || 
annamayaṃ hi somya manaḥ |
āpomayaḥ prāṇaḥ |
tejomayī vāg iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || 
5. 'For mind, my child, comes of earth, breath of water, speech of fire.'
' Please, Sir, inform me still more,' said the son.
'Be it so, my child,' the father replied. 
annamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāgiti yuktameva mayoktamityamiprāyaḥ | ato ’ptejasorastvetatsarvamevam | manastvannamayamityatra naikāntena mama niścayo jāto ’to bhūya eva mā bhagavānmanaso ’nnamayatvaṃ dṛṣṭāntena vijñāpayatviti | tathā somyeti hovāca pitā || 5 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya ṣaṣṭhaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login