You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta |
hiṅkāra iti tryakṣaram |
prastāva iti tryakṣaram |
tat samam || 
1. TENTH KHANDA
Next let a man meditate on the sevenfold Saman which is uniform in itself and leads beyond death. The word hinikara has three syllables, the word prastava has three syllables: that is equal (Sama). 
mṛtyurādityaḥ ahorātrādikālena jagataḥ pramāpayitṛtvāt | tasyātitaraṇāyedaṃ sāmopāsanamupadiśyate-atha khalvanantaram | ādityamṛtyuviṣayasāmopāsanasya, ātmasaṃmitaṃ svāvayavatulyatayā mitaṃ paramātmatulyatayā vā saṃmitamatimṛtyu mṛtyujayahetutvāt | yathā prathame ’dhyāya udgīthabhaktināmākṣarāṇyudgītha ityupāsyatvenoktāni, tatheha sāmnaḥ saptavidhabhaktināmākṣarāṇi samāhṛtya tribhisribhiḥ samatayā sāmatvaṃ parikalpyopāsyatvenocyante | tadupāsanena mṛtyugocarākṣarasamakhyāsāmānyena taṃ mṛtyuṃ prāpya tadatiriktākṣareṇa tasyā’dityasya mṛtyoratikramaṇāyaiva saṃkramamaṃ kalpayati | atimṛtyu saptavidhaṃ sāmopāsīta mṛtyumatikrāntamatiriktākṣarasaṃkhyayetyamṛtyu sāma | tasya prathamabhaktināmākṣarāṇi biṅkāra ityetattryakṣaraṃ bhaktimāna prastāva iti ca bhaktestryakṣarameva māna tatpūrveṇa samam || 1 || 
ādir iti dvyakṣaram |
pratihāra iti caturakṣaram |
tata ihaikam |
tat samam || 
2. The word Adi (first, Om) has two syllables, the word pratihara has four syllables. Taking one syllable from that over, that is equal (Sama). 
ādiriti dvyakṣaraṃ, saptavidhasya sāmnaḥ saṃkhyāpūraṇa oṅkāra ādirityucyate | pratihāra iti caturakṣaram | tata ihaikamakṣaramavacchidyā’dyakṣarayoḥ prakṣipyate | tena tatsamameva bhavati || 2 || 
udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati |
akṣaram atiśiṣyate tryakṣaram |
tat samam || 
3. The word udgitha has three syllables, the word upadrava has four syllables. With three and three syllables it should be equal. One syllable being left over, it becomes trisyllabic. Hence it is equal. 
udgītha iti tryakṣaramupadrava iti caturakṣaraṃ tribhisribhiḥ samaṃ bhavatyakṣaramatiśiṣ.yate ’tiricyate | tena vaiṣamye prāpte sāmnaḥ samatvakaraṇāyā’ha-tadekamapi sadakṣaramiti tryakṣarameva bhavati | atastatsamam || 3 || 
nidhanam iti tryakṣaram |
tat samam eva bhavati |
tāni ha vā etāni dvāviṃśatir akṣarāṇi || 
4. The word nidhana has three syllables, therefore it is equal. These make twenty-two syllables. 
nidhanamiti tryakṣaraṃ tatsamameva bhavati | evaṃ tryakṣarasamatayā sāmatvaṃ sampādya yathāprāptānyevākṣarāṇi saṃkhyāyante - tāni ha vā etāni saptabhaktināmākṣarāṇi dvāviṃśatiḥ || 4 || 
ekaviṃśatyādityam āpnoti |
ekaviṃśo vā ito ’sāv ādityaḥ |
dvāviṃśena param ādityāj jayati |
tan nākam |
tad viśokam || 
5. With twenty-one syllables a man reaches the sun (and death), for the sun is the twenty-first from here; with the twenty-second he conquers what is beyond the sun: that is blessedness, that is freedom from grief. 
tatraikaviṃśatyakṣarasaṃkhyayā’dityamāpnoti mṛtyum | yasmādekaviṃśa ito ’smāllokādasāvādityaḥ saṃkhyayā | "dvādaśa māsāḥ pañcartavasraya ime lokā asāvāditya ekaviṃśa"iti śruteratiśiṣṭena dvāviṃśenākṣareṇa paraṃ mṛtyorādityājjayatyāpnotītyarthaḥ | yacca tadādityātparaṃ kiṃ tat?nākaṃ kamiti sukhaṃ tasya pratiṣedho ’kaṃ tanna bhavatīti nākaṃ kamevetyarthaḥ | mṛtyuviṣayatvādduḥkhasya viśokaṃ ca tadvigataśokaṃ mānasaduḥkharahitamityarthaḥ | tadāpnotīti || 5 || 
āpnotīhādityasya jayam |
paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste || 
6. He obtains here the victory over the sun (death), and there is a higher victory than the victory over the sun for him, who knowing this meditates on the sevenfold Saman as uniform in itself, which leads beyond death, yea, which leads beyond death. 
uktasyaiva piṇḍitārthamāha-ekaviṃśatisaṃkhyayā’dityasya jayamāpnoti paro hāsyaivaṃvida ādityajayānmṛtyugocarātparo jayo bhavati dvāviṃśatyakṣarasaṃkhyayetyarthaḥ | ya etadevaṃ dvānitikyādyuktārtham | tasyaitadyathoktaṃ phalamiti dvirabhyāsaḥ sāptavidhyasamāptyarthaḥ || 6 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya daśamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login