You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
puruṣaṃ somyota hastagṛhītam ānayanti |
apahārṣīt steyam akārṣīt paraśum asmai tapateti |
sa yadi tasya kartā bhavati tata evānṛtam ātmānaṃ kurute |
so ’nṛtābhisaṃdho ’nṛtenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti |
sa dahyate |
atha hanyate || 
1. SIXTEENTH KHANDA
'My child, they bring a man hither whom they have taken by the hand, and they say: "He has taken something, he has committed a theft." (When he denies, they say), "Heat the hatchet for him." If he committed the theft, then he makes himself to be what he is not. Then the false-minded, having covered his true Self by a falsehood, grasps the heated hatchet-he is burnt, and he is killed. 
śṛṇu yathā somya puruṣaṃ cauryakarmaṇi sandihyamānaṃ nigrahāya parīkṣaṇāya votāpi hastagṛhītaṃ baddhahastamānayanti rājapuruṣāḥ | kiṃ kṛtavānayamiti pṛṣṭāścā’hurapahārśīddhanamasyāyam | te cā’huḥ kimapaharaṇamātrema bandhanamarhati | anyathā datte ’pi dhane bandhanaprasaṅgādityuktāḥ punarāhuḥ steyamakārṣīttauryeṇa dhanamapahārṣīditi | teṣvevaṃ vadatsvitaro ’pahnate nāhaṃ tatkarteti | (te cā’huḥ sandihyamānaṃ steyamakārṣīstvamasya dhanasyeti) | tasmiṃścāpahnavāne āhuḥ paraśumasmai tapateti śodhayatvātmānamiti | sa yadi tasya stainyasya kartā bavati bahiścāpahnate sa evaṃbhūtastata evānṛtamanyathābhūtaṃ santamanyathā’mānaṃ kurute sa tathānṛtābhisandho ’nṛtenā’tmānamantardhāya vyavahitaṃ kṛtvā paraśuṃ taptaṃ mohātpratigṛhrāti sa dahyate ’tha hanyate rājapuruṣaiḥ svakṛtenānṛtābhisandhidoṣeṇa || 1 || 
atha yadi tasyākartā bhavati |
tata eva satyam ātmānaṃ kurute |
sa satyābhisandhaḥ satyenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti |
sa na dahyate |
atha mucyate || 
2. 'But if he did not commit the theft, then he makes himself to be what he is. Then the true minded, having covered his true Self by truth, grasps the heated hatchet-he is not burnt, and he is delivered. 
atha yadi tasya karmaṇo ’kartā bhavati tata eva satyamātmānaṃ kurute sa satyena tayā stainyākartṛtayā’tmānamantardhāya paraśuṃ taptaṃ pratigṛhṇāti sa satyābhisandhaḥ sanna dahyate satyavyavadhānādatha mucyate ca mṛṣābhiyoktṛbhyaḥ | taptaparaśuhastatalasaṃyogasya tulyatve ’pi steyakartrakartroranṛtābhisandho dahyate na tu satyābhisandhaḥ || 2 || 
sa yathā tatra nādāhyeta |
etad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
tad dhāsya vijajñāv iti vijajñāv iti || 
3. 'As that (truthful) man is not burnt, thus has all that exists its self in That. It is the True. It is the Self, and thou, O Svetaketu, art it.' He understood what he said, yea, he understood it. 
sa yathā satyābhisandhastaptaparaśugrahaṇakarmaṇi satyavyavahitahastatalatvānnādāhyeta na dahyetetyetadevaṃ sadbrahmasatyābhisandhītarayoḥ śarīrapātakāle ca tulyāyāṃ satsampattau vidvānsatsampadya na punarvyāghradevādidehagrahaṇāyā’vartate | avidvāṃstu vikārānṛtābhisandhaḥ punarvyāghrādibhāvaṃ devatādibhāvaṃ vā yathākarma yathāśrutaṃ pratipadyate | yadātmābhisandhyanabhisandhikṛte mokṣabandhane yacca mūlaṃ jagato yadāyatanā yatpratiṣṭhāśca sarvāḥ prajā yadātmakaṃ ca sarvaṃ yaccājamamṛtamabhayaṃ śivamadvitīyaṃ tatsatyaṃ sa ātmā tavātastattvamasi he śvetaketo ityuktārthamasakṛdvākyam | kaḥ punarasau śvetaketustvaṃśabdārthaḥ | yo ’haṃ śvetaketuruddālakasya putra iti vedā’tmānamādeśaṃ śrutvā matvā vijñāya cāśrutamamatamavijñātaṃ vijñātuṃ pitaraṃ papraccha kathaṃ nu bhagavaḥ sa ādeśo bavatīti sa eṣo ’dhikṛtaḥ śrotā mantā vijñātā tejobannamayaṃ kāryakāraṇasaṅghātaṃ praviṣṭā paraiva devatā nāmasvarūpavyākaraṇāyā’darśa iva puruṣaḥ sūryāduriva jalādau pratibodhitastattvamasītidṛṣṭāntairhetubhiśca tatpiturasya ha kiloktaṃ sadevāhamasmīti vijajñau vijñātavān | dvirvacanamadhyāyaparisamāptyartham | kiṃ punaratra ṣaṣṭhe vākyapramāṇena janitaṃ phalam?ātmani kartṛtvabhoktṛtvayoradhikṛtatvavijñānanivṛttistasya phalaṃ yaṃ vayamavocāma tvaṃśabdavācyamarthaṃ śrotuṃ mantuṃ cādhikṛtamavijñātavijñānaphalārtham | prākcaitasmādvijñānādahamevaṃ kariṣyāmyagnihotrādīni karmāṇyahamatrādhikṛtaḥ | eṣāṃ ca karmaṇāṃ phalamihāmutra ca bhokṣye kṛteṣu vā karmasu kṛtakartavyaḥ syāmityevaṃ kartṛtvabhoktṛtvayoradhikṛto ’smītyātmani yadvijñānamabhūttattasya yatsajjagato mūlamekamevādvitīyaṃ tattvamasītyanena vākyena pratibuddhasya nivartate | virodhāt | na hyekasminnadvitīya ātmanyayamahamasmīti vijñāte mamedamanyadanena kartavyamidaṃ kṛtvāsya phalaṃ bhokṣya iti vā bhedavijñānamupapadyate | tasmātsatsatyādvitīyātmavijñāne vikārānṛtajīvātmavijñānaṃ nivartata iti yuktam | nanu tattvamasītyatra tvaṃśabdavācyer’the sadbuddhirādhitsyate yathā’dityamana ādiṣu brahmādibuddhiḥ | yathā ca loke pratimādiṣu viṣṇvādibuddhistadvannatu sadeva tvamiti, yadi sadeva śvetaketuḥ syātkathamātmānaṃ na vijānīyādyena tasmai tattvamasītyupadiśyate | na | ādityādivākyavailakṣaṇyāt | ādityo brahmetyādāvitiśabdavyavadhānānna sākṣādbrahmatvaṃ gamyate | rūpādimattvāccā’dityādīnāmākāśamanasoścetiśabdavyavadhānādevābrahmatvamiha tu sata eveha praveśaṃ darśayitvā tattvamasīti niraṅkuśaṃ sadātmabhāvamupadiśati | nanu parākramādiguṇaḥ siṃho ’si tvamitivattattvamasīti syāt | na | mṛdādivatsadekamevādvitīyaṃ satyamityupadeśāt | na copacāravijñānāttasya tāvadeva ciramiti satsampattirūpadiśyeta | mṛṣātvādupacāravijñānasya | tvamindro ’si yama itivat | nāpi stutiranupāsyatvācchvetaketoḥ | nāpi sacchvetaketutvopadeśena stūyeta | na hi rājā dāsastvamiti stutyaḥ syāt | nāpi sataḥ sarvātmana ekadeśanirodho yuktastattvamasīti deśādhipateriva grāmādhyakṣastvamiti | na cānyā gatiriha sadātmatvopadeśādarthāntarabhūtā sambhavati | nanu sadasmītibuddhimātramiha kartavyatayā codyate na tvajñātaṃ sadasīti jñāpyata iti cet | nanvasminpakṣe ’pyaśrutaṃ śrutaṃ bhavatītyādyanupapannam | na, sadasmītibuddhividheḥ stutyarthatvāt | na, ācāryavānpuruṣo veda tasya tāvadeva ciramityupadeśāt | yadi hi sadasmīti buddhimātraṃ kartavyatayā vidhīyate na tu tvaṃśabdavācyasya sadrūpatvameva tadā nā’cāryavānvedeti jñānopāyopadeśo vācyaḥ syāt | yathāgnihotraṃ juhuyādityevamādiṣvarthaprāptamevā’cāryavattvamiti tadvat | tasya tāvadeva ciramiti ca kṣepakaraṇaṃ na yuktaṃ syāt | sadātmatattve ’vijñāte ’pi sakṛdbuddhimātrakaraṇe mokṣaprasaṅgāt | na ca tattvamasītyukte nāhaṃ saditipramāṇavākyajanitā buddhīrnivartayituṃ śakyā notpanneti vā śakyaṃ vaktum | sarvopaniṣadvākyānāṃ tatparatayaivopakṣayāt | yathāgnihotrādividhijanitāgnihotrādikartavyatābuddhīnāmatathārthatvamanutpannatvaṃ vā na śakyate vaktuṃ tadvat | yattūktaṃ sadātmā sannātmānaṃ kathaṃ na jānīyāditi | nāsau doṣaḥ | kāryakaraṇasaṅghātavyatirikto ’haṃ jīvaḥ kartā bhoktetyapi svabhāvataḥ prāṇināṃ vijñānādarśanātkisu tasya sadātmavijñānam | kathamevaṃ vyatiriktavijñāne sati teṣāṃ kartṛtvādivijñānaṃ sambhavati dṛśyate ca | tadvattasyāpi dehādiṣvātmabuddhitvānna syātsadātmavijñānam | tasmādvikārānṛtādhikṛtajīvātmavijñānanivartakamevedaṃ vākyaṃ tattvamasīti siddhamiti || 3 || || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya ṣoḍaśaḥ khaṇḍaḥ iti cchāndogyopaniṣadbrāhmaṇe ṣaṣṭhodhyāyaḥ samāptaḥ atha saptamo ’dhyāyaḥ 
 
SEVENTH PRAPATHAKA 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login