You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha hovāca janaṃ śārkarākṣyam |
śārkarākṣya kaṃ tvam ātmānam upāssa iti |
ākāśam eva bhagavo rājann iti hovāca |
eṣa vai bahula ātmā vaiśvānaro yaṃ tvam ātmānam upasse |
tasmāt tvaṃ bahulo ’si prajayā ca dhanena ca || 
1. FIFTEENTH KHANDA
Then he said to Gana Sarkarakshya: 'Whom do you meditate on as the Self?' He replied: 'Ether only, venerable king.' He said: 'The Self which you meditate on is the Vaisvanara Self, called Bahula (full). Therefore you are full of offspring and wealth. 
atha hovāca janamityādi samānam | eṣa vai bahula ātmā vaiśvānaraḥ | bahulatvamākāśasya sarvagatatvāt | bahulaguṇopāsanācca tvaṃ bahulo ’si prajayā ca putrapautrādilakṣaṇayā dhanena ca hiraṇyādinā || 1 || 
atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste |
saṃdehas tv eṣa ātmana iti hovāca |
saṃdehas te vyaśīryad yan māṃ nāgamiṣya iti || 
2. 'You eat food and see your desire, and whoever thus meditates on that Vaisvanara Self, eats food and sees his desire, and has Vedic glory in his house.
'That, however, is but the trunk of the Self, and your trunk would have perished, if you had not come to me.' 
sandehastveṣa sandeho madhyamaṃ śarīraṃ vaiśvānarasya | diherupacayārthatvānmāṃsarudhirāsthyādibhiśca bahulaṃ śarīraṃ tatsandehaste tava śarīraṃ vyaśīryacchīrṇamabhaviṣyadyanmāṃ nā’gamiṣya iti || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya pañcadaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login