You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
āpo vāvānnād bhūyasyaḥ |
tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti |
atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti |
āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ākīṭapataṅgapipīlakam |
āpa evemā mūrtāḥ |
apa upāssveti || 
1. TENTH KHANDA
'Water (ap) is better than food. Therefore if there is not sufficient rain, the vital spirits fail from fear that there will be less food. But if there is sufficient rain, the vital spirits rejoice, because there will be much food. This water, on assuming different forms, becomes this earth, this sky, this heaven, the mountains, gods and men, cattle, birds, herbs and trees, all beasts down to worms, midges, and ants. Water indeed assumes all these forms. Meditate on water. 
āpo vāvānnādbhūyasyo ’nnakāraṇatvāt | yasmādevaṃ tasmādyadā yasminkāle suvṛṣṭiḥ sasyahitā śobhanā vṛṣṭirna bhavati tadā vyādhīyante prāṇā duḥkhino bhavanti | kiṃnimittamityāhānnamasminsaṃvatsare naḥ kanīyo ’lpataraṃ bhaviṣyatīti | atha punaryadā suvṛṣṭirbhavati tadā’nandinaḥ sukhino hṛṣṭāḥ prāṇāḥ prāṇino bhavantyantaṃ bahu prabhūtaṃ bhaviṣyatīti | apsaṃbhavatvānmūrtasyānnasyā’pa evemā mūrtāmṛrtabhedākārapariṇatā iti mūrtā yeyaṃ pṛthivī yadantarikṣamityādi | āpa evemā mūrtā ato ’pa upāḥsveti || 1 || 
sa yo ’po brahmety upāste |
āpnoti sarvān kāmāṃs tṛptimān bhavati |
yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo ’po brahmety upāste |
asti bhagavo ’dbhyo bhūya iti |
adbhyo vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
2. 'He who meditates on water as Brahman, obtains all wishes, he becomes satisfied; he is, as it were, lord and master as far as water reaches he who meditates on water as Brahman.'
'Sir, is there something better than water?'
'Yes, there is something better than water.'
Sir, tell it me.' 
phalaṃ-sa yo ’po brahmetyupāsta āpnoti sarvānkāmānkāmyānmūrtimato viṣayānityarthaḥ | apsaṃbhavatvācca tṛpterambupāsanāttṛptimāṃśca bhavati | samānamanyat || 2 || iti cchāndogyopaniṣadi saptamādhyāyasya daśamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login