You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
prāṇo vāva āśāyā bhūyān |
yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam |
prāṇaḥ prāṇena yāti |
prāṇaḥ prāṇaṃ dadāti |
prāṇāya dadāti |
prāṇo ha pitā |
prāṇo mātā |
prāṇo bhrātā |
prāṇaḥ svasā |
prāṇa ācāryaḥ |
prāṇo brāhmaṇaḥ || 
1. FIFTEENTH KHANDA
'Spirit (prana) is better than hope. As the spokes of a wheel hold to the nave, so does all this (beginning with names and ending in hope) hold to spirit. That spirit moves by the spirit, it gives spirit to the spirit. Father means spirit, mother is spirit, brother is spirit, sister is spirit, tutor is spirit, Brahmana is spirit. 
nāmopakramamāśāntaṃ kāryakāraṇatvena nimittanaimittikatvena cottarottarabhūyastayāvasthitaṃ smṛtinimittasadbhāvamāśāraśanāpāśairvipāśitaṃ sarvaṃ sarvato bisamiva tantubhiryasminprāṇe samarpitam | yena ca sarvato vyāpināntarbahirgatena sūtre maṇigaṇā iva sūtreṇa grathitaṃ vidhṛtaṃ ca | sa eṣa prāṇo vā āśāyā bhūyān | kathamasya bhūyastvamityāha dṛṣṭāntena samarthayaṃstadbhūyastvam | yathā vai loke rathacakrasyārā rathanābhau samarpitāḥ saṃprotāḥ saṃpraveśitā ityetat | evamasmiṃlliṅgasaṃghātarūpe prāṇe prajñātmani dehike mukhye yasminparā devatā nāmarūpavyākaraṇāyā’darśādau pratibimbivajjīvenā’tmanānupratiṣṭā | yaśca mahārājasyeva sarvādhikārīśvarasya | "kasminnannvahamutkrānta utkrānto baviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti sa prāṇamasṛjata"iti śruteḥ yastu cchāyevānugata īśvaram | "tadyathā rathasyāreṣu nemirarpito nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe ’rpitāḥ | " "sa eṣa prāṇa eva prajñātmā"iti kauṣītakinām | ata evamasminprāṇe sarvaṃ yathoktaṃ samarpitam | ataḥ sa eṣa prāṇo ’paratantraḥ prāṇena svaśaktyaiva yāti nānyakṛtaṃ gamanādikriyāsvasya sāmarthyamityarthaḥ | sarvaṃ kriyākārakaphalabhedajātaṃ prāṇa eva na prāṇādbahirbhūtamastīti prakaraṇārthaḥ | prāṇaḥ prāṇaṃ dadāti yaddadāti tatsvītmabhūtameva | yasmai dadāti tadapi prāṇāyaiva | ataḥ pitrādyākhyo ’pi prāṇa eva || 1 || 
sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha |
dhik tvāstv ity evainam āhuḥ |
pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti || 
2. 'For if one says anything unbecoming to a father, mother, brother, sister, tutor or Brahmana, then people say, Shame on thee! thou hast offended thy father, mother, brother, sister, tutor, or a Brahmana. 
kathaṃ pitrādiśabdānāṃ prasiddhārthotsargeṇa prāṇaviṣayatvamiti | ucyate - sati prāṇe pitrādiṣu pitrādiśabdaprayogāttadutkrāntau ca prayogābhāvāt | kathaṃ tadityāha | sa yaḥ kaścitpitrādīnāmanyatamaṃ yadi taṃ bhṛśamiva tadananurūpamiva kiñcidvacanaṃ tvaṅkārādiyuktaṃ pratyāha tadainaṃ pārśvasthā āhurvivekino dhiktvāstu dhigastu tvāmityevam | pitṛhā vai tvaṃ piturhantetyādi || 2 || 
atha yady apy enān utkrāntaprāṇāñ chūlena samāsaṃ vyatiṣaṃdahet |
naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti || 
3. But, if after the spirit has departed from them, one shoves them together with a poker, and burns them to pieces, no one would say, Thou offendest thy father, mother, brother, sister, tutor or a Brahmana. 
athainānevotkrāntaprāṇāṃstyaktadehānatha yadyapi śūlena samāsaṃ samasya vyatidahedvyatyasya saṃdahedevamapyatikrūraṃ karma samāsavyatyāsādiprakāreṇa dahanalakṣaṇaṃ taddehasaṃbaddhameva kurvāṇaṃ naivainaṃ brūyuḥ pitṛhetyādi | tasmādanvayavyatirekābhyāmavagamyata etatpitrādyākhyo ’pi prāṇa eveti || 3 || 
prāṇo hy evaitāni sarvāṇi bhavati |
sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati |
taṃ ced brūyur ativādy asīti |
ativādy asmīti brūyāt |
nāpahnuvīta || 
4. 'Spirit then is all this. He who sees this, perceives this, and understands this, becomes an ativadin. If people say to such a man, Thou art an ativadin, he may say, I am an ativadin; he need not deny it.' 
tasmātprāṇo hyevaitāni pitrādīni sarvāṇi bhavati calāni sthirāṇi ca | sa vā eṣa prāṇavidevaṃ yathoktaprakāreṇa paśyanphalato ’nubhavannevaṃ manvāna upapattibhiścintayannevaṃ vijānannupapattibhiḥ saṃyojyaivameveti niścayaṃ kurvannityarthaḥ | mananavijñānābhyāṃ hi saṃbhūtaḥ śāsrārtho niścito dṛṣṭo bhavet | ata evaṃ paśyannativādī bhavati nāmādyāśāntamatītya vadanaśīlo bhavatītyarthaḥ | taṃ cedbrūyustaṃ yadyevamativādinaṃ sarvadā sarvaiḥ śabdairnāmādyāśāntamatītya vartamānaṃ prāṇamevaṃ vadantamevaṃ paśyantamativadanaśīlamativādinaṃ brahmādistambaparyantasya hi jagataḥ prāṇa ātmāhamiti bruvāṇaṃ yadi brūyurativādyasīti | bāḍhamativādyasmīti brūyānnāpahnuvīta | kasmāddhyasāvapahnuvīta | yatprāṇaṃ sarveśvaramayamahamasmītyātmatvenopagataḥ || 4 || iti cchāndogyopaniṣadi saptamādhyāyasya pañcadaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login