You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
balaṃ vāva vijñānād bhūyaḥ |
api ha śataṃ vijñānavatām eko balavān ākampayate |
sa yadā balī bhavaty athotthātā bhavati |
uttiṣṭhan paricaritā bhavati |
paricarann upasattā bhavati |
upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati |
balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ākīṭapataṅgapipīlakam |
balena lokas tiṣṭhati |
balam upāssveti || 
1. EIGHTH KHANDA
Power (bala) is better than understanding. One powerful man shakes a hundred men of understanding. If a man is powerful, he becomes a rising man. If he rises, he becomes a man who visits wise people. If he visits, he becomes a follower of wise people. If he follows them, he becomes a seeing, a hearing, a perceiving, a knowing, a doing, an understanding man. By power the earth stands firm, and the sky, and the heaven, and the mountains, gods and men, cattle, birds, herbs, trees, all beasts down to worms, midges, and ants; by power the world stands firm. Meditate on power. 
 
sa yo balam upāste |
yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste |
asti bhagavo balād bhūya iti |
balād vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
2. 'He who meditates on power as Brahman, is, as it were, lord and master as far as power reaches-he who meditates on power as Brahman.'
'Sir, is there something better than power?'
'Yes, there is something better than power.'
'Sir, tell it me.' 
balaṃ vāva vijñānādbhūyaḥ | balamityannopayogajanitaṃ manaso vijñeye pratibhānasāmarthyam | anaśanādṛgādīni na vai mā pratibhānti bho iti śruteḥ | śarīre ’pi tadevotthānādisāmarthyaṃ yasmādvijñānavatāṃ śatamapyekaḥ prāṇī balavānā kampayate yathā hastī matto manuṣyāṇāṃ śataṃ samuditamapi | yasmādevamannādyupayoganimittaṃ balaṃ tasmātsa puruṣo yadā balī balena tadvānbhavatyathotthātotthānasya kartottiṣṭhaṃśca gurūṇāmācāryasya ca paricaritā paricaraṇasya śuśrūṣāyāḥ kartā bhavati paricarannupasattā teṣāṃ samīpago ’ntaraṅgaḥ prayo bhavatītyarthaḥ | upasīdaṃśca samīpyaṃ gacchannekāgratayā’cāryasyānyasya copadeṣṭurgurordraṣṭā bhavati | tatastaduktasya śrotā bhavati | tata idamebhiruktamevamupapadyata ityupapattito mantā bhavati manvānaśca boddhā bhavatyevamevedamiti | tata evaṃ niścitya taduktārthasya kartānuṣṭhātā bhavati vijñātānuṣṭhānaphalasyānubhavitā bhavatītyarthaḥ | kiñca balasya māhātmyaṃ balena vai pṛthivī tiṣṭhatītyādyujvartham || 1-2 || iti cchāndogyopaniṣadi saptamādhyāyasyāṣṭamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login