You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
mano hiṅkāraḥ |
vāk prastāvaḥ |
cakṣur udgīthaḥ |
śrotraṃ pratihāraḥ |
prāṇo nidhanam |
etad gāyatraṃ prāṇeṣu protam || 
1. ELEVENTH KHANDA
The hinkara is mind, the prastava speech, the udgitha sight, the pratihara hearing, the nidhana breath. That is the Gayatra Saman, as interwoven in the (five) pranas. 
vinā nāmagrahaṇaṃ pañcavidhasya saptavidhasya ca sāmna upāsanamuktam | athedānīṃ gāyatrādināmagrahaṇapūrvakaṃ viśiṣṭaphalāni sāmopāsanāntarāṇyucyante yathākramaṃ gāyatrādīnāṃ karmaṇi prayogastathaiva | mano hiṅkāro manasaḥ sarvakaraṇapravṛttīnāṃ prāthamyāt | tadānantaryādvākprastāvaścakṣurudgīthaḥ śraiṣṭhyāt | śrotraṃ pratihāraḥ pratihṛtatvāt | prāṇo nidhanaṃ yathoktānāṃ prāṇe nidhanātsvāpakāle | etadgāyatraṃ sāma prāṇeṣu protam | gāyatryāḥ prāṇasaṃstutatvāt || 1 || 
sa ya evam etad gāyatraṃ prāṇeṣu protaṃ veda |
prāṇī bhavati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
mahāmanāḥ syāt |
tad vratam || 
2. He who thus knows this Gayatra interwoven in the pranas, keeps his senses, reaches the full life, he lives long , becomes great with children and cattle, great by fame. The rule of him who thus meditates on the Gayatra is, 'Be not high-minded.' 
sa ya evametadgāyatraṃ prāṇeṣu protaṃ veda prāṇī bhavati | avikalakaraṇo bhavatītyetat | sarvamāyureti | śataṃ varṣaṇi sarvamāyuḥ puruṣasyeti śruteḥ | jyogujjvalaṃ jīvati | mahānbhavati prajādibhirmahāṃśca kīrtyā | gāyatropāsakasyaitadvrataṃ bhavati yanmahāmanāstvakṣudracittaḥ syādityarthaḥ || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasyaikādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login