You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha hovācendradyumnaṃ bhāllaveyam |
vaiyāghrapadya kaṃ tvam ātmānam upāssa iti |
vāyum eva bhagavo rājann iti hovāca |
eṣa vai pṛthagvartmātmā vaiśvānaro yaṃ tvam ātmānam upāsse |
tasmāt tvāṃ pṛthag balaya āyanti pṛthag rathaśreṇayo ’nuyanti || 
1. FOURTEENTH KHANDA
Then he said to Indradyumna Bhallaveya: 'O Vaiyaghrapadya, whom do you meditate on as the Self?' He replied: 'Air only, venerable king.' He said: 'The Self which you meditate on is the Vaisvinara Self, called Prithagvartman (having various courses). Therefore offerings come to you in various ways, and rows of cars follow you in various ways. 
atha hovācendradyumnaṃ bhāllaveyaṃ vaiyāghrapadya kaṃ tvamātmānamupāḥsa ityādi samānam | pṛthagvartmā nānā vartmāni yasya vāyorāvahodvahādibhirbhedairvartamānasya so ’yaṃ pṛthagvartmā vāyuḥ | tasmātpṛthagvartmātmano vaiśvānarasyopāsanātpṛthaṅnānādikkāstvāṃ balayo vasrānnādilakṣaṇā balaya āyantyāgacchanti | pṛthagrathaśreṇayo rathapaṅktayo ’pi tvāmanuyanti || 1 || 
atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste |
prāṇas tv eṣa ātmana iti hovāca |
prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti || 
2. 'You eat food and see your desire, and whoever thus meditates on that Vaisvanara Self, eats food and sees his desire, and has Vedic glory in his house.
'That, however, is but the breath of the Self, and your breath would have left you, if you had not come to me.' 
atsyannamityādi samānam | praṇastveṣa ātmana iti hovāca prāṇaste tavodakramiṣyadutkrānto ’bhaviṣyadyanmāṃ nā’gamiṣya iti || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya caturdaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login