You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
sa evādhastāt sa upariṣṭāt sa paścāt sa purastāt sa dakṣiṇataḥ sa uttarataḥ |
sa evedaṃ sarvam iti |
athāto ’haṃkārādeśa eva |
aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato ’ham uttarato ’ham evedaṃ sarvam iti || 
1. TWENTY-FIFTH KHANDA
'The Infinite indeed is below, above, behind, before, right and left-it is indeed all this.
'Now follows the explanation of the Infinite as the I: I am below, I am above, I am behind, before, right and left-I am all this. 
kasmātpunaḥ kvacinna pratiṣṭhita ityucyate | yasmātsa eva bhūmādhastānna tadvyatirekeṇānyadvidyate yasminpratiṣṭhitaḥ syāt | tathopariṣṭādityādi samānam | sati bhūmno ’nyasminbhūmā hi pratiṣṭhitaḥ syānna tu tadasti | sa eva tu sarvam | atastasmādasau na kvacitpratiṣṭhitaḥ | yatra nānyatpaśyatītyadhikaraṇādhikartavyatānirdeśātsa evādhastāditi ca parokṣanirdeśāddraṣṭarjīvādanyobhūmā syādityāśaṅkā kasyacinmā bhūdityathāto ’nantaramahaṅkārādeśo ’haṅkāreṇā’diśyata ityahaṅkārādeśaḥ | draṣṭurananyatvadarśanārthaṃ bhūmaiva nirdiśyate ’haṅkāreṇāhamevādhastādityādinā || 1 || 
athāta ātmādeśa eva |
ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti |
sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati |
tasya sarveṣu lokeṣu kāmacāro bhavati |
atha ye ’nyathāto vidur anyarājānas te kṣayyalokā bhavanti |
teṣāṃ sarveṣu lokeṣv akāmacāro bhavati || 
2. 'Next follows the explanation of the Infinite as the Self: Self is below, above, behind, before, right and left-Self is all this.
'He who sees, perceives, and understands this, loves the Self, delights in the Self, revels in the Self, rejoices in the Self-he becomes a Svarag, (an autocrat or self-ruler); he is lord and master in all the worlds.
'But those who think differently from this, live in perishable worlds, and have other beings for their rulers. 
ahaṅkāreṇa dehādisaṃghāto ’pyādiśyate ’vivekibhirityatastadāśaṅkā mā bhūdityathānantaramātmādeśa ātmanaiva kevalena satsvarūpeṇa śuddhenā’diśyate | ātmaiva sarvataḥ sarvamityevamekamajaṃ sarvato vyomavatpūrṇamanyaśūnyaṃ paśyansa vā eṣa vidvānmananavijñānābhyāmātmaratirātmanyeva ratī ramaṇaṃ yasya so ’yamātmaratiḥ | tathā’tmakrīḍaḥ | dehamātrasādhanā ratirbāhyasādhanā krīḍā | loke srībhiḥ sakhibhiśca krīḍatīti darśanāt na tathā viduṣaḥ kiṃ tarhyātmavijñānanimittamevobhayaṃ bhavatītyarthaḥ | mithunaṃ dvaṃndvajanitaṃ sukhaṃ tadapi dvandvanirapekṣaṃ yasya viduṣaḥ | tathā’tmānandaḥ śabdādinimitta ānando ’viduṣāṃ na tathāsya viduṣaḥ kiṃ tarhyātmanimittameva sarvaṃ sarvadā sarvaprakāreṇa ca dehajīvitabhogādinimittabāhyavastunirapekṣa ityarthaḥ | sa evaṃlakṣaṇo vidvāñjīvanneva svārājye ’bhiṣiktaḥ patite ’pi dehe svarāḍeva bhavati | yata evaṃ bhavati tata eva tasya sarveṣu lokeṣu kāmacāro bhavati | prāṇādiṣu pūrvabhūmiṣu tatrāsyeti tāvanmātraparicchinnakāmacāratvamuktamanrājatvaṃ cārthaprāptaṃ sātiśayatvādyathāprāptasvārājyakāmacāratvānuvādena tatannivṛttirihocyate sa svarāḍityādinā | atha punarye ’nyathāta uktadarśanādanyathā vaiparītyena yathoktameva vā samyaṅna viduste ’nyarājāno bhavanti anyaḥ paro rājā svāmī yeṣāṃ te ’nyarājānaste | kiñca kṣayyo loko yeṣāṃ te kṣayylokāḥ | bhedadarśanasyālpaviṣayatvādalpaṃ ca tanmartyamityavocāma | tasmādye dvaitadarśinaste kṣayyalokāḥ svadarśanānurūpyeṇaiva bhavantyata eva teṣāṃ sarveṣu lokeṣvakāmacāro bhavati || 2 || iti cchāndogyopaniṣadi saptamādhyāyasya pañcaviṃśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login