You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
prajāpatir lokān abhyatapat |
teṣāṃ tapyamānānāṃ rasān prāvṛhat |
agniṃ pṛthivyāḥ |
vāyum antarikṣāt |
ādityaṃ divaḥ || 
1. SEVENTEENTH KHANDA
Pragapati brooded over the worlds, and from them thus brooded on he squeezed out the essences, Agni (fire) from the earth, Vayu (air) from the sky, Aditya (the sun) from heaven. 
atra brahmaṇo maunaṃ vihitaṃ tadreṣe brahmatvakarmaṇi cānyasmiṃśca hotrādikarmareṣe vyāhṛtihomaḥ prāyaścittamiti tadarthaṃ vyāhṛtayo vidhātavyā ityāha-prajāpatirlokānabhyatapallokānuddiśya tatra sārajighṛkṣayā dhyānalakṣaṇaṃ tapaścacāra | teṣāṃ tapyamānānāṃ lokānāṃ rasānsārarūpānprāvṛhaduddhṛtavāñjagrāhetyarthaḥ | kān | agniṃ rasaṃ pṛthivyāḥ | vāyumantarikṣāt | ādityaṃ divaḥ || 1 || 
sa etās tisro devatā abhyatapat |
tāsāṃ tapyamānānāṃ rasān prāvṛhat |
agner ṛcaḥ |
vāyor yajūṃṣi |
sāmāny ādityāt || 
2. He brooded over these three deities, and from them thus brooded on he squeezed out the essences, the Rik verses from Agni, the Yagus verses from Vayu, the Saman verses from Aditya. 
punarapyevamevamagnyādyāḥ sa etāstisro devatā uddiśyābhyatapat | tato ’pi sāraṃ rasaṃ trayīvidyāṃ jagrāha || 2 || 
sa etāṃ trayīṃ vidyām abhyatapat |
tasyās tapyamānāyā rasān prāvṛhat |
bhūr ity ṛgbhyaḥ |
bhuvar iti yajurbhyaḥ |
svar iti sāmabhyaḥ || 
3. He brooded over the threefold knowledge (the three Vedas), and from it thus brooded on he squeezed out the essences, the sacred interjection Bhus from the Rik verses, the sacred interjection Bhuvas from the Yagus verses, the sacred interjection Svar from the Saman verses. 
 
tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt |
ṛcām eva tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti || 
4. If the sacrifice is injured from the Rig-veda side, let him offer a libation in the Garhapatya fire, saying, Bhuh, Svaha! Thus does he bind together and heal, by means of the essence and the power of the Rik verses themselves, whatever break the Rik sacrifice may have suffered. 
sa etāṃ punarabhyatapattrayīṃ vidyām | tasyāstapyamānāyā rasaṃ bhūriti vyāhṛtimṛgbhyo jagrāha | bhuvariti vyāhṛtiṃ yajurbhyaḥ | svariti vyāhṛtiṃ sāmabhyaḥ | ata eva lokadevavedarasā mahāvyāhṛtayāḥ | atastattatra yajñe yadyṛkta ṛksambandhādṛṅnimittaṃ riṣyedyajñaḥ kṣataṃ prāpnuyādbhūḥ svāheti gārhapatye juhuyāt | sā tatra prāyaścittiḥ | katham, ṝcāmeva taditi kriyāviśeṣaṇaṃ, rasenarcāṃ vīryeṇaujasarcāṃ yajñasya ṛksambandhino yajñasya viriṣṭaṃ vicchinnaṃ kṣatarūpamutpannaṃ sandadhāti pratisandhatte || 3-4 || 
atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt |
yajuṣām eva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya viriṣṭaṃ saṃdadhāti || 
5. If the sacrifice is injured from the Yagur-veda side, let him offer a libation in the Dakshina fire, saying, Bhuvah, Svaha! Thus does he bind together and heal, by means of the essence and the power of the Yagus verses themselves, whatever break the Yagus sacrifice may have suffered. 
 
atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt |
sāmnām eva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya viriṣṭaṃ saṃdadhāti || 
6. If the sacrifice is injured by the Sama-veda side, let him offer a libation in the Ahavaniya fire, saying, Svah, Svaha! Thus does he bind together and heal, by means of the essence and the power of the Saman verses themselves, whatever break the Saman sacrifice may have suffered. 
atha yadi yajuṣṭo yajurnimittaṃ riṣyedbhuvaḥ svāheti dakṣiṇāgnau juhuyāt | tathā sāmanimitte reṣe svaḥ svāhetyāhavanīye juhuyāt | tathā pūrvavadyajñaṃ sandadhāti | brahmanimitte tu reṣe triṣvagniṣu | tisṛbhirvyāhṛtibhirjuhuyāt | trayyā hi vidyāyāḥ sa reṣaḥ | "atha kena brahmatvamityanayaiva trayyā vidyayā"iti śruteḥ | nyāyāntaraṃ vā mṛgyaṃ brahmatvanimitte reṣe || 5-6 || 
tad yathā lavaṇena suvarṇaṃ saṃdadhyāt |
suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā || 
7. As one binds (softens) gold by means of lavana (borax), and silver by means of gold, and tin by means of silver, and lead by means of tin, and iron (loha) by means of lead, and wood by means of iron, or also by means of leather, 
 
evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti |
bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati || 
8. Thus does one bind together and heal any break in the sacrifice by means of (the Vyahritis or sacrificial interjections which are) the essence and strength of the three worlds, of the deities, and of the threefold knowledge. That sacrifice is healed in which there is a Brahman priest who knows this. 
tadyathā lavaṇena suvarṇaṃ sandadhyāt | kṣāreṇa ṭaṅkaṇādinā khare;mṛdutvakaraṃ hi tat | suvarṇena rajatamaśakyasandhānaṃ sandadhyāt | rajatena tathā trapu trapuṇā sīsaṃ sīsena loha lohena dāru dāru carmaṇā carmabandhanena | evameṣāṃ lokānāmāsāṃ devatānāmasyāsrayyā vidyāyā vīryeṇa rasākhyenaujasā yajñasya viriṣṭaṃ sandadhāti | bheṣajakṛto ha vā eṣa yajñaḥ | rogārta iva pumāṃścikitsakena suśikṣitenaiṣa yajño bhavati | ko ’sau | yatra yasminyajña evaṃvidyathoktavyāhṛtihomaprāyaścittavidbrahmartvigbhavati sa yajña ityarthaḥ || 7-8 || 
eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati |
evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā |
yato yata āvartate tat tad gacchati || 
9. That sacrifice is inclined towards the north (in the right way) in which there is a Brahman priest who knows this. And with regard to such a Brahman priest there is the following Gatha: 
kiñcaiṣa ha vā udakpravaṇa udaṅnimno dakṣiṇocchrāyo yajño bhavati | uttaramārgapratipattiheturityarthaḥ | yatraivaṃvidbrahmā bhavatyevaṃvidaṃ ha vai brahmāṇamṛtvijaṃ pratyeṣānugāthā brahmaṇaḥ stutiparā | yato yata āvartate karma pradeśādṛtvijāṃ yajñaḥ kṣatībhavaṃstattadyajñasya kṣatarūpaṃ pratisandadhatprāyaścittena gacchati paripālayatītyetat || 9 || 
mānavaḥ |
brahmaivaika ṛtvik kurūn aśvābhirakṣati |
evaṃvid dha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo ’bhirakṣati |
tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam || 
10. 'Whereever it falls back, thither the man goes,' --viz. the Brahman only, as one of the Ritvig priests. 'He saves the Kurus as a mare' (viz. a Brahman priest who knows this, saves the sacrifice, the sacrificer, and all the other priests). Therefore let a man make him who knows this his Brahman priest, not one who does not know it, who does not know it. 
mānavo bhrahmā maunācaraṇānmananādvā jñāvanattvāttato brahmaivaikartvikkurūnkartṝn | yoddhṝnārūḍhānaśvā vaḍavā yathābhirakṣatyevaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃścartvijo ’bhirakṣati tatkṛtadoṣāpanayanāt | yata evaṃviśiṣṭo brahmā vidvāṃstasmādevaṃvidameva yathoktavyāhṛtyādividaṃ brahmāṇaṃ kurvīta nānevaṃvidaṃ kadācaneti | dvirabhyāso ’dhyāyaparisamāptyarthaḥ || 10 || iti cchāndogyopaniṣadi caturthādhyāyasya saptadaśaḥ khaṇḍaḥ iti śrīmadgovindabhagavatpūjyapādaśiṣyaparamahaṃsapar ivrājakācāryaśrīmacchaṅkarabhagavatpādakṛtau cchāndogyopaniṣadvivaraṇe caturtho ’dhyāyaḥ 
 
FIFTH PRAPATHAKA 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login