You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
puruṣo vāva gautamāgniḥ |
tasya vāg eva samit |
prāṇo dhūmaḥ |
jihvārciḥ |
cakṣur aṅgārāḥ |
śrotraṃ visphuliṅgāḥ || 
1. SEVENTH KHANDA
'The altar is man, O Gautama; its fuel speech itself, the smoke the breath, the light the tongue, the coals the eye, the sparks the ear. 
puruṣo vāva gautamāgniḥ | tasya vāgeva samit | vācā hi mukhena samidhyate puruṣo na mūkaḥ | prāṇo dhūmo dhūma iva mukhānnirgamanāt | jihvārcirlohitatvāt | cakṣuraṅgārā bhāsa āśrayatvāt | śrotraṃ visphuliṅgāḥ | viprakīrṇatvasāmyāt || 1 || 
tasminn etasminn agnau devā annaṃ juhvati |
tasyā āhuter retaḥ sambhavati || 
2. 'On that altar the Devas (pranas) offer food. From that oblation rises seed. 
samānamanyat | annaṃ juhvati vrīhyādisaṃskṛtam | tasyā āhute retaḥ sambhavati || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya saptamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login