You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
vijñānaṃ vāva dhyānād bhūyaḥ |
vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ chvāpadāny ākīṭapataṅgapipīlakam |
dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti |
vijñānam upāssveti || 
1. SEVENTH KHANDA
'Understanding (vignana) is better than reflection. Through understanding we understand the .Rig-veda, the Yagur-veda, the Sama-veda, and as the fourth the Atharvana, as the fifth the Itihasa-purana, the Veda of the Vedas, the Pitrya, the Rasi, the Daiva, the Nidhi, the Vakovakya, the Ekayana, the Deva-vidya, the Brahma-vidya, the Bhuta-vidya, the Kshatra-vidya, the Nakshatra-vidya, the Sarpa and Devagana-vidya, heaven, earth, air, ether, water, fire, gods, men, cattle, birds, herbs, trees, all beasts down to worms, midges, and ants; what is right and what is wrong; what is true and what is false; what is good and what is bad; what is pleasing and what is not pleasing; food and savour, this world and that, all this we understand through understanding. Meditate on understanding. 
vijñānaṃ vāva dhyānādbhūyaḥ | vijñānaṃ śāsrārthaviṣayaṃ jñānaṃ tasya dhyānakāraṇatvāddhyānādbhūyastvam | kathaṃ ca tasya bhūyastvamityāha-vijñānena vā ṛgvedaṃ vijānātyayamṛgveda iti pramāṇatayā yasyārthajñānaṃ dhyānakāraṇam | tathā yajurvedamityādi | kiñca paśvādīṃśca dharmādharmau śāsrasiddhau | sādhvasādhunī lokataḥ siddhe, smārte vā dṛṣṭādṛṣṭāviṣayaṃ ca sarvaṃ vijñānenaiva vijānātītyarthaḥ | tasmādyuktaṃ dhyānādijñānasya bhūyastvam ato vijñānamupāḥsveti || 1 || 
sa yo vijñānaṃ brahmety upāste |
vijñānavato vai sa lokāñ jñānavato ’bhisidhyati |
yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste |
asti bhagavo vijñānād bhūya iti |
vijñānād vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
2. 'He who meditates on understanding as Brahman, reaches the worlds where there is understanding and knowledge; he is, as it were, lord and master as far as understanding reaches-he who meditates on understanding as Brahman.'
'Sir, is there something better than understanding?'
'Yes, there is something better than understanding.'
'Sir, tell it me.' 
śṛṇūpāsanaphalaṃ vijñānavato vijñānaṃ yeṣu lokeṣu tānvijñānavato lokāñjñānavataścābhisidhyatyabhiprāpnoti | vijñānaṃ śāsrārthaviṣayaṃ jñānamanyaviṣayaṃ naipuṇyaṃ tadvadbhiryuktāṃllokānnāprāpnotītyarthaḥ | yāvadvijñānasyetyādi pūrvavat || 2 || iti cchāndogyopaniṣadi saptamādhyāyasya saptamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login