You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha ye ’syordhvā raśmayas tā evāsyordhvā madhunāḍyaḥ |
guhyā evādeśā madhukṛtaḥ |
brahmaiva puṣpaṃ |
tā amṛtā āpaḥ || 
1. FIFTH KHANDA
The upward rays of the sun are the honeycells above. The secret doctrines are the bees, Brahman (the Om) is the flower, the water is the nectar. 
 
te vā ete guhyā ādeśā etad brahmābhyatapan |
tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso ’jāyata || 
2. Those secret doctrines (as bees) brooded over Brahman (the Om); and from it, thus brooded on, sprang as its (nectar) essence, fame, glory of countenance, brightness, vigour, strength, and health. 
 
tad vyakṣarat |
tad ādityam abhito ’śrayat |
tad vā etad yad etad ādityasya madhye kṣobhata iva || 
3. That flowed forth, and went towards the sun. And that forms what seems to stir in the centre of the sun. 
atha ye ’syordhvā raśmaya ityādi pūrvavat | guhyā gopyā rahasyā evā’deśā lokadvārīyādividhaya upāsanāni ca karmāṅgaviṣayāṇi madhukṛto brahmaiva śabdādhikārātprāṇavākhyaṃ puṣpam | samānamanyat | madhvetadādityasya madhye kṣobhata iva samāhitadṛṣṭerdṛśyate sañcalatīva || 1-3 || 
te vā ete rasānāṃ rasāḥ |
vedā hi rasāḥ |
teṣām ete rasāḥ |
tāni vā etāny amṛtānām amṛtāni |
vedā hy amṛtāḥ |
teṣām etāny amṛtāni || 
4. These (the different colours in the sun) are the essences of the essences. For the Vedas are essences (the best things in the world); and of them (after they have assumed the form of sacrifice) these (the colours rising to the sun) are again the essences. They are the nectar of the nectar. For the Vedas are nectar (immortal), and of them these are the nectar. 
te vā ete yathoktā rohitādirūpaviśeṣā rasānāṃ rasāḥ | keṣāṃ rasānāmityāha-vedā hi yasmāllokaniṣyandatvātsārā iti rasāsteṣāṃ rasānāṃ karmabhāvamāpannānāmapyete rohitādiviśeṣā rasā ityantasārabhūtā ityarthaḥ | tathāmṛtānāmamṛtāni vedā hyamṛtā nityatvāteṣāmetāni rohitādīni rūpāṇyamṛtāni | rasānāṃ rasā ityādi karmastutireṣā | yasyaivaṃviśiṣṭānyamṛtāni phalamiti || 4 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya pañcamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login