You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
ta ime satyāḥ kāmā anṛtāpidhānāḥ |
teṣāṃ satyānāṃ satām anṛtam apidhānam |
yo yo hy asyetaḥ praiti na tam iha darśanāya labhate || 
1. THIRD KHANDA
'These true desires, however, are hidden by what is false; though the desires be true, they have a covering which is false. Thus, whoever belonging to us has departed this life, him we cannot gain back, so that we should see him with our eyes. 
yathoktātmadhyānasādhanānuṣṭhānaṃ prati sādhakānāmutsāhajananārthamanukrośantyāha-kaṣṭamidaṃ khalu vartate yatsvātmasthāḥ śakyaprāpyā api ta ime satyāḥ kāmā anṛtāpidhānāsteṣāmātmasthānāṃ svāśrayāṇāmeva satāmanṛtaṃ ba3hyaviṣayeṣu stryannabhojanācchādanādiṣu tṛṣṇā tannimittaṃ ca svecchāpracāratvaṃ mithyājñānanimittatvādanṛtamityucyate | tannimittaṃ satyānāṃ kāmānāmaprāptirityapidhānamivāpidhānam | kathamanṛtāpidhānanimittaṃ teṣāmalābha iti, ucyate-yo yo hi yasmādasya jantoḥ putro bhrātā veṣṭa ito ’smāllokātpraiti pragacchati mriyate tamiṣṭaṃ putraṃ bhrātaraṃ vā svahṛdayākāśe vidyamānamapīha punardarśanāyecchannapi na labhate || 1 || 
atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate |
atra hy asyaite satyāḥ kāmā anṛtāpidhānāḥ |
tad yathāpi hiraṇyanidhiṃ nihitam akṣetrajñā upary upari sañcaranto na vindeyuḥ |
evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ || 
2. 'Those who belong to us, whether living or departed, and whatever else there is which we wish for and do not obtain, all that we find there (if we descend into our heart, where Brahman dwells, in the ether of the heart), There are all our true desires, but hidden by what is false. As people who do not know the country, walk again and again over a gold treasure that has been hidden somewhere in the earth and do not discover it, thus do all these creatures day after day go into the Brahma-world (they are merged in Brahman, while asleep), and yet do not discover it, because they are carried away by untruth (they do not come to themselves, i.e. they do not discover the true Self in Brahman, dwelling in the heart). 
atha punarye cāsya viduṣo jantorjīvā jīvantīha putrā bhrātrādayo vā ye ca pretā mṛtā iṣṭāḥ saṃbandhino yaccānyadiha loke vastrānnapānādi ratnādi vā vastvicchanna labhate tatsarvamatra hṛdayākāśākhye brahmaṇi gatvā yathoktena vidhinā vindate labhate | atrāsminhārdākāśe hi yasmādasyaite yathoktāḥ satyāḥ kāmā vartante ’natāpidhānāḥ | kathamiva tadanyāyyamityucyate-tattatra yathā hiraṇyanidhiṃ hiraṇyameva punargrahaṇāya nidhātṛbhirnidhīyata iti nidhistaṃ hiraṇyanidhiṃ nihitaṃ bhūmeradhastānnikṣiptamakṣetrajñā nidhiśāsrairnidhikṣetramajānantaste nidheruparyupari saṃcaranto ’pi nidhiṃ na vindeyuḥ śakyavedanamapi | evamevemā avidyavatyaḥ sarvā imāḥ prajā yathoktaṃ hṛdayākāśākhyaṃ brahmalokaṃ brahmaiva loko brahmalokastamaharahaḥ pratyahaṃ gacchantyo ’pi suṣuptakāle na vidandanti na labhanta eṣo ’haṃ brahmalokabhāvamāpanno ’smyadyeti | anṛtena hi yathoktena hi yasmātpratyūḍhā hṛtāḥ svarūpādavidyādidoṣairbahipakṛṣṭā ityarthaḥ | ataḥ kaṣṭamidaṃ vartate jantūnāṃ yatsvāyattamapi brahma na labhyata ityabhiprāyaḥ || 2 || 
sa vā eṣa ātmā hṛdi |
tasyaitad eva niruktaṃ hṛdy ayam iti tasmād dhṛd ayam |
ahar ahar vā evaṃvit svargaṃ lokam eti || 
3. 'That Self abides in the heart. And this is the etymological explanation. The heart is called hrid-ayam, instead of hridy-ayam, i.e. He who is in the heart. He who knows this, that He is in the heart, goes day by day (when in sushupti, deep sleep) into heaven (svarga), i.e. into the Brahman of the heart. 
sa vai ya ātmāpahatapāpmeti prakṛto vaiśabdena taṃ smārayatyeṣa vivakṣita ātmā hṛdi hṛdayapuṇḍarīka ākāśaśabdenābhihitaḥ | tasyaitasya hṛdayasyaitadeva niruktaṃ nirvacanaṃ nānyata | hṛdyayamātmā vartata iti yasmāt tasmāddhṛdayaṃ hṛdayanāmanirvacanaprasiddhyāpi svahṛdaya ātmetyavagantavyamityabhiprāyaḥ | aharaharvai pratyahamevaṃviddhṛdyayamātmeti jānansvargaṃ lokaṃ hārdaṃ brahmaiti pratipadyate | nanvanevaṃvidapi suṣuptakāle hārdaṃ brahma pratipadyata eva suṣuptakāle satā somya tadā saṃpanna ityuktatvāt | bāḍhamevaṃ tathāpyasti viśeṣaḥ | yathā jānannajānaṃśca sarvo jantuḥ sadbrahmaiva tathāpi tattvamasīti pratibodhito vidvānsadeva nānyo ’smīti jānansadeva bhavati | evameva vidvānavidvāṃścasuṣupte yadyapi satsaṃpadyate tathāpyevaṃvideva svargaṃ lokametītyucyate | dehapāte ’pi vidyāphalasyāvaśyaṃbhāvitvādityeṣa viśeṣaḥ || 3 || 
atha ya eṣa saṃprasādo ’smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
tasya ha vā etasya brahmaṇo nāma satyam iti || 
4. 'Now that serene being which, after having risen from out this earthly body, and having reached the highest light (self-knowledge), appears in its true form, that is the Self,' thus he spoke (when asked by his pupils). This is the immortal, the fearless, this is Brahman. And of that Brahman the name is the True, Satyam, 
suṣuptakāle svenā’manā satā saṃpannaḥ sansamyakprasīdatīti jāgratsvapnayorviṣayendriyasaṃyogajātaṃ kāluṣyaṃ jahātīti saṃprasādaśabdo yadyapi sarvajantūnāṃ sādhāraṇastathāpyevaṃvitsvargaṃ lokametīti prakṛtatvādeṣa saṃprasāda iti saṃnihitavadyatnaviśeṣātso ’thedaṃ śarīraṃ hitvāsmāccharīrātsamutthāya śarīrātmabhāvanāṃ parityajyetyarthaḥ | na tvāsanādiva samutthāyetīha yuktam | svena rūpeṇeti viśeṣaṇāt | na hyanyata utthāya svarūpaṃ saṃpattavyam | svarūpameva hi tanna bhavati pratipattavyaṃ cetsyāt | paraṃ paramātmalakṣaṇaṃ vijñaptisvabhāvaṃ jyotirupasaṃpadya svāsthyamupagamyetyetat | svena ātmīyena rūpeṇābhiniṣpadyate prāgetasyāḥ svarūpasaṃpatteravidyayā dehamevāparaṃ rūpamātmatvenopagata iti tadapekṣayedamucyate svena rūpeṇeti | aśarīratā hyātmanaḥ svarūpaṃ yatsvaṃ paraṃ jyotiḥsvarūpamāpadye saṃprasāda eṣa ātmeti hovāca | sa brūyāditi yaḥ śrutyā niyukto ’ntevāsibhyaḥ | kiñcaitadamṛtamavināśi bhūmā yo vai bhūmā tadamṛtamityuktam | ata evābhayaṃ bhūmno dvitīyābhāvādata etadbrahmeti | tasya ha vā etasya brahmaṇo nāmābhidhānam | kiṃ tatsatyamiti | satyaṃ hyavitathaṃ brahma | tatsatyaṃ sa ātmeti hyuktam | atha kimarthamidaṃ nāma punarucyate | tadupāsanavidhistutyartham || 4 || 
tāni ha vā etāni trīṇyakṣarāṇi satīyamiti tadyatsattdamṛtamatha yatti tanmartyamatha yadyaṃ tenobhe yacchati yadanenobhe yacchati tasmādyamaharaharvā evaṃvitsvargaṃ lokameti || 
5. This name Sattyam consists of three syllables, sat-ti-yam. Sat signifies the immortal, t, the mortal, and with yam he binds both. Because he binds both, the immortal and the mortal, therefore it is yam. He who knows this goes day by day into heaven (svarga). 
tāni ha vā etāni brahmaṇo nāmākṣarāṇi trīṇyetāni satīyāmati sakārastakāro yamiti ca | takāra īkāraḥ uccāraṇārtho ’nubandhaḥ | hrasvenaivākṣareṇa punaḥ pratinirdeśātteṣām | tattatra yatsatsakārastadamṛtaṃ sadbrahmāmṛtavācakatvādamṛta eva sakārastakāranto nirdiṣṭaḥ | atha yattitakārastanmartyam | atha yadyamakṣaraṃ tenākṣareṇāmṛtamartyākhye pūrve ubhe ’kṣare yacchati yamayati niyamayati vaśīkarotyātmana ityarthaḥ | yadyasmādanena yamityetenobhe yacchati tasmādyām | saṃyate iva hyetena yamā lakṣyete | braṅmanāmākṣarasyāpīdamamṛtatvādidharmavattvaṃ mahābhāgyaṃ kimuta nāmavata ityupāsyatvāya stūyate | brahmanāmanirvacanenaiva nāmavato vettaivaṃvit | aharaharvā evaṃvitsvargaṃ lokametītyuktārtham || 5 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya tṛtīyaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login