You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
mano vāva vāco bhūyaḥ |
yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano ’nubhavati |
sa yadā manasā manasyati mantrān adhīyīyety athādhīte |
karmāṇi kurvīyety atha kurute |
putrāṃś ca paśūṃś ceccheyety athecchate |
imaṃ ca lokam amuṃ ceccheyety athecchate |
mano hy ātmā |
mano hi lokaḥ |
mano hi brahma |
mana upāssveti || 
1. THIRD KHANDA
'Mind (manas) is better than speech. For as the closed fist holds two amalaka or two kola or two aksha fruits, thus does mind hold speech and name. For if a man is minded in his mind to read the sacred hymns, he reads them; if he is minded in his mind to perform any actions, he performs them; if he is minded to wish for sons and cattle, he wishes for them; if he is minded to wish for this world and the other, he wishes for them. For mind is indeed the self , mind is the world, mind is Brahman. Meditate on the mind. 
mano manasyanaviśiṣṭamantaḥkaraṇaṃ vāco bhūyaḥ | taddhi manasyanavyāpāravadvācaṃ vaktavye prerayati | tena vāṅmanasyantarbhavati | yacca yasminnantarbhavati tattasya vyāpakatvāttato bhūyo bhavati | yathā vai loke dve vā’malake phale dve vā kole badaraphale dvau vākṣau vibhītakaphale muṣṭiranubhavati muṣṭiste phale vyāpnoti muṣṭau hi te antarbhavataḥ | evaṃ vācaṃ ca nāma cā’malakādivanmano ’nubhavati | sa yadā puruṣe yasminkāle manasāntaḥkaraṇena manasyati manasyanaṃ vivakṣābuddhiḥ kathaṃ?mantrānadhīyīyoccārayeyamityevaṃ vivakṣāṃ kṛtvāthādhīte tathā karmāṇi kurvīyeti cikīrṣābuddhiṃ kṛtvātha kurute putrāṃśca paśūṃśceccheyeti prāptīcchāṃ kṛtvā tatprāptyupāyānuṣṭhānenāthecchate putrādīnprāpnotītyarthaḥ | tathemaṃ ca lokamamuṃ copāyeneccheyeti tatpraptyupāyānuṣṭhānenāthecchace prāpnoti | mano hyātmā’tmanaḥ kartṛtvaṃ bhoktṛtvaṃ ca sati manasi nānyatheti mano hyātmetyucyate | mano hi lokaḥ satyeva hi manasi loko bhavati tatprāptyupāyānuṣṭhānaṃ ceti mano hi loko yasmāttasmānmano hi brahma | yata evaṃ tasmānmana upāḥsveti || 1 || 
sa yo mano brahmety upāste |
yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste |
asti bhagavo manaso bhūya iti |
manaso vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
2. 'He who meditates on the mind as Brahman, is, as it were, lord and master as far as the mind reaches-he who meditates on the mind as Brahman.'
'Sir, is there something better than mind?'
'Yes, there is something better than mind.'
'Sir, tell it me.' 
sa yo ityādi samānam || 2 || iti cchāndogyopaniṣadi saptamādhyāyasya tṛtīyaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login