You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
āśā vāva smarād bhūyasī |
āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate |
āśām upāssveti || 
1. FOURTEENTH KHANDA
'Hope (asa) is better than memory. Fired by hope does memory read the sacred hymns, perform sacrifices, desire sons and cattle, desire this world and the other. Meditate on hope. 
āśā vāva smarādbhūyasī | āśāprāptavastvākāṅkṣā’śā tṛṣṇā kāma iti yāmāhuḥ paryāyaiḥ sā ca smarādbhūyasī | katham | āśayā | hyantaḥkaraṇasthayā smarati smartavyam | āśāviṣayarūpaṃ smarannasau smaro bhavatyata āśeddha āśayābhivardhitaḥ smarabhūtaḥ smarannṛgādīnmantrānadhīte ’dhītya ca tadarthaṃ brāhmaṇebhyo vidhīṃśca śrutvā karmāṇi kurute tatphalāśayaiva putrāṃśca karmaphalabhūtānicchate ’bhivāñchatyāśayaiva tatsādhanānyanutiṣṭhati | imaṃ ca lokamāśeddha eva smaraṃllokasaṃgrahahetubhiricchate | amuṃ ca lokamāśeddhaḥ smaraṃstatsādhanānuṣṭhānenecchate ’ta āśāraśānāvabaddhaṃ smarākāśādināmaparyantaṃ jagaccakrībhūtaṃ pratiprāṇi | atra āśa āyāḥ smarādapi bhūyastvamityata āśāmupāḥsva || 1 || 
sa ya āśāṃ brahmety upāste |
āśayāsya sarve kāmāḥ samṛdhyanti |
amoghā hāsyāśiṣo bhavanti |
yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste |
asti bhagava āśāyā bhūya iti |
āśāyā bhūyo ’stīti |
tan me bhagavān bravītv iti || 
2. 'He who meditates on hope as Brahman, all his desires are fulfilled by hope, his prayers are not in vain; he is, as it were, lord and master as far as hope reaches-he who meditates on hope as Brahman.'
'Sir, is there something better than hope?'
'Yes, there is something better than hope.'
'Sir, tell it me.' 
yastvāśāṃ brahmetyupāste śṛṇu tasya phalam | āśayā sadopāsitayāsyopāsakasya sarve kāmāḥ samṛdhyanti samṛddhiṃ gacchanti | amoghā hāsyā’śiṣaḥ prārthanāḥ sarvā bhavanti yatprārthitaṃ sarvaṃ tadavaśyaṃ bhavatītyarthaḥ | yāvadāśāyā gatamityādi pūrvavat || 2 || iti cchāndogyopaniṣadi saptamādhyāyasya caturdaśa khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login