You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt || 
1. TWENTY-FOURTH KHANDA
'If, without knowing this, one offers an Agnihotra, it would be as if a man were to remove the live coals and pour his libation on dead ashes. 
sa yaḥ kaścididaṃ vaiśvānaradarśanaṃ yathoktamavidvānsannagnihotraṃ prasiddhaṃ juhoti yathāṅgārānāhutiyogyānapohyānāhutisthāne bhasmani juhuyāttādṛktattulyaṃ tasya tadagnihotrahavanaṃ syādvaiśvānaravido ’gnihotramapekṣyeti prasiddhāgnihotranindayā vaiśvānaravido ’gnihotraṃ stūyate || 1 || 
atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati || 
2. 'But he who offers this Agnihotra with a full knowledge of its true purport, he offers it (i.e. he eats food)' in all worlds, in all beings, in all Selfs. 
ataścaitadviśiṣṭamagnihotram | katham | atha ya etadevaṃ vidvānagnihotraṃ juhoti tasya yathoktavaiśvānaravijñānavataḥ sarveṣu lokeṣvityādyuktārtham | hutamannamattītyanayorekārthatvāt || 2 || 
tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti || 
3. 'As the soft fibres of the Ishika reed, when thrown into the fire, are burnt, thus all his sins are burnt whoever offers this Agnihotra with a full knowledge of its true purport. 
kiñca tadyatheṣīkāyāstūlamagramagnau protaṃ prakṣiptaṃ pradūyeta pradahyeta kṣipramevaṃ hāsya viduṣaḥ sarvātmabhūtasya sarvānnānāmattuḥ sarve niravaśiṣṭāḥ pāpmāno dharmādharmākhyā anekajanmasañcitā iha ca prāgjñānotpatterjñānasahabhāvinaśca pradūyante pradahyeranvartamānaśarīrārambhakapāpmavarjaṃ, lakṣyaṃ prati mukteṣuvatpravṛttaphalatvāttasya na dāhaḥ | ya etadevaṃ vidvānagnihotraṃ juhoti bhuṅkte || 3 || 
tasmād u haivaṃvid yady api caṇḍālāya ucchiṣṭaṃ prayacchet |
ātmani haivāsya tad vaiśvānare hutaṃ syād iti |
tad eṣa ślokaḥ || 
4. 'Even if he gives what is left of his food to a Kandala, it would be offered in his (the Kandala's) Vaisvanara Self. And so it is said in this Sloka: 
sa yadyapi caṇḍālāyocchiṣṭānarhāyocchiṣṭaṃ prayaccheducchiṣṭaṃ dadyātpratiṣiddhamucchiṣṭadānaṃ yadyapi kuryādātmani haivāsya caṇḍālahehasthe vaiśvānare taddhutaṃ syānnādharmanimittamiti vidyāmeva stauti | tadetasminstutyarthe śloko mantro ’pyeṣa bhavati || 4 || 
yatheha kṣudhitā bālā mātaraṃ paryupāsate |
evaṃ sarvāṇi bhūtāny agnihotram upāsata || 
5. As hungry children here on earth sit (expectantly) round their mother, so do all beings sit round the Agnihotra, yea, round the Agnihotra.' 
yatheha loke kṣudhitā bubhukṣitā bālā mātaraṃ paryupāsate kadā no mātānnaṃ prayacchatītyevaṃ sarvāṇi bhūtānyannādānyevaṃvido ’gnihotraṃ bhojanamupāsate kadā tvasau bhokṣyata iti, jagatsarvaṃ vidvadbhojanena tṛptaṃ bhavatītyarthaḥ | dviruktiradhyāyaparisamāptyarthā || 5 || || iti cchāndogyopaniṣadi pañcamādhyāyasya caturviṃśaḥ khaṇḍaḥ iti cchāndogyopaniṣadbrāhmaṇe pañcamodhyāyaḥ samāptaḥ 
 
SIXTH PRAPATHAKA 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login