You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
yoṣā vāva gautamāgniḥ |
tasyā upastha eva samit |
yad upamantrayate sa dhūmaḥ |
yonir arciḥ |
yad antaḥ karoti te ’ṅgārāḥ |
abhinandā visphuliṅgāḥ || 
1. EIGHTH KHANDA
'The altar is woman, O Gautama. 
yoṣā vāva gautamāgniḥ | tasyā upastha eva samit | tena hi sā putrādyutpādanāya samidhyate | yadupamantrayate sa dhūmaḥ | srīsambhavādupamantraṇasya | yonirarcirlohitatvāt | yadantaḥ karoti te ’ṅgārā agnisambandhāt | abhinandāḥ sukhalavā visphuliṅgāḥ kṣudratvāt || 1 || 
tasminn etasminn agnau devā reto juhvati |
tasyā āhuter garbhaḥ saṃbhavati || 
2. 'On that altar the Devas (pranas) offer seed. From that oblation rises the germ. 
tasminnetasminnagnau devā reto juhvati | tasyā āhutergarbhaḥ sambhavatīti | evaṃ śraddhāsomavarṣānnaretohavanaparyāyakrameṇā’pa eva garbhībhūtāstāḥ | tatrāpāmāhutisamavāyitvātprādhānyavivakṣā’paḥ pañcamyāmāhutau puruṣavacaso bhavantīti | na tvāpa eva kevalāḥ somādikāryamārabhante | na cā’po ’trivṛtkṛtāḥ santīti | trivṛtkṛtatve ’pi viśeṣasaṃjñālābho dṛṣṭaḥ pṛthivīyamimā āpo ’yamagnirityanyatamabāhulyanimittaḥ | tasmātsamuditānyeva bhūtānyabbāhulyātkarmasamavāyīni somādikāryārambhakāṇyāpa ityucyante | dṛśyate ca dravabāhulyaṃ somavṛṣṭyannaretodeheṣu | bahudravaṃ ca śarīraṃ yadyapi pārthivam | tatra pañcamyāmāhutau hutāyāṃ retorūpā āpo garbhībhūtāḥ || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasyāṣṭamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login