You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti |
sa ulbāvṛto garbho daśa vā nava vā māsān antaḥ śayitvā yāvad vātha jāyate || 
1. NINTH KHANDA
'For this reason is water in the fifth oblation called Man. This germ, covered in the womb, having dwelt there ten months, or more or less, is born. 
iti tvevaṃ tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti vyākhyāta ekaḥ praśnaḥ | yattu dyulokādimāṃ pratyāvṛttayorāhutyo pṛthivīṃ puruṣaṃ sriyaṃ krameṇā’viśya lokaṃ pratyutthāyī bhavatīti vājasaneyaka uktaṃ tatprāsaṅgikamihocyate | iha ca prathame praśna uktaṃ vettha yadito ’dhi prajāḥ prayantīti | tasya cāyamupakramaḥ | sa garbho ’pāṃ pañcamaḥ pariṇāmaviśeṣa āhutikarmasamavāyinīnāṃ śraddhāśabdavācyānāmulbāvṛta ulbena jarāyuṇā’vṛto veṣṭito daśa vā nava vā māsānantarmātuḥ kukṣau śayitvā yāvadvā yāvatā kālena nyūnenātiriktena vāthānantaraṃ jāyate | ulbāvṛta ityādi vairāgyahetoridamucyate | kaṣṭaṃ hi mātuḥ kukṣau mūtrapurīṣavātapittaśleṣmādipūrṇe tadanuliptasya garbhasyolbāśucipaṭāvṛtasya lohitareto ’śucibījasya māturaśitapītarasānupraveśena vivardhamānasya niruddhaśaktibalavīryatejaḥprajñāceṣṭasya śayanam | tato yonidvāreṇa pīḍyamānasya kaṣṭatarā niḥsṛtirjanmeti vairāgyaṃ grāhayati | muhūrtamapyasahyaṃ daśa vā nava vā māsānatidīrghakālamantaḥ śayitveti ca || 1 || 
sa jāto yāvadāyuṣaṃ jīvati |
taṃ pretaṃ diṣṭam ito ’gnaya eva haranti yata eveto yataḥ saṃbhūto bhavati || 
2. 'When born, he lives whatever the length of his life may be. When he has departed, his friends carry him, as appointed, to the fire (of the funeral pile) from whence he came, from whence he sprang. 
sa evaṃ jāto yāvadāyuṣaṃ punaḥ punarghaṭīyantravadgamanāgamanāya karma kurvankulālacakravadvā tiryagbhramaṇāya yāvatkarmaṇopāttamāyustāvajjīvati | tamenaṃ kṣīṇāyuṣaṃ pretaṃ mṛtaṃ diṣṭaṃ karmaṇā nirdiṣṭaṃ paralokaṃ prati yadi cejjīvanvaidike karmaṇi jñāne vādhikṛtastamenaṃ mṛtamito ’smādgrāmādagnaye ’gnyarthamṛtvijo haranti putrā vāntyakarmaṇe | yata eveta āgato ’gneḥ sakāśācchraddhādyāhutikrameṇa, yataśca pañcabhyo ’gnibhyaḥ saṃbhūta utpanno bhavati tasmā evāgnaye haranti svāmeva yonimagnimāpādayantītyarthaḥ || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya navamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login