You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkāj jagad ujjahāra |
tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmy abhidharmakośam
|| 1.1 || 
一切種智滅諸冥 拔出眾生生死泥 頂禮大師如理教 對法俱舍我當說 
諸一切種諸冥滅拔眾生出生死泥敬禮如是如理師對法藏論我當說 
| gaṅ źig kun la mun pa gtan bcom źiṅ | | ’khor ba’i ’dam las ’gro ba draṅs mdzad pa |
| don bźin ston pa de la phyag ’tshal nas | | chos mṅon mdzod kyi bstan bcos rab bśad bya |
 
 
śāstraṃ praṇetukāmaḥ svasya śāstur māhātmyajñāpanārthaṃ guṇākhyān apūrvakaṃ tasmai namaskāram ārabhate |  ya iti | buddhaṃ bhagavantam adhikṛtyāha hatam asyāndhakāram anena veti hatāndhakāraḥ | sarveṇa prakāreṇa sarvasmin hatāndhakāraḥ sarvathā sarvahatāndhakāraḥ ajñānaṃ hi bhūtārthadarśanapratibandhād andhakāram |  tac ca bhagavato buddhasya pratipakṣalābhenātyantaṃ sarvathā sarvatra jñeye punar anutpattidharmatvād dhatam | ato ’sau sarvathā sarvahatāndhakāraḥ |  pratyekabuddhaśrāvakā api kāmaṃ sarvatra hatāndhakārāḥ | kliṣṭasaṃmohātyantavigamāt | na tu sarvathā |  tathā hy eṣāṃ buddhadharmeṣv ativiprakṛṣṭadeśakāleṣv artheṣu cānantaprabhedeṣu bhavaty evākliṣṭam ajñānam |  ity ātmahitapratipattisaṃpadā saṃstutya punas tam eva bhagavantaṃ parahitapratipattisaṃpadā saṃstauti saṃsārapaṅkāj jagad ujjahāreti |  saṃsāro hi jagadāsaṅgasthānatvāt duruttaratvāc ca paṅkabhūtaḥ |  tatrāvamagnaṃ jagad atrāṇam anukampamāno bhagavān saddharmadeśanāhastapradānair yathā bhavyam abhyuddhṛtavān  iti | ya evam ātmaparahitapratipattisaṃpadā yuktas tasmai namaskṛtya yathārthaśāstre | namaskṛtyeti śirasā praṇipatya |  yathārtham aviparītaṃ śāstīti yathārthaśāstā | anena parahitapratipattyupāyam asyāviṣkaroti |  yathābhūtaśāsanāc chāstā bhavann asau saṃsārapaṅkāj jagad ujjahāra na tv ṛddhivarapradānaprabhāveṇeti |  tasmai namaskṛtya kiṃ kariṣyāmīty āha śāstraṃ pravakṣyāmi śiṣyaśāsanāc chāstram |  katamac chāstram ity āha abhidharmakośam
釋曰 若人欲正造論 當令他知大師不共功德 故說眾德為先 後頂禮大師  此偈但依佛世尊說 偈曰 一切種智滅諸暝 釋曰 滅一切暝 由一切種智  於一切法無明者 能障見真實義 故稱為暝  此無明於佛世尊 由得究竟通對治故 一切種於一切法 永不生為法故 故稱為滅  獨覺及聲聞 於一切法雖除無明 由有染污無明極不生故 不由一切種  何以故 諸餘聖人 於如來不共法 及於餘境 最久遠時處無邊差別 有無染污無明  顯自利行究竟 讚歎佛已 次以利他行圓滿 讚歎世尊 偈曰 拔出眾生生死泥  釋曰 生死是世間沈著處故 難可度故 故以譬泥  眾生於中沈著無救接者 唯佛世尊欲憐愍度脫 授說正法手應理拔濟  是人與自他利益行相應 偈曰 頂禮大師如理教 釋曰 頭面接足名頂禮  立教不虛稱大師 無倒稱如理 得善離惡言稱教 說此如理教為利他方便  由如理教 從生死泥拔濟眾生 不由通慧施恩威德等  頂禮如理教師已 欲何所作 偈曰 對法俱舍我當說  釋曰 此法通名滅濟教  別名云何 阿毘達磨俱舍 
論曰今欲造論為顯自師其體尊高超諸聖眾故先讚德方申敬禮  諸言所表謂佛世尊此能破闇故稱冥滅言一切種諸冥滅者謂滅諸境一切品冥  以諸無知能覆實義及障真見故說為冥  唯佛世尊得永對治於一切境一切種冥證不生法故稱為滅  聲聞獨覺雖滅諸冥以染無知畢竟斷故非一切種  所以者何由於佛法極遠時處及諸義類無邊差別不染無知猶未斷故  已讚世尊自利德滿次當讚佛利他德圓拔眾生出生死泥者  由彼生死是諸眾生沈溺處故難可出故所以譬泥  眾生於中淪沒無救世尊哀愍隨授所應正法教手拔濟令出  已讚佛德次申敬禮敬禮如是如理師者稽首接足故稱敬禮諸有具前自他利德  故云如是如實無倒教授誡勗名如理師如理師言顯利他德能方便  說如理正教從生死泥拔眾生出不由威力與願神通  禮如理師欲何所作對法藏論我當說者  教誡學徒故稱為論  其論者何謂對法藏 
| bstan bcos byed par ’dod pas raṅ gi ston pa’i che ba’i bdag ñid śes par bya ba’i phyir de la yon tan brjod pa sṅon du ’gro ba’i phyag ’tshal ba rtsom mo |  | gaṅ źig ces bya ba ni | saṅs rgyas bcom ldan ’das kyi dbaṅ du byas nas smras pa’o | | ’di’i’am ’dis mun pa bcom pas mun pa bcom pa’o | | thams cad la mun pa rnam pa thams cad du bcom pas kun la mun pa gtan bcom pa’o |  | mi śes pa ni yaṅ dag pa’i don mthoṅ ba la bgegs su gyur pa’i phyir mun pa ste |  de yaṅ saṅs rgyas bcom ldan ’das kyis gñen po brñes nas śes bya thams cad la phyis mi skye ba’i chos can du gyur pa’i phyir gtan nas ye bcom pa ste | de’i phyir ’di’i ni kun la mun pa gtan bcom pa’o |  | de raṅ saṅs rgyas daṅ ñan thos rnams kyaṅ ñon moṅs pa can gyi rmoṅs pa daṅ bral ba’i phyir kun la mun pa bcom par ni ’dod mod kyi gtan nas ni ma yin te  ’di ltar de dag la saṅs rgyas kyi chos daṅ | yul daṅ | dus śin tu bskal pa daṅ | don rab tu dbye ba mtha’ yas pa rnams la ñon moṅs pa can ma yin pa’i mi śes pa yod pa ñid do |  | de ltar bdag la phan pa sgrub pa phun sum tshogs pas yaṅ dag par bstod nas | yaṅ bcom ldan ’das de ñid la gźan la phan pa sgrub pa phun sum tshogs pas yaṅ dag par bstod pa ni | ’khor ba’i ’dam las ’gro ba draṅs mdzad pa | | źes bya ba ste |  ’khor ba ni ’gro ba kun tu chags pa’i gnas yin pa’i phyir daṅ | brgal bar dka’ ba’i phyir ’dam lta bu yin te |  ’gro ba der byiṅ ba skyabs med pa la bcom ldan ’das thugs brtse ba daṅ ldan pas dam pa’i chos ston pa’i phyag brkyaṅ ba dag gis skal ba ji lta ba bźin du draṅs so |  (| de ltar bdag daṅ gźan la phan pa sgrub pa phun sum tshogs pa de lta bu daṅ ldan pa gaṅ yin pa de la phyag ’tshal nas źes bya ba ni mgos btud nas so don bźin ston pa)  | don ji lta ba bźin phyin ci ma log par ston pas na don bźin ston pa’o | | ’dis ni ’di’i gźan la phan pa sgrub pa’i thabs ston te |  de ni ston pa na yaṅ dag pa ji lta ba bźin du ston pas ’khor ba’i ’dam las ’gro ba draṅs kyi rdzu ’phrul daṅ | dam pa sbyin pa’i mthus ni ma yin no | | de ltar bdag daṅ gźan la phan pa sgrub pa phun sum tshogs pa de lta bu daṅ ldan pa gaṅ yin pa de la phyag ’tshal nas źes bya ba ni mgos btud nas so don bźin ston pa  de la phyag ’tshal nas ci źig bya źe na | bstan bcos rab bśad bya źes bya ba smos te |  slob ma ’chos pas na bstan bcos so |  | bstan bcos gaṅ źe na | chos mṅon mdzod ces bya ba smos so | 
                             
ko ’yam abhidharmo nāma | 
何法名阿毘達磨 
何謂對法 
| chos mṅon pa źes bya ba ’di gaṅ źe na | 
 
prajñāmalā sānucarā ’bhidharmaḥ 
偈曰 淨智助伴名對法 
頌曰淨慧隨行名對法及能得此諸慧論 
chos mṅon śes rab dri med rjes ’braṅ bcas | | źes bya ba ste | 
 
tatra prajñā dharmapravicayaḥ |  amaleti anāsravā |  sānucareti saparivārā |  evam anāsravaḥ pañcaskandhako ’bhidharma ity uktaṃ bhavati |  eṣa tāvat pāramārthiko ’bhidharmaḥ sāṃketikas tu 
釋曰 智謂 擇法  淨謂無垢 即無流  智助伴 謂因緣資糧  若爾則說無流五陰 名阿毘達磨  此即真實阿毘達磨  若說假名阿毘達磨 
論曰慧謂擇法  淨謂無漏  淨慧眷屬名曰隨行  如是總說無漏五蘊名為對法  此則勝義阿毘達磨  若說世俗阿毘達磨 
de la śes rab ces bya ba ni | chos rab tu rnam par ’byed pa’o |  | dri med ces bya ba ni gaṅ zag pa med pa’o |  | rjes ’braṅ bcas źes bya ba ni ’khor daṅ bcas pa ste |  de ltar na zag pa med pa’i phuṅ po lṅa po la chos mṅon pa źes bstan par ’gyur ro |  | re źig ’di ni don dam pa’i chos mṅon pa’o |  | brdar btags pa ni | 
           
tatprāptaye yāpi ca yac ca śāstram | 
偈曰 能得此法 諸智論 
即能得此諸慧及論 
de thob bya’i phyir gaṅ daṅ bstan bcos gaṅ źes bya ba ste | 
 
yāpi ca śrutacintābhāvanāmayī sāsravā prajñā upapattipratilambhikā ca sānucarā |  yac ca śāstram asyāḥ prāptyartham anāsravāyāḥ prajñāyāḥ tad api tatsaṃbhārabhāvād abhidharma ity ucyate |  nirvacanaṃ tu svalakṣaṇadhāraṇād dharmaḥ |  tad ayaṃ paramārthadharmaṃ vā nirvāṇaṃ dharmalakṣaṇaṃ vā pratyabhimukho dharma ity abhidharmaḥ | ukto ’bhidharmaḥ | 
釋曰 即是有流思慧聞慧生得慧及助伴  論謂能傳生無流智 是無流智資糧故 亦名阿毘達磨  因何義立此名 能持自體相故稱達磨  或一切法中真實法涅槃為相 故稱達磨此智對諸法 於法現前故 稱阿毘達磨 
慧謂得此有漏修慧思聞生得慧及隨行  論謂傳生無漏慧教此諸慧論是彼資糧故亦得名阿毘達磨  釋此名者能持自相故名為法  若勝義法唯是涅槃若法相法通四聖諦此能對向或能對觀故稱對法已釋對法 
gaṅ daṅ źes bya ba ni thos pa daṅ bsams pa daṅ bsgoms pa las byuṅ ba’i śes rab gaṅ zag pa daṅ bcas pa daṅ | skyes nas thob pa rjes su ’braṅ ba daṅ bcas pa’o |  | bstan bcos gaṅ źes bya ba ni de yaṅ zag pa med pa’i śes rab thob par bya ba’i phyir de’i tshogs su gyur pas chos mṅon pa źes bya’o |  | ṅes pa’i tshig tu raṅ gi mtshan ñid ’dzin pa’i phyir chos te |  de lta bas na ’di ni don dam pa’i chos mya ṅan las ’das pa’am | chos kyi mtshan ñid la mṅon du phyogs pa’i phyir chos mṅon pa’o | chos mṅon pa bśad zin to | 
       
idam tu śāstram katham abhidharmakośam | 
此論云何名阿毘達磨俱舍 
何故此論名對法藏 
| bstan bcos ’di ji ltar na chos mṅon pa’i mdzod yin źe na | 
 
tasyārthato ’smin samanupraveśāt sa vāśrayo ’syety abhidharmakośam || 1.2 || 
偈曰 由義對法入此攝 [論依對法名俱舍
頌曰攝彼勝義依彼故此立對法俱舍名 
’dir de don du yaṅ dag chud phyir ram | ’di yi gnas de yin pas chos mṅon mdzod ces bya ba smos te | 
 
sa hi śāstrasaṃjñako ’bhidharma etasminn arthato yathā pradhānam antarbhūta ity etac chāstraṁ tasya kośasthānīyaṁ bhavati |  atha vā so ’bhidharma etasyāśrayabhūtaḥ śāstrasya |  tato hy etan nirākṛṣṭam | ataḥ sa evāsyābhidharmaḥ kośa ity etac chāstram abhidharmakośam
釋曰 彼文句名阿毘達磨 由隨勝義入此論攝 是故此論於彼得稱為藏  復次 偈曰 論依對法名俱舍 釋曰 阿毘達磨是此論依止  何以故 從彼法中引生此論故 彼於此論亦受藏名 以是義故此論名為阿毘達磨俱舍 
論曰由彼對法論中勝義入此攝故此得藏名  或此依彼  從彼引生是彼所藏故亦名藏是故此論名對法藏 
chos mṅon pa’i bstan bcos źes bya ba de ji ltar gces gces rnams don du ’dir chud de | de lta bas na bstan bcos ’di ni de’i mdzod lta bu yin no |  | yaṅ na de las ’di phyuṅ bas chos mṅon pa de bstan bcos ’di’i gnas lta bu yin no |  de’i phyir chos mṅon pa de ñid ’di’i mdzod yin te | de lta bas na bstan bcos ’di ni chos mṅon pa’i mdzod yin no | 
     
kim arthaṃ punar abhidharmopadeśaḥ 
復次此法其用云何 
何因說彼阿毘達磨 
| yaṅ ci’i phyir chos mṅon pa bstan | 
 
kena cāyaṃ prathamata upadiṣṭo yata ācāryo ’bhidharmakośaṃ vaktum ādriyata iti || āha || 
何人先說此法 而法師恭敬欲解說之 
誰復先說阿毘達磨而今造論恭敬解釋 
’di daṅ po ñid du sus bstan na | ’di ltar slob dpon chos mṅon pa’i mdzod ’chad par gus śe na | 
 
dharmāṇām pravicayam antareṇa nāsti kleśānāṃ yata upaśāntaye ’bhyupāyaḥ
kleśaiś ca bhramati bhavārṇave ’tra lokas taddhetor ata uditaḥ kilaiṣa śāstrā
|| 1.3 || 
偈曰 離簡擇法更不有 為寂靜惑別方便 世間由惑轉有海 為此傳佛說對法 
頌曰若離擇法定無餘能滅諸惑勝方便由惑世間漂有海因此傳佛說對法 
chos rnams rab tu rnam ’byed med par ñon moṅs rnams | gaṅ phyir ñe bar źi bar bya ba’i thabs med la |
| ñon moṅs pas kyaṅ ’jig rten srid mtsho ’dir ’khyams te | | de bas de phyir ’di ni ston pas gsuṅs so lo | |
źes bya ba smos te | 
 
yato na vinā dharmapravicayenāsti kleśopaśamābhyupāyaḥ kleśāś ca lokaṁ bhramayanti saṁsāramahārṇave ’smin |  atas taddhetos tasya dharmapravicayasyārthe śāstrā kila buddhenābhidharma uktaḥ |  na hi viṇābhidharmopadeśena śiṣyaḥ śakto dharmān pravicetum iti |  sa tu prakīrṇa ukto bhagavatā bhadantakātyāyanīputraprabhṛtibhiḥ piṇḍīkṛtya sthāpito bhadantadharmatrātodānavargīyakaraṇavad ity āhur vaibhāśikāḥ | 
釋曰 若離擇法覺分 無別方便能除滅諸惑 諸惑能輪轉世間於生死海  由此正因 欲令弟子得簡擇法 故大師佛世尊先說阿毘達磨  若離此正諸說 弟子不能如理簡擇真法故  佛世尊處處散說此法 大德迦旃延子等諸弟子 撰集安置 猶如大德達磨多羅多撰集優陀那伽他部類 聞毘婆沙師傳說如此 
論曰若離擇法無勝方便能滅諸惑諸惑能令世間漂轉生死大海  因此傳佛說彼對法欲令世間得擇法故  離說對法弟子不能於諸法相如理簡擇  然佛世尊處處散說阿毘達磨大德迦多衍尼子等諸大聲聞結集安置猶如大德法救所集無常品等鄔拖南頌毘婆沙師傳說如此 
gaṅ gi phyir chos rnams rab tu rnam par ’byed pa med par ñon moṅs pa ñe bar źi bar bya ba’i thabs med la | | ñon moṅs pa rnams kyis kyaṅ ’jig rten ’khor ba’i rgya mtsho chen po ’dir ’khyam par byed pa  de’i phyir chos rnams rab tu rnam par ’byed par ’dod pa de’i don du ston pa saṅs rgyas bcom ldan ’das kyis chos mṅon pa gsuṅs so lo |  | chos mṅon pa bstan pa med par ni slob mas chos rab tu rnam par ’byed par mi nus so |  | bye brag tu smra ba rnams na re de ni bcom ldan ’das kyis sil bur bśad la | btsun pa k’a ty’a’i bu la sogs pas bsdus nas bźag ste | btsun pa chos skyoṅ kyis ched du brjod pa’i sde | sde tshan du byas pa bźin no źes zer ro | 
       
katame punas te dharmā yeṣāṃ pravicayārtham abhidharmopadeśa ity āha | 
何者諸法是所簡擇 為令他簡擇彼法 佛世尊說阿毘達磨 
何法名為彼所簡擇因此傳佛說對法耶 
| gaṅ dag chos mṅon pa bstan pas rab tu rnam par dbye par bya ba’i chos de dag kyaṅ gaṅ źe na | 
 
sāsravānāsravā dharmāḥ 
偈曰 有流無流法 
頌曰有漏無漏法除道餘有為於彼漏隨增故說名有漏無漏謂道諦及三種無為謂虛空二滅此中空無礙擇滅謂離繫隨繫事各別畢竟礙當生別得非擇滅 
zag bcas zag pa med chos rnams | | źes bya ba smos te | 
 
eṣa sarvadharmāṇāṃ samāsanirddeśaḥ | 
釋曰 略說一切法 
論曰說一切法略有二種 
’di ni chos rnams thams cad mdor bsdus te bstan pa’o | 
 
tatra katame sāsravā dharmā ity āha 
謂有流無流 此中何者有流 
謂有漏無漏有漏法云何 
| de la zag pa daṅ bcas pa’i chos rnams gaṅ źe na | 
 
saṃskṛtā mārgavarjitāḥ |
sāsravāḥ
 
偈曰 有為除聖道 有流 
[除道餘有為
lam ma gtogs pa ’dus byas rnams |
| zag bcas
źes bya ba ste | 
 
mārgasatyaṃ varjjayitvānye saṃskṛtā dharmāḥ sāsravāḥ |  kiṃ kāraṇam | 
釋曰 除道聖諦 所餘有為法說 名有流  何以故 
謂除道諦餘有為法  所以者何 
lam gyi bden pa ma gtogs pa ’dus byas kyi chos gźan rnams ni zag pa daṅ bcas pa dag go |  | ci’i phyir źe na | 
   
āsravās teṣu yasmāt samanuśerate || 1.4 || 
偈曰 於中流 由隨增眠故 
[於彼漏隨增故說名有漏
gaṅ phyir de dag la | | zag rnams kun tu rgyas par ’gyur | | źes bya ba ste | 
 
kāmaṃ nirodhamārgasatyālambanā apy āsravā upajāyante na tv anuśerate | tatreti na tayoḥ sāsravatvaprasaṅgaḥ |  yathātra nānuśerate tat paścād anuśayanirdeśa eva jñāpayiṣyāmaḥ |  uktāḥ sāsravāḥ | 
釋曰 若有如此義 諸流緣滅道二諦為境起 於中不眠 無隨增故  是故於中不可立有流為反質難 是不眠義 後分別惑品中當廣說  說有流法已 
諸漏於中等隨隨增故緣滅道諦諸漏雖生而不隨增故非有漏  不隨增義隨眠品中自當顯說  已辯有漏 
’gog pa daṅ lam gyi bden pa la dmigs pas kyaṅ zag pa skye bar ni ’dod mod kyi | | de gñis la rgyas par mi ’gyur bas de gñis zag pa daṅ bcas pa ñid du thal ba med do |  | ji ltar rgyas par mi ’gyur ba de ni ’og nas phra rgyas bstan pa ñid du bstan par bya’o |  | zag pa daṅ bcas pa dag bśad zin to | 
     
anāsravāḥ katame | 
何者無流法 
無漏云何 
| zag pa med pa rnams gaṅ źe na | 
 
anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam | 
偈曰 無流法聖道 及三種無為 
謂道聖諦及三無為 
zag med lam gyi bden pa daṅ | | ’dus ma byas rnam gsum yaṅ ste | | źes bya ba’o | 
 
katamat trividham | 
釋曰 何者三無為 
何等為三 
| rnam gsum gaṅ źe na | 
 
ākāśaṃ dvau nirodhau ca 
偈曰 虛空及二滅 
虛空二滅 
nam mkha’ daṅ ni ’gog pa gñis | | źes bya ba ste | 
 
katamau dvau |  pratisaṃkhyānirodho ’pratisaṃkhyānirodhaś ca |  ity etad ākāśāditrividham asaṃskṛtaṃ mārgasatyaṃ cānāsravā dharmāḥ |  kiṃ kāraṇam | 
釋曰 何者二滅  擇滅非擇滅  如此空等三無為及聖道 說為無流法  何以故 
二滅者何  擇非擇滅  此虛空等三種無為及道聖諦名無漏法  所以者何 
gñis gaṅ źe na |  so sor brtags pas ’gog pa daṅ | so sor brtags pa ma yin pas ’gog pa ste |  de ltar nam mkha’ la sogs pa ’dus ma byas rnam pa gsum po de
daṅ | lam gyi bden pa ni zag pa med pa’i chos rnams te | 
 
       
na hi teṣv āsravā anuśerata iti | 
於中諸流不能眠故 
諸漏於中不隨增故 
de dag la zag pa rgyas par ’gyur ba med pa’i phyir ro | 
 
yad etat trividham asaṃskṛtam uddiṣṭam 
略說三無為中何者為空 
於略所說三無為中 
’dus ma byas rnam pa gsum po bstan pa gaṅ yin pa 
 
tatrākāśam anāvṛtiḥ || 1.5 || 
偈曰 此中空無礙 
[此中空無礙
de la nam mkha’ mi sgrib pa | 
 
anāvaraṇasvabhāvam ākāśaṃ yatra rūpasya gatiḥ || 
釋曰 空以無障無礙為性故色於中行 
虛空但以無礙為性由無障故色於中行 
nam mkha’ ni sgrib pa med pa’i raṅ bźin te gaṅ na
gzugs kyi go yod pa’o | 
 
pratisaṃkhyānirodho yo visaṃyogaḥ 
偈曰 擇滅謂永離 
擇滅即以離繫為性 
| so sor brtags pas ’gog pa gaṅ bral ba’o | 
 
yaḥ sāsravair dharmair visaṃyogaḥ sa pratisaṃkhyānirodhaḥ |  duḥkhādīnām āryasatyānāṃ pratisaṃkhyānaṃ pratisaṃkhyā prajñāviśeṣas tena prāpyo nirodhaḥ pratisaṃkhyānirodhaḥ madhyapadalopāt gorathavat | 
釋曰 與有流法永相離說名擇滅  各數簡擇苦等聖諦名擇 即智勝因 此所得己利名為擇滅 具足應言擇所得滅 以略說故但稱擇滅  如車與牛相應名為牛車 
諸有漏法遠離繫縛證得解脫名為擇滅  擇謂簡擇即慧差別各別簡擇四聖諦故擇力所得滅名為擇滅  如牛所駕車名曰牛車略去中言故作是說 
| gaṅ zag pa daṅ bcas pa’i chos rnams daṅ bral gaṅ de ni so sor brtags pas ’gog pa’o |  | sdug bsṅal la sogs pa ’phags pa’i bden pa rnams la so sor rtog pa ni so sor brtags pa ste śes rab kyi bye brag go | | des thob par bya ba’i ’gog pa ni so sor brtags pas ’gog pa’o |  | bar gyi tshig mi mṅon par bya ba ste | dper na ba laṅ dag daṅ ldan pa’i śiṅ rta la ba laṅ gi śiṅ rta źes bya ba lta bu’o | 
     
kiṃ punar eka eva sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ pratisaṃkhyānirodhaḥ |  nety āha |  kiṃ tarhi | 
一切有流為一擇滅為不一  不一  云何 
一切有漏法同一擇滅耶  不爾  云何 
| ci zag pa daṅ bcas pa’i chos thams cad kyi so sor brtags pas ’gog pa gcig kho na’am źe na |  smras pa | ma yin no |  | ’o na ji lta bu źe na | 
     
pṛthak pṛthak | 
偈曰 各各對諸結 
隨繫事別 
so so so so yin | 
 
yāvanti hi saṃyogadravyāṇi tāvanti visaṃyogadravyāṇi |  anyathā hi duḥkhadarśanaheyakleśanirodhasākṣātkaraṇāt sarvakleśanirodhasākṣātkriyā prasajyeta |  sati caivaṃ śeṣapratipakṣabhāvanāvaiyarthyaṃ syāt |  yat tarhy uktam asabhāgo nirodhaḥ ity asya ko ’rthaḥ |  nāsya kaścit sabhāgahetur asti nāsau kasyacid ity ayam asya vākyasyārtho na tu nāsya kaścit sabhāgo ’stīti |  uktaḥ pratisaṃkhyānirodhaḥ || 
釋曰 如結數量 擇滅亦爾  若不爾 由證見苦所斷惑擇滅 則應一時俱證一切惑擇滅  若爾修餘對治道則空無果  佛經言擇滅無同類 此言何義  擇滅無同類因 亦非他同類因 此是經義 非無與其同類  說擇滅已 
謂隨繫事量離繫事亦爾  若不爾者於證見苦所斷煩惱滅時應證一切所斷諸煩惱滅  若如是者修餘對治則為無用  依何義說滅無同類  依滅自無同類因義亦不與他故作是說非無同類  已說擇滅 
ldan pa’i rdzas rnams ji sñed pa bral ba’i rdzas rnams kyaṅ
de sñed do | 
| de lta ma yin na sdug bsṅal mthoṅ bas spaṅ bar bya ba’i ñon moṅs pa’i ’gog pa mṅon sum du byas pas ñon moṅs pa thams cad ’gog pa mṅon sum du byed par thal bar ’gyur ro |  | de lta ma yin na lhag ma’i gñen po bsgom pa don med par ’gyur ro |  | ’o na ’gog pa ni ’dra ba ma yin no źes bśad pa ’di’i don ji lta bu yin źe na |  tshig de’i don ni ’di ’dra ba’i rgyu gaṅ yaṅ ma yin la | ’di yaṅ gaṅ gi ’dra ba’i rgyu yaṅ ma yin no źes bya’o | | ’di la ’dra ba gaṅ yaṅ med do źes bya ba ni ma yin no |  | so sor brtags pas ’gog pa bśad zin to | 
           
utpādātyantavighno ’nyo nirodho ’pratisaṃkhyayā || 1.6 || 
偈曰 恒遮欲生生 別有非擇滅 
永礙當生得非擇滅 
| skye la gtan du bgegs byed pa | ’gog gźan so sor brtags min pas | 
 
anāgatānāṃ dharmāṇām utpādasyātyantavighnabhūto visaṃyogād yo ’nyo nirodhaḥ so ’pratisaṃkhyānirodhaḥ na hy asau pratisaṃkhyayā labhyate |  kiṃ tarhi |  pratyayavaikalyāt |  yathaikarūpavyāsaktacakṣurmanaso yāni rūpāntarāṇi śabdagandharasaspraṣṭavyāni cātyayante tadālambanaiḥ pañcabhir vijñānakāyair na śakyaṃ punar utpattum |  na hi te samarthā atītaṃ viṣayam ālambayitum iti |  ataḥ sa teṣām apratisaṃkhyānirodhaḥ pratyayavaikalyāt prāpyate | 
釋曰 能永遮未來諸法生 異於擇滅有別滅 說名非擇滅  不由簡擇得故  云何得  因緣不具故  譬如有人意識及眼根緣一色塵起 是時餘色聲香味觸等 悉有即謝 五識聚不能緣彼為境界更生  何以故 五識無有功能緣過去塵為境  是故識等有非擇滅 由因緣不具故 
謂能永礙未來法生得滅異前名非擇滅  得不因擇  NoChinese  但由闕緣  如眼與意專一色時餘色聲香味觸等謝緣彼境界五識身等住未來世畢竟不生  由彼不能緣過去境  緣不具故得非擇滅 
| chos ma ’oṅs pa rnams skye ba la gtan du bgegs su gyur pa bral ba las gźan pa’i ’gog pa gaṅ yin pa de ni so sor brtags pa ma yin pas ’gog pa ste |  ’di so sor brtags pas ’thob pa ni ma yin no |  | ’o na ci źe na |  rkyen ma tshaṅ ba las thob ste |  dper na mig daṅ yid gzugs gcig la yeṅs pa’i gzugs gźan pa rnams daṅ sgra daṅ dri daṅ ro daṅ reg bya gaṅ yin pa dag ni ’das par ’gyur la | de dag la dmigs pa’i rnam par śes pa’i tshogs lṅa po dag ni yaṅ skye bar yaṅ mi nus te |  de dag ’das pa’i yul la dmigs pa’i mthu med pa’i phyir ro |  | de’i phyir de dag gi so sor brtags pa ma yin pas ’gog pa de ni rkyen mtshaṅ bas ’thob bo | 
             
catuṣkoṭikaṃ cātra bhavati |  santi te dharmā yeṣāṃ pratisaṃkhyānirodha eva labhyate | tad yathātītapratyutpannotpattidharmāṇāṃ sāsravāṇām |  santi yeṣām apratisaṃkhyānirodha eva | tad yathā ’nutpattidharmāṇām anāsravasaṃskṛtānām |  santi te yeṣām ubhayam | tad yathā sāsravāṇām anutpattidharmāṇām |  santi yeṣāṃ nobhayam | tad yathātītapratyutpannotpattidharmāṇām anāsravāṇām iti ||  uktaṃ trividham asaṃskṛtam || 
得依二滅立四句  有諸法唯有擇滅 謂過去現在定生為法 皆是有流  有諸法唯有非擇滅 謂不生為法無流有為  有諸法具有二滅 謂有流定不生為法  有諸法無有二滅 謂過去現在定生為法 皆是無流  說三無為已 
於法得滅應作四句  或於諸法唯得擇滅謂諸有漏過現生法  或於諸法唯非擇滅謂不生法無漏有為  或於諸法俱得二滅謂彼不生諸有漏法  或於諸法不得二滅謂諸無漏過現生法  如是已說三種無為 
| ’dir mu bźir ’gyur te |  gaṅ dag gis so sor brtags pas ’gog pha kho na ’thob pa’i chos de dag kyaṅ yod de | | ’di lta ste | zag pa daṅ bcas pa ’das pa daṅ da ltar byuṅ ba daṅ ’byuṅ ba’i chos can rnams kyi lta bu’o |  | gaṅ dag gis so sor brtags pa ma yin pas ’gog pa kho na ’thob pa yaṅ yod de | ’di lta ste | zag pa med pa’i ’dus byas mi skye ba’i chos can rnams kyi lta bu’o |  | gaṅ dag gis gñi ga ’thob pa yaṅ yod de | ’di lta ste | zag pa daṅ bcas pa mi skye ba’i chos can rnams kyi lta bu’o |  | gaṅ dag gis gñi ga mi ’thob pa yaṅ yod de | ’di lta ste | zag pa med pa ’das pa daṅ da ltar byuṅ ba daṅ ’byuṅ ba’i chos can rnams kyi lta bu’o |  | ’dus ma byas rnam pa gsum bśad zin to | 
           
yat tūktaṃ saṃskṛtā mārgavarjitāḥ | sāsravā iti katame te saṃskṛtāḥ | 
前說有為法除聖道 名有流 何者是有為 
前說除道餘有為法是名有漏何謂有為 
| lam ma gtogs pa ’dus byas rnams | | zag bcas źes gaṅ smras pa’i ’dus byas de dag gaṅ źe na | 
 
te punaḥ saṃskṛtā dhārmā rūpādiskandhapañcakam | 
偈曰 又諸有為法 謂色等五陰 
頌曰又諸有為法謂色等五蘊亦世路言依有離有事等 
’dus byas chos rnams de dag kyaṅ | | gzugs la sogs pa phuṅ po lṅa | 
 
rūpaskandho vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho vijñānaskandhaś cety ete saṃskrtā dharmāḥ sametya saṃbhūya pratyayaiḥ kṛtā iti saṃskrtāḥ |  na hy ekapratyayajanitaṃ kiṃcid astīti |  tajjātīyatvād anāgateṣv avirodho dugdhendhanavat || 
釋曰 色陰受陰想陰行陰識陰 此五陰攝一切有為  已至聚集因緣所作 故名有為  何以故 無有法無緣及一緣 所生故  是彼種類故 於未來無妨 譬如獨陀 
論曰色等五蘊謂初色蘊乃至識蘊如是五法具攝有為  眾緣聚集共所作故  無有少法一緣所生  是彼類故未來無妨如乳如薪 
| gzugs kyi phuṅ po daṅ | tshor ba’i phuṅ po daṅ | ’du śes kyi phuṅ po daṅ | ’du byed kyi phuṅ po daṅ | rnam par śes pa’i phuṅ po
źes bya ba de dag ni ’dus byas kyi chos rnams so | 
| rkyen rnams ’dus śiṅ phrad nas byas pa dag na ’dus byas rnams te |  rkyen gcig gis bskyed pa ni ’ga’ yaṅ med do |  | de daṅ rigs mthun pa’i phyir ma ’oṅs pa dag la yaṅ mi ’gal te ’o ma daṅ śiṅ bźin no | 
       
ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ || 1.7 || 
偈曰 說世路言依 有離及有類 
[亦世路言依有離有事等
| de dag ñid dus gtam gźi daṅ | | ṅes par ’byuṅ ba gźi daṅ bcas | 
 
ta eva saṃskṛtā gatagacchadgamiṣyadbhāvād adhvānaḥ adyante ’nityatyeti vā |  kathā vākyam  tasyā vastu nāma |  sārthakavastugrahaṇāt tu saṃskṛtaṃ kathāvastūcyate |  anyathā hi prakaraṇagrantho virudhyeta | kathāvastūny aṣṭādaśabhir dhatubhiḥ saṃgṛhītāni |  niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam | tad eṣām astīti saniḥsārā sahetukatvāt savastukāḥ hetuvacanaḥ kila vastuśabda iti vaibhāṣikāḥ |  ity ete saṃskṛtadharmaparyāyāḥ | 
釋曰 是諸有為法 有已正當行故名世路 復次無常所食故  言謂方言  是言所應義名言依  由執有義言故 佛經說有為法名言依  若不爾 則違分別道理二論 彼論云 言依入十八界攝  永出名離 所謂涅槃 一切有為 涅槃永出離故 有為法有離 涅槃無離故 有為法名有離  有因故 名有類  類以因義 毘婆沙師作此說  如是等是有為別名 
此有為法亦名世路已行正行當行性故或為無常所吞食故或名言依  言謂語言  此所依者即名俱義  如是言依具攝一切有為諸法  若不爾者應違品類足論所說彼說言依十八界攝  或名有離離謂永離即是涅槃一切有為有彼離故  或名有事以有因故  事是因義毘婆沙師傳說如此  如是等類是有為法差別眾名 
| de dag ñid ni ’dus byas gyi chos rnams so | | soṅ ba daṅ ’gro ba daṅ ’gro bar ’gyur ba’i phyir ram | mi rtag pa ñid kyis za ba’i phyir dus rnams so |  | gtam ni ṅag go |  | de’i gźi ni miṅ ste |  don daṅ bcas pa’i gźi smos pa’i phyir na ’dus byas ni gtam gyi gźi źes bya’o |  | de lta ma yin na rab tu byed pa las | gtam gyi gźi rnams ni khams bco brgyad kyis bsdus so źes ’byuṅ ba’i gźuṅ daṅ ’gal bar ’gyur ro |  | gdon mi za bar ’byuṅ ba ni ṅes par ’byuṅ ba ste | ’dus byas thams cad kyi mya ṅan las ’das pa’o | | de ’di dag la yod pas ṅes par ’byuṅ bcas dag go |  | rgyu daṅ bcas pa’i phyir gźi daṅ bcas pa dag ste |  bye brag tu smra ba rnams na re gźi źes bya ba’i sgra ni rgyu’i tshig yin lo |  de ltar na de dag ni ’dus byas kyi chos kyi rnam graṅs dag yin no | 
                 
ta eva punaḥ saṃskṛtā dharmāḥ | 
復次是有為法 
於此所說有為法中 
| yaṅ ’dus byas de dag ñid | 
 
ye sāsravā upādānaskandhās te 
偈曰 有流名取陰 
頌曰有漏名取蘊亦說為有諍及苦集世間見處三有等 
gaṅ dag zag bcas ñer len pa’i | | phuṅ po’aṅ de dag 
 
ataḥ kiṃ siddhaṃ |  ya upādānaskandhāḥ skandhā api te syuḥ skandhā eva nopādānaskandhāḥ |  anāsravāḥ saṃskārā iti |  tatra upādānāni kleśāḥ |  tatsaṃbhūtatvād upādānaskandhāḥ | tṛṇatuṣāgnivat |  tadvidheyatvād vā rājapuruṣavat |  upādānāni vā tebhyaḥ saṃbhavantīty upādānaskandhāḥ puṣpaphalavṛkṣavat |  ta eva sāsravā dharmā ucyante | 
釋曰 此何所顯  是有取可說名陰有 但陰非取  謂無流有為  此中以惑為取  陰從取生故名取陰 譬如草木糠火  復次隨逐取故 譬如王人  復次諸取從彼生故名取陰 譬如花樹果樹  是有流諸法 
論曰此何所立  謂立取蘊亦名為蘊或有唯蘊而非取蘊  謂無漏行  煩惱名取  蘊從取生故名取蘊如草糠火  或蘊屬取故名取蘊如帝王臣  或蘊生取故名取蘊如花果樹  此有漏法亦名 
’dis ci źig grub par ’gyur źe na |  ñe bar len pa’i phuṅ po lṅa gaṅ dag yin pa de dag ni phuṅ po yaṅ yin no | | phuṅ po dag kho na yin la ñe bar len pa’i phuṅ po ma yin pa dag kyaṅ yod de |  ’du byed zag pa med pa rnams so |  | de la ñe bar len pa dag ni ñon moṅs pa rnams so |  | de dag las byuṅ ba’i phyir ñe bar len pa’i phuṅ po dag ste | dper na rtswa daṅ sog ma’i me bźin pa’am |  de dag la rag lus pa’i phyir rgyal po’i mi bźin no |  | yaṅ na de dag las ñe bar len pa rnams ’byuṅ bas ñe bar len pa’i phuṅ po rnams te | me tog daṅ ’bras bu’i śiṅ ljon pa bźin no |  | zag pa daṅ bcas pa’i chos de dag ñid | 
               
saraṇā api | 
偈曰 或說有鬥爭 
有諍 
’thab bcas kyaṅ źes bya’o | 
 
raṇā hi kleśāḥ | ātmapāravyābādhanāt |  tadanuśayitatvāt saraṇāḥ | sāsravavat | punaḥ 
釋曰 諸惑名鬥爭 能動諸善法 及損害自他  故鬥爭所隨眠故 故說有鬥爭 譬如有流 
煩惱名諍觸動善品故損害自他故  諍隨增故名為有諍猶如有漏 
| ’thab pa ni ñon moṅs pa rnams te | bdag daṅ gźan la gnod pa’i phyir ro |  | de dag gis rgyas par byas pa’i phyir ’thab bcas dag ste zag pa daṅ bcas pa bźin no | 
   
duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaś ca te || 1.8 || 
復次 偈曰 苦集諦世間 [見處及三有] 
[及苦集世間見處三有等
| sdug bsṅal kun ’byuṅ ’jig rten daṅ | | lta gnas srid pa’aṅ de dag yin | 
 
āryāṇāṃ pratikūlatvād duḥkham samudety asmād duḥkham iti samudayaḥ lujyata iti lokaḥ dṛṣṭir asmiṃs tiṣṭhaty anuśayanād iti dṛṣṭisthānam bhavatīti bhavaḥ ity ete sāsravāṇāṃ dharmāṇām anvarthaparyāyāḥ || 
釋曰 違聖人意故名苦  苦從諸見生故名集  破壞故名世間  有對治故 偈曰 見處及三有 釋曰 諸見依中住 由隨順增長故 故是見處  但有令有故名有  如此說有流法 如義別名 
亦名為苦違聖心故  亦名為集能招苦故  亦名世間可毀壞故  有對治故亦名見處見住其中隨增眠故  亦名三有有因有依三有攝故  如是等類是有漏法隨義別名 
| ’phags pa rnams daṅ mi mthun pa’i phyir sdug bsṅal lo |  | ’di las sdug bsṅal kun ’byuṅ bas kun ’byuṅ ba’o |  | ’jig pas na ’jig rten no |  | ’di la lta bas rgyas par ’gyur ba’i sgo nas gnas pas na lta ba’i gnas so |  | ’byuṅ bas na srid pa ste |  de ltar na ’di dag ni zag pa daṅ bcas pa’i chos rnams kyi rnam graṅs don daṅ mthun pa dag go | 
           
pañca rūpādayaḥ skandhā ity uktam | tatra 
已前已說 色等五陰 
如上所言色等五蘊名有為法 
| gzugs la sogs pa phuṅ po lṅa | | źes smras pa 
 
rūpaṃ pañcendriyāṇy arthāḥ pañcāvijñaptir eva ca | 
此中 偈曰 色陰謂五根 五塵及無教 
色蘊者何頌曰色者唯五根五境及無表 
de la | gzugs ni dbaṅ po lṅa daṅ don | | lṅa daṅ rnam rig byed min ñid | 
 
pañcendriyāṇi cakṣuḥśrotraghrāṇajihvākāyendriyāṇi |  pañcārthās teṣām eva cakṣurādīnām indriyāṇāṃ yathāsvaṃ ye pañca viṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ |  avijñaptiś ceti |  etāvān rūpaskandhaḥ  tatra ya ete pañca rūpādayo ’rthā uktāḥ | 
釋曰 五根謂眼耳鼻舌身  五塵是眼等五根境 謂色聲香味觸  及無教  如此量名色陰  此中是前說色等五塵 
論曰言五根者所謂眼耳鼻舌身根  言五境者即是眼等五根境界所謂色聲香味所觸  及無表者謂無表色  唯依此量立色蘊名  此中先應說五根相 
| dbaṅ po lṅa po mig daṅ rna ba daṅ | | sna daṅ | lce daṅ | lus kyi dbaṅ po rnams daṅ |  don lṅa po mig la sogs pa rnams de dag ñid kyi yul gaṅ dag yin pa gzugs daṅ | sgra daṅ | dri daṅ | ro daṅ | reg bya rnams daṅ |  rnam par rig byed ma yin pa ste  de sñed cig ni gzugs kyi phuṅ po’o |  | de la gzugs la sogs pa ’di dag smos pa gaṅ dag yin pa | 
         
tadvijñānāśrayā rūpaprasādāś cakṣurādayaḥ || 1.9 || 
偈曰 此識依淨色 說名眼等根 
頌曰彼識依淨色名眼等五根 
de dag rnams kyi rnam śes rten | | mig la sogs gzugs daṅ ba rnams | 
 
rūpaśabdagandharasaspraṣṭavyavijñānānām āśrayabhūtā ye pañca rūpātmakāḥ prasādās te yathā kramaṃ cakṣuḥśrotraghrāṇajihvākāyā veditavyāḥ |  yathoktaṃ bhagavatā cakṣur bhikṣo ādhyātmikam āyatanaṃ catvāri mahābhutāny upādāya iti vistaraḥ |  yāny etāni cakṣurādīny uktāni tadvijñānāśrayā rūpaprasādāś cakṣurādayaḥ cakṣurvijñānādyāśrayā ity arthaḥ |  evaṃ kṛtvā prakaraṇagraṇtho ’py anuvṛtto bhavati | 
釋曰 色聲香味觸識所依止五種淨色類 次第應知 是眼耳鼻舌身根  如佛世尊言 比丘眼是內入 合四大成 是淨色性類 如此廣說  復次前已說眼等五根 此識依淨色說名眼等根  眼根等識依止 其義如此  若立此義 則順分別道理論 彼論云 
論曰彼謂前說色等五境識即色聲香味觸識彼識所依五種淨色如其次第應知即是眼等五根  如世尊說苾芻當知眼謂內處四大所造淨色為性如是廣說  或復彼者謂前所說眼等五根識即眼耳鼻舌身識彼識所依五種淨色名眼等根  是眼等識所依止義  如是便順品類足論如彼論說 
| gzugs daṅ | sgra daṅ | dri daṅ | ro daṅ | reg bya’i rnam par śes pa rnams kyi rten du gyur pa gzugs daṅ ba’i bdag ñid lṅa po gaṅ dag yin pa de dag ni go rims bźin du mig daṅ | rna ba daṅ | sna daṅ | lce daṅ | lus dag yin par rig par bya ste |  bcom ldan ’das kyis ji skad du dge sloṅ mig ni naṅ gi skye mched de | ’byuṅ ba chen po bźi dag rgyur byas pa gzugs daṅ ba’o źes rgyas par gsuṅs pa lta bu’o |  | yaṅ na mig la sogs pa ’di dag smos pa gaṅ dag yin pa | de dag rnams kyi rnam śes rten | | mig la sogs gzugs daṅ ba rnams |  | mig gi rnam par śes pa la sogs pa’i rten yin no źes bya ba’i tha tshig ste |  de ltar bśad na rab tu byed pa las | 
         
cakṣuḥ katamat | cakṣurvijñānāśrayo rūpaprasāda iti vistaraḥ |  nirddiṣṭāni pañcendriyāṇi |  arthāḥ pañcā nirddeśyāḥ | tatra tāvat 
何者為眼根 謂眼識依止清淨色  說五根已  次應說五塵 
云何眼根眼識所依淨色為性如是廣說  已說五根  次說五境 
| mig gi dbaṅ po gaṅ źe na | mig gi rnam par śes pa’i rten gzugs daṅ ba’o źes rgyas par ’byuṅ ba’i gźuṅ daṅ yaṅ mthun par ’gyur ro |  | dbaṅ po lṅa dag bśad zin to |  | don lṅa bśad par bya ste | 
     
rūpaṃ dvidhā 
此中 偈曰 色二 
頌曰色二或二十聲唯有八種味六香四種觸十一為性 
de la re źig | gzugs rnam gñis daṅ | 
 
varṇaḥ saṃsthānaṃ ca |  tatra varṇaś caturvidho nīlādiḥ |  tadbhedā anye |  saṃsthānam aṣṭavidhaṃ dīrghādi visātāntam | 
釋曰 一顯色 二形色  顯色有四種 謂青黃赤白  餘色是此四色未異  形色有八種 謂長等耶對是 
論曰言色二者一顯二形  顯色有四青黃赤白  餘顯是此四色差別  形色有八謂長為初不正為後或二十者 
kha dog daṅ | dbyibs so |  | de la kha dog ni rnam pa bźi ste | sṅon po la sogs pa’o |  | gźan dag ni de’i bye brag go |  | dbyibs ni rnam pa brgyad de | riṅ po la sogs pa nas phya le ba ma yin pa la thug pa’o | 
       
tad eva rūpāyatanaṃ punar ucyate | 
重說色入 偈曰 
即此色處復說 
| yaṅ gzugs kyi skye mched de ñid | 
 
viṃśatidhā 
或二十 
二十 
rnam pa ñi śu źes bya ste | 
 
tad yathā nīlaṃ pītaṃ lohitam avadātaṃ dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍalaṃ unnatam avanataṃ sātaṃ visātaṃ abhraṃ dhūmo rajo mahikā cchāyā ātapaḥ ālokaḥ andhakāram iti |  kecin nabhaś caikavarṇam iti ekaviṃśatiṃ saṃpaṭhanti |  tatra sātaṃ samasthānam |  visātaṃ viṣamasthānam |  mahikā nīhāraḥ |  ātapaḥ sūryaprabhā |  ālokaś candratārakāgnyoṣadhimaṇīnāṃ prabhā  chāyā yatra rūpāṇāṃ darśanam |  viparyayād andhakāram |  śeṣaṃ sugamatvān na vipañcitam |  asti rūpāyatanaṃ varṇato vidyate na saṃsthānataḥ |  nīlapītalohitāvadātacchāyātapālokāndhakārākhyam |  asti saṃsthānato na varṇataḥ |  dīrghādīnāṃ pradeśaḥ kāyavijñaptisvabhāvaḥ |  asty ubhayathā |  pariśiṣṭaṃ rūpāyatanam |  ātapālokau_eva varṇato vidyeta ity apare | dṛśyate hi nīlādīnāṃ dīrghādipariccheda iti |  kathaṃ punar ekaṃ dravyam ubhayathā vidyate |  asty ubhayasya tatra prajñānāt |  jñānārtho hy eṣa vidir na sattārthaḥ |  kāyavijñaptāv api tarhi prasaṅgaḥ |  uktam rūpāyatanam || 
釋曰 謂青黃赤白長短方圓高下正邪雲煙塵霧影光明闇  有餘師說 空為一色故 有二十一色  此中形平等為正  不平等名邪  地氣名霧  日焰名光  月星火藥寶珠電焰名明  於中若色顯現名影  翻此名闇  餘色易解故今不釋  有色入有顯無形  謂青黃赤白影光明闇  有色入有形無顯  謂有長等一分 即有教身業為相  有色入有顯有形  謂所餘諸色  有餘師說 有色入無形無顯 謂無教色 有餘師說 唯光及明有顯無形 何以故 恒見青等諸色有長等差別  云何一物二知所緣  此二色於一塵中現故  是義不然  於有教身業 則成反質難故  說色入已 
謂青黃赤白長短方圓高下正不正雲煙塵霧影光明闇  有餘師說空一顯色第二十一  此中正者謂形平等  形不平等名為不正  地水氣騰說之為霧  日焰名光  月星火藥寶珠電等諸焰名明  障光明生於中餘色可見名影  翻此為闇  餘色易了故今不釋  或有色處有顯無形  謂青黃赤白影光明闇  或有色處有形無顯  謂長等一分身表業性  或有色處有顯有形  謂所餘色  有餘師說唯光明色有顯無形現見世間青等色處有長等故  如何一事具有顯形  由於此中俱可知故  此中有者是有智義非有境義  若爾身表中亦應有顯智  已說色處 
’di lta ste | sṅon po daṅ | ser po daṅ | dkar po daṅ | dmar po daṅ | riṅ po daṅ | thuṅ ṅu daṅ | lham pa daṅ | zlum po daṅ | mthon po daṅ | dma’ ba daṅ | phya le ba daṅ | phya le ba ma yin pa daṅ | sprin daṅ | du ba daṅ | rṅul daṅ | khug rna daṅ | grib ma daṅ | ñi ma daṅ | snaṅ ba daṅ | mun pa’o |  | kha cig ni nam mkha’ la kha dog gcig daṅ rnam pa ñi śu rtsa gcig tu ’don to |  | de la phya le ba ni dbyibs mñam pa’o |  | phya le ba ma yin pa ni dbyibs mi mñam pa’o |  | khug rna ni lho bur ro |  | ñi ma ni ñi ma’i ’od do |  | snaṅ ba ni zla ba daṅ skar ma daṅ me daṅ sman daṅ nor bu rnams kyi ’od dag go |  | grib ma ni gaṅ na gzugs rnams snaṅ ba’o |  | de las bzlog pa ni mun pa’o |  | lhag ma ni brda phrad par sla bas rnam par ma phye ba’o |  | gzugs kyi skye mched kha dog tu yod la dbyibs su med pa yang yod de |  sṅon po daṅ | ser po daṅ | dmar po daṅ | dkar po daṅ | grib ma daṅ | ñi ma daṅ | mnaṅ ba daṅ | mun pa źes bya’o |  | dbyibs su yod la kha dog du med pa yang yod de |  riṅ po la sogs pa’i phyogs lus kyi rnam par rig byed kyi ngo bo nyid do |  | gñi gar yod pa yaṅ yod de |  gzugs kyi skye mched lhag ma’o |  | gźan dag na re | sṅon po la sogs pa daṅ riṅ po la sogs par yoṅs su chad par snaṅ bas na ñi ma daṅ | snaṅ ba kho na kha dog tu yod do źes zer ro |  | ji ltar na rdzas gcig la gñi gar yod ce na |  de la gñi ga mṅon pa’i phyir te |  yod pa ‘di ni śes pa’i don yin gyi yod pa’i don ni ma yin no |  | ‘o na ni lus kyi rnam par rig byed la’aṅ thal bar ‘gyur ro |  | gzugs gyi skye mched bśad zin to | 
                                           
śabdas tv aṣṭavidhaḥ 
偈曰 聲塵有八種 
當說聲處聲唯八種 
| sgra ni rnam pa brgyad yod de | 
 
upāttānupāttamahābhūtahetukaḥ sattvāsattvākhyaś ceti caturvidhaḥ |  sa punar manojñāmanojñabhedād aṣṭavidho bhavati |  tatropāttamahābhūtahetuko yathā hastavācchabdaḥ |  anupāttamahābhūtahetuko yathā vāyuvanaspatinadīśabdaḥ |  sattvākhyo vāgvijñaptiśabdaḥ |  asattvākhyo ’nyaḥ |  upāttānupāttamahābhūtahetuko ’py asti śabda ity apare |  tad yathā hastamṛdaṅgasaṃyogaja iti |  sa tu yathaiko varṇaparamāṇur na bhūtacatuṣkadvayam upādāyeṣyate tathā naivaiṣṭavya iti |  uktaḥ śabdaḥ | 
釋曰 有執依非執依四大為因 有眾生名非眾生名 是名四聲  此聲由可愛非可愛差別故成八種  此中有執依為因者 謂言手等聲  非執依為因者 謂風樹浪等聲  有眾生名者 謂有義言聲  異此為非眾生名  有餘師說 有別聲有執依非執依四大為因  謂手鼓合生  譬如一顯色鄰虛不許依二四大生 此聲亦應爾  說聲已 
謂有執受或無執受大種為因及有情名非有情名差別為四  此復可意及不可意差別成八  執受大種為因聲者謂言手等所發音聲  風林河等所發音聲名無執受大種為因  有情名聲謂語表業  餘聲則是非有情名  有說有聲通有執受及無執受大種為因  如手鼓等合所生聲  如不許一顯色極微二四大造聲亦應爾  已說聲處 
| zin pa daṅ ma zin pa’i ’byuṅ ba chen po’i rgyu las byuṅ ba sems can daṅ | sems can ma yin par ston pa ste rnam pa bźi’o |  | de yaṅ yid du ’oṅ ba daṅ yid du mi ’oṅ ba’i bye brag gis rnam pa brgyad du ’gyur ro |  | de la zin pa’i ’byuṅ ba chen po’i rgyu las byuṅ ba ni ’di lta ste | lag pa daṅ ṅag gi sgra lta bu’o |  | ma zin pa’i ’byuṅ ba chen po’i rgyu las byuṅ ba ni ’di lta ste | rluṅ daṅ | nags tshal daṅ | chu’i sgra lta bu’o |  | sems can du ston pa ni ṅag gi rnam par rig byed kyi sgra’o |  | gźan ni sems can du ston pa ma yin pa’o |  | gźan dag na re zin pa daṅ | ma zin pa’i ’byuṅ ba chen po’i rgyu las byuṅ ba’i sgra yaṅ yod de |  dper na lag pa daṅ rdza rṅa phrad pa las skyes pa lta bu’o źes zer te |  de ni ’di ltar kha dog gi rdul phra rab gcig las byuṅ ba bźi tshan gñis rgyur byas par mi ’dod pa de bźin du mi ’dod par bya’o |  | sgra bśad zin to | 
                   
rasaḥ |
ṣoḍhā |
 
偈曰 味六 
當說味處味有六種 
| ro ni rnam pa drug | 
 
madhurāmlalavaṇakaṭukatiktakaṣāyabhedāt | 
釋曰 謂甜酢鹹辛苦淡差別故 
甘醋鹹辛苦淡別故已說味處 
| mṅar ba daṅ | skyur ba daṅ | lan tshwa daṅ | tsha ba daṅ | kha ba daṅ | bska ba’i bye brag gis so | 
 
caturvidho gandhaḥ 
偈曰 香有四 
當說香處香有四種 
| dri rnam bźi | 
 
sugandhadurgandhayoḥ samaviṣamagandhatvāt |  trividhas tu śāstre | sugandho durgandhaḥ samagandha iti | 
釋曰 謂香臭平等不平等差別故  阿毘達磨中說香有三種 謂香臭平等 
好香惡香等不等香有差別故  本論中說香有三種好香惡香及平等香已說香處 
| dri źim pa daṅ | dri ṅa ba rnam pa gñis | dri mñam pa daṅ | mi mñam pa’i phyir ro |  | bstan bcos las ni dri źim pa daṅ | dri ṅa ba daṅ | dri mñam pa’o źes rnam pa gsum ’byuṅ ṅo | 
   
spṛśyam ekādaśātmakam || 1.10 || 
偈曰 觸塵十一種 
[觸十一為性
| reg bya bcu gcig bdag ñid do | 
 
spraṣṭavyam ekādaśadravyasvabhāvam |  catvāri mahābhūtāni ślakṣṇatvaṃ karkaśatvaṃ gurutvaṃ laghutvaṃ śītaṃ jighatsā pipāsā ceti |  tatra bhūtāni paścād vakṣyāmaḥ |  ślakṣṇatvaṃ mṛdutā |  karkaśatvaṃ paruṣatā |  gurutvaṃ yena bhāvās tulyante |  laghutvaṃ viparyayāt |  śītam uṣṇābhilāṣakṛt |  jighatsā bhojanābhilāṣakṛt | [pipāsā pānābhilāṣakṛt |]  karaṇe kāryopacārāt | yathā 
釋曰 觸有十一種應知  謂四大滑澀重輕冷飢渴  此中四大後當說  柔軟名滑  麤燥為澀  可稱名重  翻此為輕  熱愛為冷  食愛為飢 飲愛為渴  於因立果名故說如此 
當說觸處觸有十一  謂四大種滑性澀性重性輕性及冷飢渴  此中大種後當廣說  柔軟名滑  麤強為澀  可稱名重  翻此為輕  煖欲名冷  食欲名飢飲欲名渴  此三於因立果名故作如是說如有頌言 
| reg bya rdzas kyi raṅ bźin ni bcu gcig ste |  ’byuṅ ba chen po bźi dag daṅ | ’jam pa ñid daṅ | rtsub pa ñid daṅ | lci ba ñid daṅ | yaṅ ba ñid daṅ | graṅ ba daṅ | bkres pa daṅ | skom pa’o |  | de la ’byuṅ ba rnams ni ’og nas bśad par bya’o |  | ’jam pa ñid ni mñen pa’o |  | rtsub pa ñid ni rud rud pa’o |  | lci ba ñid ni gaṅ gis na dṅos po rnams ’jal bar byed pa’o |  | bzlog pa ni yaṅ ba ñid do |  | graṅ ba ni dro bar ’dod par byed pa’o |  | bkres pa ni zad ’dod par byed pa’o | | skom pa ni skom ’dod par byed pa’o |  | rgyu la ’bras bu brtags pa’i phyir te dper na | 
                   
buddhāṇāṃ sukha utpādaḥ sukhā dharmasya deśanā |
sukhā saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukham || iti | 
如佛伽陀中說 諸佛生現樂 說正法亦樂 大眾和合樂 聚集出家樂 
諸佛出現樂演說正法樂僧眾和合樂同修勇進樂 
saṅs rgyas rnams na ’byuṅ ba bde | | chos bstan pa yaṅ bde pa’o |
| dge ’dun mthun pa bde ba yin | | mthun pa rnams kyi dka’ thub bde | | źes bya ba bźin no | 
 
tatra rūpadhātau jighatsāpipāse na staḥ |  śeṣam asti |  yady api tatra vastrāṇy ekaśo na tulyante saṃcitāni punas tulyante |  śītam upaghātakaṃ nāsti | anugrāhakaṃ kilāsti | 
於色界中無飢渴觸  有所餘諸觸  於中彼衣若不可各稱 四大聚集所造故 亦可得稱  於彼無能損冷觸 有能益冷觸 他說如此 
於色界中無飢渴觸  有所餘觸  彼界衣服別不可稱聚則可稱  冷煖於彼雖無能損而有能益傳說如此 
| de la gzugs kyi khams na ni bkres pa daṅ skom pa med do |  | lhag ma ni yod do |  | gal te de ni gos re re nas mi ’jal yaṅ bsags pa dag ni ’jal lo |  | gnod par byed pa’i graṅ ba med kyi phan par byed pa ni yod do lo | 
       
yad etad bahuvidhaṃ rūpam uktaṃ tatra kadācid ekena dravyeṇa cakṣurvijñānam utpadyate yadā tatprakāravyavacchedo bhavati |  kadācid bahubhir yadā na vyavacchedaḥ |  tad yathā senāvyūham anekavarṇasaṃsthānaṃ maṇisamūhaṃ ca dūrāt paśyataḥ |  evaṃ śrotrādivijñānaṃ veditavyam |  kāyavijñānaṃ tu paraṃ pañcabhiḥ spraṣṭavyair utpadyata ity eke | caturbhir mahābhūtair ekena ca ślakṣṇatvādineti |  sarvair ekadāśabhir ity apare |  nanu caivaṃ samastālambanatvāt sāmānyaviṣayāḥ pañca vijñānakāyāḥ prāpnuvanti na svalakṣaṇaviṣayāḥ |  āyatanasvalakṣaṇaṃ praty ete svalakṣaṇaviṣayā iṣyante na dravyasvalakṣaṇam pratīty adoṣaḥ | 
前已說色有多種 此中有時由一物眼識得生 若是時中分別一類  有時由多物眼識得生若是時中無 所分別  譬如軍眾 有無量顯形色 及遠見眾寶應知  耳等識亦爾  身識若極多 由五觸生 謂四大觸 諸觸中滑等隨一 有師作如此執  復有餘師說 具足十一觸生身識  若爾則總緣塵 通境為塵 五識應成不但緣別境 五識對入別相為境故  許彼以別相為境 非對物別相 斯有何失 
此中已說多種色處有時眼識緣一事生謂於爾時各別了別  有時眼識緣多事生謂於爾時不別了別  如遠觀察軍眾山林無量顯形珠寶聚等應知  耳等諸識亦爾  有餘師說身識極多緣五觸起謂四大種滑等隨一  有說極多總緣一切十一觸起  若爾五識總緣境故應五識身取共相境非自相境  約處自相許五識身取自相境非事自相斯有何失 
| gaṅ ’di gzugs rnam pa maṅ po bśad pa de la res ’ga’ ni rdzas gcig gis mig gi rnam par śes pa skyed de | gaṅ gi tshe de’i rnam pa bye brag tu gcod par ’gyur ba na’o |  | res ‘ga’ ni maṅ pos te | gaṅ gi tshe bye brag tu mi gcod pa na ste  dper na thag riṅ po nas dmag bśams pa ’am | nor bu’i tshogs kyi kha dog daṅ dbyibs du ma la lta ba lta bu’o |  | rna ba la sogs pa’i rnam par śes pa yaṅ de bźin du rig par bya’o |  | lus kyi rnam par śes pa ni kha cig na re śin tu maṅ na ’byuṅ ba chen po bźi dag daṅ | ’jam pa ñid la sogs pa gcig daṅ reg bya lṅas skyed do źes zer ro |  | gźan dag na re bcu gcig po thams cad kyis kyaṅ skyed do źes zer ro |  | de lta na spyi la dmigs pa’i phyir rnam par śes pa’i tshogs lṅa po dag spyi’i yul can du ’gyur gyi | raṅ gi mtshan ñid kyi yul can ma yin pa ma yin nam źe na |  ’di dag ni skye mched kyi raṅ gi mtshan ñid kyi yul can du ’dod kyi | rdzas kyi raṅ gi mtshan ñid kyi ni ma yin pas ñes pa med do | 
               
idaṃ vicāryate |  kāyajihvendriyayor yugapadviṣayaprāptau satyāṃ katarad vijñānaṃ pūrvam utpadyate |  yasya viṣayaḥ paṭīyān |  samaprāpte tu viṣaye jihvāvijñānaṃ pūrvam utpadyate |  bhoktukāmatāvarjitatvāt santateḥ |  uktāḥ pañcendriyārthāḥ yathā ca teṣāṃ grahaṇaṃ | 
應思此義  身舌二根 一時塵至 何識先生  隨強塵先發識  若平等塵至 舌識先生  食欲所引相續故  如此説五根五塵及如取塵已。 
今應思擇  身舌二根兩境俱至何識先起  隨境強(3a13)盛彼識先生  境若均平舌識先起  食飮引身令相續故。  已説根境及取境相。 
| ’di dpyad par bya ste |  lus daṅ lce’i dbaṅ po gñis cig car du yul daṅ phrad na rnam par śes pa gaṅ sṅar skye źe na |  gaṅ gi yul śas che ba’o |  | yul mñam pa daṅ phrad na ni lce’i rnam par śes pa sṅar skye ste |  (31b1)| za bar ’dod pas rgyud gtad pa’i phyir ro |  | dbaṅ po lṅa daṅ | don lṅa daṅ | de dag la ji ltar ’dzin pa yaṅ bśad zin to | 
           
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login