You are here: BP HOME > Udānavarga > fulltext
Udānavarga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Anityavarga
Click to Expand/Collapse OptionChapter II: Kāmavarga
Click to Expand/Collapse OptionChapter III: Tṛṣṇāvarga
Click to Expand/Collapse OptionChapter IV: Apramādavarga
Click to Expand/Collapse OptionChapter V: Priyavarga
Click to Expand/Collapse OptionChapter VI: Śīlavarga
Click to Expand/Collapse OptionChapter VII: Sucaritavarga
Click to Expand/Collapse OptionChapter VIII: Vācavarga
Click to Expand/Collapse OptionChapter IX: Karmavarga
Click to Expand/Collapse OptionChatper X: Śraddhāvarga
Click to Expand/Collapse OptionChapter XI: Śramaṇavarga
Click to Expand/Collapse OptionChapter XII: Mārgavarga
Click to Expand/Collapse OptionChapter XIII: Satkāravarga
Click to Expand/Collapse OptionChapter XIV: Drohavarga
Click to Expand/Collapse OptionChapter XV: Smṛtivarga
Click to Expand/Collapse OptionChapter XVI: Prakīrṇakavarga
Click to Expand/Collapse OptionChapter XVII: Udakavarga
Click to Expand/Collapse OptionChapter XXIII: Puṣpavarga
Click to Expand/Collapse OptionChapter XIX: Aśvavarga
Click to Expand/Collapse OptionChapter XX: Krodhavarga
Click to Expand/Collapse OptionChapter XXI: Tathāgatavarga
Click to Expand/Collapse OptionChapter XXII: Śrutavarga
Click to Expand/Collapse OptionChapter XXIII: Ātmavarga
Click to Expand/Collapse OptionChapter XXIV: Peyālavarga
Click to Expand/Collapse OptionChapter XXV: Mitravarga
Click to Expand/Collapse OptionChapter XXVI: Nirvāṇavarga
Click to Expand/Collapse OptionChapter XXVII: Paśyavarga
Click to Expand/Collapse OptionChapter XXVIII: Pāpavarga
Click to Expand/Collapse OptionChapter XXIX: Yugavarga
Click to Expand/Collapse OptionChapter XXX: Sukhavarga
Click to Expand/Collapse OptionChapter XXXI: Cittavarga
Click to Expand/Collapse OptionChapter XXXII: Bhikṣuvarga
Click to Expand/Collapse OptionChapter XXXIII: Brāhmaṇavarga
Click to Expand/Collapse OptionColophon
uttīrṇo yena vai paṅko marditā grāma kaṇṭakāḥ |
yaś ca mānakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate |32,51| 
 
gaṅ źig ’dam rdzab legs rgal ciṅ || groṅ gi tsher ma dkrugs pa daṅ ||
ṅa rgyal zad pa rjes thob pa || de ni dge sloṅ yin źes brjod ||1  
1. =32,51 
 
uttīrṇo yena vai paṅko marditā grāma kaṇṭakāḥ |
yaś ca lobhakṣayaṃ prāptaḥ sa vai bhikṣur nirucyate |32,52| 
 
gaṅ (4)źig ’dam rdzab legs rgal ciṅ || groṅ gi tsher ma dkrugs pa daṅ ||
chags pa zad pa rjes thob pa || de ni dge sloṅ yin źes brjod ||2  
2. =32,52 
 
uttīrṇo yena vai paṅko marditā grāma kaṇṭakāḥ |
yaś ca tṛṣṇākṣayaṃ prāptaḥ sa vai bhikṣur nirucyate |32,53| 
 
gaṅ źig ’dam rdzab legs rgal ciṅ || groṅ gi tsher ma dkrugs pa daṅ ||
sred pa zad pa rjes (5)thob pa || de ni dge sloṅ yin źes brjod ||3  
3. =32,53 
 
yena jitāgrāmakaṇṭakā hy ākrośāś ca vadhāś ca bandhanaṃ ca |
yaḥ parvatavat sthito hy aneyaḥ sukhaduhkhena na vethate sa bhikṣuḥ |32,54| 
以勝叢林刺
及除罵詈者 猶憑妙高山
苾芻不受苦 321  
1. =32,54 
gaṅ źig gśe ba daṅ ni gsod pa daṅ || ’chiṅ daṅ groṅ gi tsher ma thul ba daṅ ||
gaṅ źig ri bo bźin gnas mi bkri źiṅ || sdug bdes mi g-yo de ni dge sloṅ yin ||4  
4. =32,54 
55. He who has put an end to reviling, killing, hurting, and to the thorns of worldliness, who is as immovable as a mountain, whom pleasure does not disturb, he is a Bhixu. 
yo nātyasaraṃ na cātyalīyaṃ jñātvā vitatham imaṃ hi sarvalokam |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,55| 
不念今後世
觀世如幻夢 苾芻勝彼此
如蛇脱故皮 332  
2. =32,55 
skur pa mi ’debs sgro (6)’dogs mi byed ciṅ || ’jig rten ’di kun brdzun rtogs dge sloṅ gaṅ ||
de ni pha rol min pa’i pha rol po || spoṅ ste sprul rgas pags rñiṅ rje ba bźin ||5  
5. =32,55 
56. The Bhixu who does not revile or exaggerate: who perceives that this world is like a mirage, casts off what is and is not of the other shore, as a snake shuffles off its old worn-out skin. 
yo rāgam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,56| 
 
 
 
yo dveṣam udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,57| 
 
 
 
yo moham udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,58| 
 
 
 
yo mānam udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,59| 
 
 
 
yo lobham udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,60| 
 
 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login