You are here: BP HOME > Udānavarga > fulltext
Udānavarga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Anityavarga
Click to Expand/Collapse OptionChapter II: Kāmavarga
Click to Expand/Collapse OptionChapter III: Tṛṣṇāvarga
Click to Expand/Collapse OptionChapter IV: Apramādavarga
Click to Expand/Collapse OptionChapter V: Priyavarga
Click to Expand/Collapse OptionChapter VI: Śīlavarga
Click to Expand/Collapse OptionChapter VII: Sucaritavarga
Click to Expand/Collapse OptionChapter VIII: Vācavarga
Click to Expand/Collapse OptionChapter IX: Karmavarga
Click to Expand/Collapse OptionChatper X: Śraddhāvarga
Click to Expand/Collapse OptionChapter XI: Śramaṇavarga
Click to Expand/Collapse OptionChapter XII: Mārgavarga
Click to Expand/Collapse OptionChapter XIII: Satkāravarga
Click to Expand/Collapse OptionChapter XIV: Drohavarga
Click to Expand/Collapse OptionChapter XV: Smṛtivarga
Click to Expand/Collapse OptionChapter XVI: Prakīrṇakavarga
Click to Expand/Collapse OptionChapter XVII: Udakavarga
Click to Expand/Collapse OptionChapter XXIII: Puṣpavarga
Click to Expand/Collapse OptionChapter XIX: Aśvavarga
Click to Expand/Collapse OptionChapter XX: Krodhavarga
Click to Expand/Collapse OptionChapter XXI: Tathāgatavarga
Click to Expand/Collapse OptionChapter XXII: Śrutavarga
Click to Expand/Collapse OptionChapter XXIII: Ātmavarga
Click to Expand/Collapse OptionChapter XXIV: Peyālavarga
Click to Expand/Collapse OptionChapter XXV: Mitravarga
Click to Expand/Collapse OptionChapter XXVI: Nirvāṇavarga
Click to Expand/Collapse OptionChapter XXVII: Paśyavarga
Click to Expand/Collapse OptionChapter XXVIII: Pāpavarga
Click to Expand/Collapse OptionChapter XXIX: Yugavarga
Click to Expand/Collapse OptionChapter XXX: Sukhavarga
Click to Expand/Collapse OptionChapter XXXI: Cittavarga
Click to Expand/Collapse OptionChapter XXXII: Bhikṣuvarga
Click to Expand/Collapse OptionChapter XXXIII: Brāhmaṇavarga
Click to Expand/Collapse OptionColophon
tṛṣṇāṃ ya udācchinatty aśeṣaṃ bisapuṣpam iva jale ruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāt apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,61| 
能斷愛根本
盡竭欲深泉 苾芻勝彼此
如蛇脱故皮 341  
1. =32,61 
 
 
yas tu utpalitaṃ nihanti rāgaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,62| 
 
sbrul gyis dug btaṅ ba la sman bźin du || ’dod chags laṅs pa ’dul ba’i (7)dge sloṅ gaṅ ||
de ni pha rol min pa’i pha rol po || spoṅ ste sprul rgas pags rñiṅ rje ba bźin ||1  
1. =32,62 
57. As the physician cures the poison of the snake, so the Bhixu who conquers rising passions casts off what is and is not of the other shore, as a snake shuffles off its old worn-out skin. 
yas tu utpalitaṃ nihanti dveṣaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,63| 
 
sbrul gyis dug btaṅ ba la sman bźin du || źe sdaṅ laṅs pa ’dul ba’i dge sloṅ gaṅ ||
de ni pha rol min pa’i pha rol po || spoṅ ste (248b1)sbrul rgas pags rñiṅ rje ba bźin ||2  
2. =32,63 
 
yas tu utpalitaṃ nihanti mohaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,64| 
 
sbrul gyis dug btaṅ ba la sman bźin du || gti mug laṅs pa ’dul ba’i dge sloṅ gaṅ ||
de ni pha rol min pa’i pha rol po || spoṅ ste sbrul rgas pags rñiṅ rje ba bźin ||3  
3. =32,64 
 
yas tu utpalitaṃ nihanti mānaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,65| 
 
sbrul gyis dug bataṅaba la sman (2)bźin du || ṅa rgyal laṅs pa ’dul ba’i dge sloṅ gaṅ ||
de ni pha rol min pa’i pha rol po || spoṅ ste sbrul rgas pags rñiṅ rje ba bźin ||4  
4. =32,65 
 
yas tu utpalitaṃ nihanti lobhaṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,66| 
 
sbrul gyis dug btaṅ ba la sman bźin du || chags pa laṅs pa ’dul ba’i dge sloṅ gaṅ ||
de ni pha rol (3)min pa’i pha rol po || spoṅ ste sbrul rgas pags rñiṅ rje ba bźin ||
(sbrul gyis dug btaṅ ba la sman bźin du || khro ba laṅs pa ’dul ba’i dge sloṅ gaṅ ||
de ni pha rol min pa’i pha rol po || spoṅ ste sbrul rgas pags rñiṅ rje ba bźin ||)5  
5. =32,66 
 
yas tu utpalitaṃ nihanti tṛṣṇāṃ visṛtaṃ sarpaviṣaṃ yathauṣadhena |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,67| 
 
sbrul (4)gyis dug btaṅ ba la sman bźin du || sred pa laṅs pa ’dul ba’i dge sloṅ gaṅ ||
de ni pha rol min pa’i pha rol mo || stoṅ ste sbrul rgas pags rñiṅ rje ba bźin ||6  
6. =32,67 
 
yo rāgam udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,68| 
 
mthu chuṅ ’dam bu’i rags la kluṅ chen ltar || ’dod chags ma lus druṅs ’byin (5)dge sloṅ gaṅ ||
de ni pa rol min pa’i pha rol po || spoṅ ste sbrul rgas pags rñiṅ rje ba bźin ||7  
7. =32,68 
 
yo dveṣam udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,69| 
 
mthu chuṅ ’dam bu’i rags la kluṅ chen ltar || źe sdaṅ ma lus druṅs ’byin dge sloṅ gaṅ ||
de ni pha rol min pa’i pha rol po || spoṅ ste sbrul (6)rgas pags rñiṅ rje ba bźin ||8  
8. =32,69 
64. The Bhixu who eradicates every particle of the passions as does the mighty river the weak embankment, casts off what is and is not of the other shore, as a snake shuffles off its old worn-out skin. 
yo moham udācchinatty aśeṣaṃ naḍasetum iva sudurbalaṃ mahaughaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam |32,70| 
 
mthu chuṅ ’dam bu’i rags la kluṅ chen ltar || gti mug ma lus druṅs ’byin dge sloṅ gaṅ ||
de ni pha rol min pa’i pha rol po || spoṅ ste sbrul rgas bags rñiṅ rje ba bźin ||9  
9. =32,70 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login