You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
atikrāntamanaskāro brūmadhye cittadhāraṇāt | 
 
so ’rdham api kapālasya muktvā brūvormadhye cittaṃ dhārayati |  ayaṃ kilāśubhāyāmatikrāntamanaskāro yogācāraḥ |  astyaśubhā ālalmbanaparīttatayā parīttā na vaśitāparīttatayā parītteti catuṣkoṭikam |  jitājitamanaskārayorajitajitamanaskārayoś ca svakāyasamudraparyantālambanāt | 
       
atha kiṃsvabhāveyamaśubhā katibhūmikā kimālambanā kva cotpadyate |  yathākramam | 
   
alobho daśabhūḥ kāmadṛśyālambā nṛjā ’śubhā || 6.11 || 
 
alobhasvabhāvā daśabhūmikā sasāmantakadhyānāntareṣu caturṣu dhyāneṣu kāmadhātau ca kāmāvacara dṛṣyālambanā kiṃ poounrdṛśyavastusaṃsthāne |  atha evārthālambaneti siddham |  manuṣyeṣv evotpadyate | nānyasyāṃ gatau | kuta eva dhātau |  tatrāpi nottarakurau | nāmnaiva siddham aśubhākāreti | yadadhvikā tadadhvālambanā | 
       
anutpattidharmiṇī tu vyadhvālambanā |
adhimuktimanaskāratvāt sāsravā |
 
 
vairāgyalābhikī ca prāyogikī ca |  ucitānucitatvāt |  uktamaśubhāyāḥ saprabhedaṃ lakṣaṇam |  ānāpānasmṛtiḥ prajñā pañcabhūrvāyurgīcarā |  kāmāśrayā  ānanamāna āśvāso yo vāyuḥ praviśati |  apānanamapānaḥ praśvāso yo vāyuḥ niṣkrāmati |  tayoḥ smṛtir ānāpānasmṛtiḥ | saiva prajñāsvabhāvā |  smṛtivacanaṃ tu smṛtyupasthānavattadvalādhānavṛttitvāt |  pañcasu bhūmisu triṣu sāmantakeṣu dhyānāntare kāmadhātau copekṣāsaṃprayogitvāt |  vitarkānuguṇatvāt kila lsukhaduḥkhayostatpratipakṣasya tābhyāmasaṃprayogaḥ |  sukhasaumanasyayoścāvadhānaparipanthitvāt tasyāścāvadhāne sādhyatvād iti |  ye tu mauleṣv api dhyāneṣu samāpannasyopekṣām icchanti neṣām aṣṭabhūmikā |  pareṇāśvāsapraśvāsānam abhūmitvāt |  vāyvālambanā caiṣā kāmadhātvāśrayā |  devamanuṣyeṣu prāyogikī vairāgyalābhiko ca |  tatvamanaskāraś caiṣā |  idaṃ dharmāṇām eva | 
                                   
na bāhyānām 
 
upadeśābhāvāt | svayaṃ ca sūkṣmadharmānabhisaṃbodhāt | sā ceyaṃ 
 
ṣaḍvidhā gaṇanādibhiḥ || 6.12 || 
 
ṣaṭkāraṇayuktā caiṣā paripūrṇā bhavati |  gaṇanayā ’nugamane sthāpanayā upalakṣaṇayā vivarttanā pariśūddhyā ca |  tatra ca gaṇanā nāma āśvāsapraśvāseṣu cittaṃ dattvā ’nabhisamskāreṇa kāyaṃ cittaṃ cādhyupekṣya smṛtimātreṇa gaṇayatyekaṃ dvau yāvad daśa |  cittābhisaṃkṣepa vikṣepabhayānnālpavahutarā |  tasyāṃ tu trayo doṣāḥ |  ūnagaṇanā yadi dvāvekaṃ gṛhlāti |  adhikagaṇanā yadyekaṃ dvāviti |  saṃkaro yadyāśvāsaṃ praśvāsato gṛhlāti viparyayādvā |  ato ’nyathā samyaggaṇanā |  antaravikṣepe punar ādito gaṇayitavyaṃ tāvad yāvat samādhi labhate |  anugamo nāma anabhisaṃskāreṇāśvāsapraśvāsānāṃ gatimanugacchati |  kiyaddūramete praviśanti vā niṣkrāmanti vā kimete sarvaśarīravyāopina ekadeśacāriṇa iti |  tān praviśataḥ kaṇṭhahṛdayanābhikaṭyurujaṅghāpraveśakram4ṇa yāvat pādāvanugacchati |  niṣkrāmato vitastivyāmāntaraṃ yāvad vāyumaṇḍalaṃ vairambhāś ca vāyava ity apare |  tad etat tatvamanasikāratvān na yuktam |  sthāpanā nāma nāsikāgre yāvat pādanṅguṣṭhe sthitāṃ paśyati |  maṇisūtravat |  kimanugrāhakā ete upadhātakāḥ śītā uṣṇā iti |  upalakṣaṇā nāma naite kevalā vāyava eva |  catvāryetāni mahābhūtāni mahābhūtābhinirvṛttamupādāyarūpaṃ tadāśritāścittacaittā iti pañcaskandhānupalakṣayati |  vivarto nāma vāyvālambanāṃ vṛddhiṃ vivarttyottareṣu kuśalamūleṣu saṃniyojanaṃ yāvad agradharmeṣu |  pariśuddhirdarśanamārgādiṣvavatāraḥ |  smṛtyupasthānādivajropamasamādhyantā vivarta ity apare | kṣayajñānādiśuddhiriti | 
                                             
“gaṇanānugamaḥ sthānaṃ lakṣaṇārthavivarttanā
pariśuddhiś ca ṣoḍheyamānāpānasmṛtirmatā” iti saṃgrahaślokāḥ | 
 
tatra punar veditavyau 
 
ānāpātau yataḥ kāyaḥ | 
 
yadbhūmiko hi kāyaḥ tadbhūmikāvetai | kāyaikadeśatvāt |  kāyacittaviśeṣasaṃniśritā āśvāsapraśvāsā vartante |  ārupyakalalādigatānām abhāvāt acittacaturthadhyānasamāpannānāṃ ca |  yadi hi kāyaḥ śuṣiro bhavati āśvāsapraśvāsabhūmikaṃ ca cittaṃ saṃmukhībhūtamevaṃ te varttante |  jāyamānasya caturthadhyānādvyuttiṣṭhamānasya ca praviśanti bhiyamāṇasya caturthaṃ ca dhyānaṃ samāpadyamānasya niṣkrāmanti |  etau cānāpānau | 
           
sattvākhyau 
 
nāsattvasaṃkhyātau | 
 
anupāttakau | 
 
indriyavinirbhāgitvāt | 
 
naiḥṣyandikau 
 
naupacayikavipākajau | kāyopacayanānupacayāt chhinnānāṃ punaḥ pratisaṃdhānāc ca |  na hy etadvipākarūpasyāsti | 
   
nādhareṇa lakṣayete manasā ca tau || 6.13 || 
 
svabhūmyuparibhūmikena ca tayościttenopalakṣaṇam | nāvareṇeryāpathika nairmāṇikena |  ukte dve avatāramukhe | tābhyāṃ tu samādhilabdhā 
   
niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām | 
 
vipaśyanāyāḥ saṃpādanārtham | kathaṃ ca punaḥ kuryāt | 
 
kāyaviccittadharmāṇāṃ dvilakṣaṇaparīkṣaṇāt || 6.14 || 
 
kāyaṃ svasāmānyalakṣaṇābhyāṃ parīkṣate | vedanāṃ cittaṃ dharmāś ca |  svabhāva evaiṣāṃ svalakṣaṇam |  sāmānyalakṣaṇaṃ tu anityatā saṃskṛtānāṃ duḥkhatā sāsravāṇāṃ śunyatā ’nātmate sarvadharmāṇām |  kāyasya punaḥ kaḥ svabhāvaḥ | bhūtabhautikatvam |  dharmāstribhyo ’nye |  sāmāhitasya kila kāyaṃ paramāṇuśaḥ kṣaṇikataś ca paśyataḥ kāyasmṛtyupasthāṇaṃ niṣpannaṃ bhavati | 
           
atha smṛtyupasthānānāṃ kaḥ svabhāvaḥ | 
 
vividhasmṛtyupasthānaṃ svabhāvasaṃsrgālambanasmṛtyupasthānam |  tatra svabhāvasmṛtyupasthānam | 
   
prajñā 
 
kīdṛśī prajñā | 
 
śrutādimayī 
 
śrutamayī cintāmayī bhāvanāmayī ca |  trividhāni smṛtyupasthānāni śrutacintābhāvanāmayāni | 
   
anye saṃsargālambanāḥ 
 
anye tatsahabhuvo dharmāḥ saṃsargasmṛtyupasthānam |  tadālambanā ālambanasmṛtyupasthānam |  svabhāvasmṛtyupasthānaṃ prajñeti | kuta eva tat |  “kāme kāyānupaśyanā smṛtyupasthānam” iti vacanāt |  kā punar anupaśyanā | prajñā |  tayā hi tadvānanupaśyaḥ kriyate |  yataś cokta “madhyātmaṃ kāye kāyānupaśyī viharatīti” |  anupaśyamasyāsti darśanamityanupaśyī | kāye ’nupaśyī kāyānupaśyī |  kasmāt prajñā smṛtyupasthānamityuktā bhagavatā | smṛtyudrekatvād iti vaibhāṣikāḥ |  smṛtivalādhānavṛttitvāditi yo ’rthaḥ | dārūpāṭana kīlasaṃdhāraṇavat |  evaṃ tu yujyate |  smṛtiranayopatiṣṭhata iti smṛtyupasthānaṃ prajñā yathādṛṣṭasyābhilapanāt |  tadyathā hy uktamāyuṣmatā aniruddhena “tasya kāye kāyānupaśiyano viharataḥ kāyālalmbanānusmṛtistiṣṭhati saṃtiṣṭhata” iti vistaraḥ |  bhagāvatā ’pi coktaṃ “tasya kāye kāyānupaśiyano viharata upasthitā smṛtirbhavatyasaṃmūḍheti” |  yatra tūktaṃ “kathaṃ bhikṣavaś caturṇāṃ smṛtyupasthānānāṃ samudayaś ca bhavaty astaṅgamaś ca |  āharasamudayātkāyasya samudayo bhavaty āhāranirodhātkāyasyāstaṅgama” ity atrālambanam eva smṛtyupasthānam uktam |  smṛtiratropatiṣṭhata iti kṛtvā |  yathālambanaṃ caiṣāṃ nāma svaparobhayasaṃtatyālambanatvāt pratyekam eṣāṃ traividhyam | 
                                   
kramaḥ |
yathotpatti
 
 
kasmāt punar evam utpattiḥ | audārikasya pūrvaṃ darśanāt |  yato vā kāmarāgasya kāyo ’dhaṣṭhānaṃ sa ca vedanā ’bhilāṣātsa ca cittasyādāntatvāt tatkleśāprahāṇāditi vaibhāṣikāḥ | 
   
catuṣkaṃ tu viparyāsavipakṣataḥ || 6.15 || 
 
śucisukhanityātmaviparyāsanāṃ caturṇāṃ pratipakṣeṇa catvāri smṛtyupasthā nānyuktāni yathākramaṃ nādhikanyūnāni evaṃ ca trīṇyasaṃbhinnālambanāni caturthamubhayathā |  yadidharmāneva paśyatyasaṃbhinnālambanam |  atha kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyati saṃbhinnālambanam |  evaṃ kāyādyālambanāni smṛtyupasthānānyabhyasya 
       
sa dharmasmṛtyupasthāne samastālambane sthitaḥ |
ānatyaduḥkhataḥ śūnyānātmatastānvipaśyati
|| 6.16 || 
 
saṃbhinnalambane dharmasmṛtyupasthāne sthitastān kāyādīn sarvānabhisamasya caturbhir ākāraiḥ paśyati |  anityato duḥkhataḥ śūnyato ’nātmataś ca | 
   
tata ūṣmagatotpattiḥ 
 
tasmād dharmasmṛtyupasthānādevamabhyastāt krameṇeṣmagataṃ nāma kuśāmūlamutpadyate |  ūṣmagatamivoṣmagatam | kleśendhanadahanasyāryamārgāgneḥ pūrvarūpatvāt | 
   
tac catuḥsatyagocaram | 
 
tadūṣmagataṃ prākarṣikatvāc catuḥsatyālambanam | 
 
ṣoḍaśākāram 
 
duḥkhaṃ caturbhir ākāraiḥ paśyatyanityato duḥkhatḥ śūnyato ’nātmataś ca |  samudayaṃ caturbhir hetutaḥ samudayataḥ prabhavataḥ pratyayataś ca |  nirodhaṃ caturbhiḥ nirodhataḥ śāntataḥ praṇītato niḥsaraṇataś ca |  mārgaṃ caturbhir mārgato nyāyataḥ pratipattito nairyāṇikataś ca |  eṣāṃ tu viśeṣaṇam paścād vakṣayāmaḥ | 
         
ūṣmabhyo mūrdhānaḥ 
 
te ’pi tādṛśāḥ || 6.17 || 
 
yādṛśā ūṣmāṇaś catuḥsatyālambanāḥ ṣoḍaśākārāś ca |  utkṛṣṭataratvāt tu nāmāntaraṃ cala kuśalamūlamūrdhatvāt mūrdhānaḥ |  ebhyo hi pāto ’tikramo vā | 
     
ubhayākaraṇaṃ dharmeṇa 
 
eṣāṃ punar ubhayeṣamūṣmagatamūrdhnāṃ dharmasmṛtyupasthānenākaraṇam |  kim idam ākaraṇam |  satyeṣv akārāṇāṃ prathamatovinyasanam | 
     
anyair api tu vardhanam | 
 
caturbhir api smṛtyupasthānair eṣāṃ vardhanam |  vivardhayataḥ pūrvapratilabdhānām aṃsaṃmukhībhābo ’vahumānatvāt |  mṛdumadhyādhimātrakramābhivṛddhebhyaḥ punar utpadyate 
     
tebhyaḥ kṣāntiḥ 
 
adhimātrasya kṣamaṇād aparihāṇitaḥ | sā ’pi triprakārā mṛdvī madhyā ’dhimātrā ca | 
 
dvidhā tadvat 
 
yathā mūrdhāna uktāḥ evaṃ mṛdumadhye kṣāntī tathaivākaraṇāt |  vivardhane tvayaṃ viśeṣaḥ |  sarvasyāḥ 
     
kṣāntyā dharmeṇa vardhanam || 6.18 || 
 
smṛtyupasthānenaiva nānyena | 
 
kāmāptaduḥkhaviṣayā tv adhimātrā 
 
kṣāntir iti varttate | apradharmasaṃśleṣādasau kāmāvacaraduḥkhālambanaiva |  ata evoṣmagatādīnāṃ traidhātukaduḥkhadyālambanatvasiddhir niyamāvacanāt |  yadā kila rūpārupyapratipakṣādyekaikasatyālambanāpahlāsena yāvat kāvāvacaram eva dukhaṃ dvābhyāṃ kṣaṇābhyāṃ manasi karotyeṣā sarvaiva madhyā kṣāntiryadaikameva kṣaṇaṃ tadadhimātreti | 
     
kṣaṇaṃ ca sā | 
 
kṣaṇikā cāsau na prākarṣikī | 
 
tathāgradharmāḥ 
 
yathaivādhimātrā kṣāntiḥ |  te ’pi hi kāmāvacaraduḥkhālambanāḥ kṣaṇikāś ca laukikāś caite ’grāś ca dharmāḥ |  sarvalaukikaśreṣṭhatvād iti laukikāgradharmāḥ |  vinā sabhāgahetunā mārgasya tatpuruṣakāreṇākarṣaṇāt |  ta eta ūṣmagatādayaḥ smṛtyupasthānasvabhāvatvāt prajñātmakā ucyante | 
         
sarve tu pañcaskandhāḥ 
 
saparivāragrahaṇāt | 
 
vināptibhiḥ || 6.19 || 
 
prāptayo noṣmagatādibhiḥ saṃgṛhyante |  mā bhūdāryasya tatsaṃmukhībhāvād ūṣmagatādīnāṃ saṃmukhībhāva iti |  tatra trisatyālambanoṣmagatākaraṇe dharmasmṛtyupasthānaṃ pratyutpannamanāgatāni catvāri bhāvyante |  nirodhasatyālambane tadevobhayathā | sarvatrākārāḥ sabhāgāḥ |  vivardhane caturṇāmanyatamadanāgatāni catvāri |  tatraiva nirodhālambane ’ntyamanāgatānicatvāri ākārāḥ sarve |  labdhatvād gotrāṇām |  mūrdhākaraṇe catuḥsatyālambane ’pi nirodhālambanavardhane cāntyamanāgatāni catvāri ākārāḥ sarve |  trisatyālambanavardhane caturṇāmanyatamadanāgatānicatvāri ākārāḥ sarve |  kṣāntīnāṃ sarvatra cāntyam |  anāgatāni catvāri ākārāḥ sarve |  agradharmeṣv antyamanāgatāni catvāri ākārāś catvāra eva |  anyābhāvāddarśanamārgasādṛśyāc ca | 
                         
iti nirvedhabhāgīyaṃ caturdhā 
 
ityetāni catvāri nirvedhabhāgīyāni kuśalamūlāni yadutoṣmagataṃ mūrdhānaḥ kṣāntayo ’gradharmāś ca |  eṣāṃ dve mṛdūnī calatvāt parihāṇitaḥ kṣāntayo madhyamagradharmā adhimātram |  nirvedhabhāgīyānīti ko ’rthaḥ | vidha vibhāge |  niścito vedhā nirvedhaḥ āryamārgastena vicikitsā prahāṇāt satyānāṃ ca vibhajanādidaṃ duḥkhamayaṃ yāvat mārga iti |  tasya bhāgo darśanamārgaikadeśaḥ |  tasyāvāhakatvena hitatvānnirvedhabhāgīyāni |  taccaitaccaturvidhamapoi nirvedhabhāgīyam 
             
bhāvanāmayam | 
 
na śrutacintāmayam | 
 
anāgamyāntaradhyānabhūmikam 
 
anāgamyaṃ dhyānāntaraṃ catvāri ca dhyānānyasya bhūmistatsaṃgṛhītatvāt |  nordhva darśanamārgaparivāratvāt | tadabhāvaḥ kāmadhātvālambanatvāt |  tasya ca pūrvaparijñeyapraheyatvāt |  teṣāṃ rūpadhātau pañcaskandhako vipākaḥ |  pūripūrakāṇyevanākṣepakāṇi |  bhavadveṣitvāt | 
           
dve tvadho ’pi vā || 6.20 || 
 
vāśabdo matavikalpārthaḥ |  bhadantaghoṣakasya tu dve prathame nirvedhabhāgīye saptabhūmike kāmāvacare api taḥ | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login