You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
2. Dhaniyasutta. 
18. "Pakkodano duddhakhīro 'ham asmi iti Dhaniyo gopo anutīre Mahiyā samānavāso, 
channā kuṭi, āhito gini, -- 
atha ce patthayasī, pavassa davassa deva". || Sn_I,2.1 || 
19. "Akkodhano vigatakhīlo 'ham asmi iti Bhagavā anutīre Mahiy’ ekarattivāso, 
vivaṭā kuṭi, nibbuto gini, -- 
atha ce patthayasī, pavassa deva". || Sn_I,2.2 || 
20. "Andhakamakasā na vijjare, 
iti Dhaniyo gopo kacche rūḷhatiṇe caranti gāvo, 
vuṭṭhim pi saheyyuṃ āgataṃ, -- 
atha ce patthayasī. 
pavassa deva". || Sn_I,2.3 || 
21. "Baddhā hi bhisī susaṃkhatā, 
iti Bhagavā tiṇṇo pāragato vineyya oghaṃ, 
[F._4] attho bhisiyā na vijjati, -- 
atha ce patthayasī, pavassa deva". || Sn_I,2.4 || 
(004) 22. "Gopī mama assavā alolā iti Dhaniyo gopo dīgharattaṃ saṃvāsiyā manāpā, 
tassā na suṇāmi kiñci pāpaṃ, -- 
atha ce --pe--" || Sn_I,2.5 || 
23. "Cittaṃ mama assavaṃ vimuttaṃ iti Bhagavā dīgharattaṃ paribhāvitaṃ sudantaṃ, 
pāpam pana me na vijjati, -- 
atha ce . . ". || Sn_I,2.6 || 
24. "Attavetanabhato 'ham asmi, 
iti Dhaniyo gopo puttā ca me samāniyā arogā, 
tesaṃ na suṇāmi kiñci pāpaṃ, -- 
atha ce . . ". || Sn_I,2.7 || 
25. "Nāhaṃ bhatako 'smi kassaci, 
iti Bhagavā nibbitthena carāmi sabbaloke, 
attho bhatiyā na vijjati, -- 
atha ce . . ". || Sn_I,2.8 || 
26. "Atthi vasā, atthi dhenupā, 
iti Dhaniyo gopo godharaṇiyo paveṇiyo pi atthi, 
usabho pi gavampatī ca atthi, -- 
atha ce . . ". || Sn_I,2.9 || 
27. "N’ atthi vasā, n’ atthi dhenupā, 
iti Bhagavā godharaṇiyo paveṇiyo pi n’ atthi,| 
(005) usabho pi gavampatīdha n’ atthi, -- 
atha ce . . ". || Sn_I,2.10 || 
28. "Khīlā nikhātā asampavedhī, 
iti Dhaniyo gopo dāmā muñjamayā navā susaṇṭhānā, 
[F._5] na hi sakkhiti dhenupā pi chettuṃ, -- 
atha ce . . ". || Sn_I,2.11 || 
29. "Usabho-r-iva chetva bandhanāni iti Bhagavā nāgo pūtilataṃ va dālayitvā nāhaṃ puna upessaṃ gabbhaseyyaṃ, -- 
atha ce patthayasī, pavassa deva". || Sn_I,2.12 || 
30. Ninnañ ca thalañ ca pūrayanto mahāmegho pāvassi tāvad eva, 
sutvā devassa vassato imam atthaṃ Dhaniyo abhāsatha: || Sn_I,2.13 || 
31. "Lābhā vata no anappakā, 
ye mayaṃ Bhagavantaṃ addasāma, 
saraṇaṃ taṃ upema cakkhuma, 
satthā no hohi tuvam mahāmuni. || Sn_I,2.14 || 
32. Gopī ca ahañ ca assava brahmacariyaṃ Sugate carāmase, 
jātimaraṇassa pāragā dukkhass’ antakarā bhavāmase". || Sn_I,2.15 || 
(006) 33. "Nandati puttehi puttimā, 
iti Māro pāpimā gomiko gohi tath’ eva nandati, 
upadhī hi narassa nandanā, 
na hi so nandati yo nirūpadhi". || Sn_I,2.16 || 
34. "Socati puttehi puttimā, 
iti Bhagavā gomiko gohi tath’ eva socati, 
upadhī hi narassa socanā, 
na hi so socati yo nirūpadhī" ti5 || Sn_I,2.17 || 
DHANIYASUTTAṂ NIṬṬHITAṂ.