You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
[F._200] 12. Jatukaṇṇimāṇavapucchā (11). 
1096. "Sutvān’ ahaṃ vīram akāmakāmiṃ icc-āyasmā Jakukaṇṇī oghātigaṃ puṭṭhuṃ akāmam āgamaṃ: 
santipadaṃ brūhi sahājanetta, 
yathātacchaṃ Bhagavā brūhi me taṃ. || Sn_V,12.1 || 
1097. Bhagavā hi kāme abhibhuyya iriyati ādicco va paṭhaviṃ teji tejasā: 
parittapaññassa me bhūripañña ācikkha dhammaṃ, yam ahaṃ vijaññaṃ jātijarāya idha vippahānaṃ". || Sn_V,12.2 || 
(213) 1098. "Kāmesu vinaya gedhaṃ Jatukaṇṇī ti Bhagavā nekkhammaṃ daṭṭhu khemato, 
uggahītaṃ nirattaṃ vā mā te vijjittha kiñcanaṃ. || Sn_V,12.3 || 
1099. Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ, 
majjhe ce no gahessasi, upasanto carissasi. || Sn_V,12.4 || 
1100. Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa āsavāssa na vijjanti, yehi maccuvasaṃ vaje" ti || Sn_V,12.5 || 
JATUKAṆṆIMĀṆAVAPUCCHĀ NIṬṬHITĀ.