You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
3. Duṭṭhaṭṭhakasutta. 
780. Vadanti ve duṭṭhamanā pi eke, 
atho pi ve saccamanā vadanti, 
vādañ ca jātaṃ muni no upeti, 
tasmā munī n’ atthi khilo kuhiñci. || Sn_IV,3.1 || 
781. Sakaṃ hi diṭṭhiṃ katham accayeyya chandānunīto ruciyā niviṭṭho sayaṃ samattāni pakubbamāno: 
yathā hi jāneyya, tathā vadeyya. || Sn_IV,3.2 || 
782. Yo attano sīlavatāni jantu anānupuṭṭho ca paresa pāvā, 
anariyadhammaṃ kusalā tam āhu, 
yo ātumānaṃ sayam eva pāvā. || Sn_IV,3.3 || 
783. Santo ca bhikkhu abhinibbutatto "iti 'han" ti sīlesu akatthamāno, -- 
tam ariyadhammaṃ kusalā vadanti, 
yass’ ussadā n’ atthi kuhiñci loke. || Sn_IV,3.4 || 
(154) 784. Pakappitā saṃkhatā yassa dhammā purakkhatā santi avīvadātā, 
yad attanī passati ānisaṃsaṃ, 
taṃ nissito kuppapaṭiccasantiṃ7 || Sn_IV,3.5 || 
[F._149] 785. Diṭṭhīnivesā na hi svātivattā dhammesu niccheyya samuggahītaṃ, 
tasmā naro tesu nivesanesu nirassati ādiyati-cca dhammaṃ. || Sn_IV,3.6 || 
786. dhonassa hī n’ atthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu, 
māyañ ca mānañ ca pahāya dhono sa kena gaccheyya: anūpayo so. || Sn_IV,3.7 || 
787. Upayo hi dhammesu upeti vādaṃ, 
anūpayaṃ kena kathaṃ vadeyya, 
attaṃ nirattaṃ na hi tassa atthi: 
adhosi so diṭṭhi-m-idh’ eva sabbā ti || Sn_IV,3.8 || 
DUṬṬHAṬṬHAKASUTTAṂ NIṬṬHITAṂ.