You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
6. Sabhiyasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. 
Tena kho pana samayena Sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā uddiṭṭhā honti: "yo te Sabhiya samaṇo vā brāhmaṇo vā ime pañhe puṭṭho vyākaroti, tassa santike brahmacariyaṃ careyyāsī" ti. 
Atha kho Sabhiyo paribbājako tassā devatāya santike te pañhe uggahetvā, ye te samaṇabrāhmaṇā saṃghino gaṇino gaṇācariyā ñātā {yasassino} titthakarā 
(092) sādhusammatā bahujanassa, seyyathīdaṃ: Pūraṇo Kassapo Makkhali Gosālo Ajito Kesakambali Pakudho Kaccāyano Sañjayo Belaṭṭhiputto Nigaṇṭho Nātaputto, te upasaṃkamitvā te pañhe pucchati. Te Sabhiyena paribbājakena pañhe puṭṭhā na sampāyanti, asampāyantā kopañ ca dosañ ca appaccayañ ca pātukaronti, api ca Sabhiyañ ñeva paribbājakaṃ paṭipuc [F._91] chanti. 
Atha kho Sabhiyassa paribbājakassa etad ahosi: ‘ye kho te bhonto samaṇabrāhmaṇā saṃghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, 
seyyathīdaṃ: Pūraṇo Kassapo --pe-- Nigaṇṭho Nātaputto, te mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañ ca dosañ ca appaccayañ ca pātukaronti, api ca mañ ñev’ ettha paṭipucchanti:14 yan nūnāhaṃ hīnāyāvattitvā kāme paribhuñjeyyan’ ti. 
Atha kho Sabhiyassa paribbājakassa etad ahosi: ‘ayam pi samaṇo Gotamo saṅghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa: yan nūnāhaṃ samaṇaṃ Gotamaṃ upasaṃkamitvā ime pañhe puccheyyan’ ti. 
Atha kho Sabhiyassa paribbājakassa etad ahosi: ‘ye pi kho te bhonto samaṇabrāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā therā rattaññū cirapabbajitā saṃghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ: Pūraṇo Kassapo 
(093) --pe-- Nigaṇṭho Nātaputto, te pi mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañ ca dosañ ca appaccayañ ca pātukaronti, api ca mañ ñev’ ettha paṭipucchanti, kiṃ pana me samaṇo Gotamo ime pañhe puṭṭho vyākarissati, 
samaṇo hi Gotamo daharo c’ eva jātiyā navo ca pabbajjāyā' ti. 
Atha kho Sabhiyassa paribbājakassa etad ahosi: 
‘samaṇo kho ‘daharo’ ti na uññātabbo na paribhotabbo, 
daharo pi ce samaṇo hoti, so ca hoti mahiddhiko mahānhubhāvo: yan nūnahaṃ samaṇaṃ Gotamaṃ upasaṃkamitvā ime pañhe puccheyyan’ ti. 
Atha kho Sabhiyo paribbājako [F._92]yena Rājagahaṃ tena cārikaṃ pakkāmi, anupubbena cārikam caramāno yena Rājagahaṃ Veḷuvanaṃ Kalandakanivāpo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Sabhiyo paribbājako Bhagavantaṃ gāthāya ajjhabhāsi: 
510. "Kaṃkhī vecikicchī āgamaṃ iti Sabhiyo pañhe pucchitaṃ abhikaṃkhamano, 
tes’ antakaro bhavāhi me, 
pañhe me puṭṭho anupubbaṃ anudhammaṃ vyākarohi me". || Sn_III,6.1 || 
(094) 511. "Dūrato āgato si Sabhiyā ti Bhagavā pañhe pucchituṃ abhikaṃkhamāno, 
tes’ antakaro bhavāmi te, 
pañhe te puṭṭho anupubbam anudhammaṃ vyākaromi te.6 || Sn_III,6.2 || 
512. Puccha maṃ Sabhiya pañhaṃ, yaṃ kiñci manas’ icchasi, 
tassa tass’ eva pañhassa ahaṃ antaṃ karomi te" ti. || Sn_III,6.3 || 
Atha kho Sabhiyassa paribbājakassa etad ahosi: ‘acchariyaṃ vata bho, abbhutaṃ vata bho, yaṃ vatāhaṃ aññesu samaṇabrāhmaṇesu okāsamattam pi nālatthaṃ, 
tam me idaṃ samaṇena Gotamena okāsakammaṃ katan' 
ti attamano pamodito udaggo pītisomanassajāto Bhagavantaṃ pañhaṃ pucchi: 
513. "Kiṃpattinam āhu bhikkhunaṃ, 
iti Sabhiyo sorata kena, kathañ ca dantam āhu, 
buddho ti kathaṃ pavuccati, 
puṭṭho me Bhagavā vyākarohi". || Sn_III,6.4 || 
(095) [F._93.] 514. "Pajjena katena attanā Sabhiyā ti Bhagavā parinibbānagato vitiṇṇakaṃkho vibhavañ ca bhavañ ca vippahāya vusitavā khīṇapunabbhavo sa bhikkhu. || Sn_III,6.5 || 
515. Sabbattha upekhako satīmā na so hiṃsati kañci sabbaloke tiṇṇo samano anāvilo, 
ussadā yassa na santi, sorato so. || Sn_III,6.6 || 
516. Yass’ indriyāni bhāvitāni ajjhattaṃ bahiddhā ca sabbaloke, 
nibbijjha imaṃ parañ ca lokaṃ kālaṃ kaṃkhati bhāvito, sa danto. || Sn_III,6.7 || 
517. Kappāni viceyya kevalāni saṃsāraṃ dubhayaṃ cutūpapātaṃ, 
vigatarajam anaṅgaṇaṃ visuddhaṃ pattaṃ jātikkhayaṃ tam āhu buddhan" ti. || Sn_III,6.8 || 
Atha kho Sabhiyo paribbājako Bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pītisomanassajāto Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
518. "Kiṃpattinaṃ āhu brāhmaṇaṃ, 
iti Sabhiyo samaṇaṃ kena, kathañ ca nhātako ti,| 
(096) nāgo ti kathaṃ pavuccati, 
puṭṭho me Bhagavā vyākarohi". || Sn_III,6.9 || 
519. "Bāhetvā sabbapāpakāni Sabhiyā ti Bhagavā vimalo sādhusamāhito ṭhitatto saṃsāram aticca kevalī so, 
asito tādi pavuccate (sa) brahmā. || Sn_III,6.10 || 
[F._94] 520. Samitāvi pahāya puññapāpaṃ virajo ñatvā imaṃ parañ ca lokaṃ jātimaraṇaṃ upātivatto samaṇo tādi pavuccate tathattā. || Sn_III,6.11 || 
521. Ninhāya sabbapāpakāni ajjhattaṃ bahiddhā ca sabbaloke devamanussesu kappiyesu kappan n’ eti, tam āhu nhātako ti. || Sn_III,6.12 || 
522. Āguṃ na karoti kiñci loke, 
sabbasaṃyoge vissajja bandhanāni sabbattha na sajjati vimutto, 
nāgo tādi pavuccate tathattā" ti. || Sn_III,6.13 || 
Atha kho Sabhiyo paribbājako --pe-- Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
523. "Kaṃ khettajinaṃ vadanti buddhā, 
iti Sabhiyo kusalaṃ kena, kathañ ca paṇḍito ti,| 
(097) muni nāma kathaṃ pavuccati, 
puṭṭho me Bhagavā vyākarohi". || Sn_III,6.14 || 
524. "Khettāni viceyya kevalāni Sabhiyā ti Bhagavā divyaṃ mānusakañ ca brahmakhettaṃ sabbakhettamūlabandhanā pamutto khettajino tādi pavuccate tathattā. || Sn_III,6.15 || 
525. Kosāni viceyya kevalāni dibbaṃ mānusakañ ca brahmakosaṃ sabbakosamūlabandhanā pamutto kusalo tādi pavuccate tathattā. || Sn_III,6.16 || 
[F._95] 526. Dubhayāni viceyya paṇḍarāni ajjhattaṃ bahiddhā ca suddhipañño kaṇhā-sukkaṃ upātivatto paṇḍito tādi pavuccate tathattā. || Sn_III,6.17 || 
527. Asatañ ca satañ ca ñatvā dhammaṃ ajjhattaṃ babiddhā ca sabbaloke devamanussehi pūjiyo so saṅgaṃ jālam aticca so munī" ti. || Sn_III,6.18 || 
Atha kho Sabhiyo paribbājako --pe-- Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
(098) 528. "Kiṃpattinam āhu vedagaṃ, 
iti Sabhiyo anuviditaṃ kena, kathañ ca viriyavā ti, 
ājāniyo kin ti nāma hoti, 
puṭṭho me Bhagavā vyākarohi". || Sn_III,6.19 || 
529. "Vedāni viceyya kevalāni Sabhiyā ti Bhagavā samaṇānaṃ yāni p’ atthi brāhmaṇānaṃ sabbavedanāsu vītarāgo sabbaṃ vedam aticca vedagū so. || Sn_III,6.20 || 
530. Anuvicca papañca nāmarūpaṃ ajjhattaṃ bahiddhā ca {rogamūlaṃ} 
sabbarogamūlabandhanā pamutto anuvidito tādi pavuccate tathattā. || Sn_III,6.21 || 
531. Virato idha sabbapāpakehi nirayadukkham aticca viriyavā so, 
so viriyavā padhānavā dhīro tādi pavuccate tathattā. || Sn_III,6.22 || 
[F._96] 532. Yass’ assu lutāni bandhanāni ajjhattaṃ bahiddhā ca saṅgamūlaṃ, 
sabbassaṅgamūlabandhanā pamutto ājāniyo tādi pavuccate tathattā" ti. || Sn_III,6.23 || 
Atha kho Sabhiyo paribbājako --pe-- Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
533. "Kiṃpattinam āhu sottiyaṃ, 
iti Sabhiyo| (099) ariyaṃ kena, kathañ ca caraṇavā ti, 
paribbājako kin ti nāma hoti, 
puṭṭho me Bhagavā vyākarohi". || Sn_III,6.24 || 
534. "Sutvā sabbadhammaṃ abhiññāya loke Sabhiyā ti Bhagavā sāvajjānavajjaṃ yad atthi kiñci abhibhuṃ akathaṃkathiṃ vimuttaṃ anighaṃ sabbadhi-m-āhu sottiyo {ti.} || Sn_III,6.25 || 
535. Chetvā āsavāni ālayāni vidvā so na upeti gabbhaseyyaṃ, 
saññaṃ tividhaṃ panujja paṃkaṃ kappan n’ eti, tam āhu ariyo ti. || Sn_III,6.26 || 
536. Yo idha caraṇesu pattipatto kusalo sabbadā ajāni dhammaṃ, 
sabbattha na sajjati vimutto, 
paṭighā yassa na santi, caraṇavā so. || Sn_III,6.27 || 
537. Dukkhavepakkaṃ yad atthi kammaṃ uddhaṃ adho ca tiriyañ cāpi majjhe parivajjayitā pariññacāri māyaṃ mānam atho pi lobhakodhaṃ [F._97] pariyantam akāsi nāmarūpaṃ, 
taṃ paribbājakam āhu pattipattan" ti. || Sn_III,6.28 || 
Atha kho Sab hiyo paribbājako Bhagavato {bhāsitaṃ} abhinanditvā anumoditvā attamano pamodito udaggo (100) pītisomanassajāto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim paṇāmetvā Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi: 
538. "Yāni ca tīṇi yāni ca saṭṭhi samaṇappavādasitāni bhūripañña saññakkhara-saññanissitāni osaraṇāni vineyya oghatam agā. || Sn_III,6.29 || 
539. Antagū si pāragū dukkhassa, 
arahāsi sammāsambuddho, khīṇāsavaṃ taṃ maññe, 
jutimā mutimā pahūtapañño, 
dukkhass’ antakara atāresi maṃ. || Sn_III,6.30 || 
540. Yaṃ me kaṃkhitam aññāsi, 
vicikicchaṃ maṃ atāresi, namo te, 
muni monapathesu pattipatta, 
akhila Ādiccabandhu sorato si. || Sn_III,6.31 || 
(101) 541. Yā me kaṃkhā pure āsi, tam me vyākāsi cakkhumā: 
addhā munī si sambuddho, -- n’ atthi nīvaraṇā tava, || Sn_III,6.32 || 
[F._98] 542. upāyāsā ca te sabbe viddhastā vinaḷīkatā, -- 
sītibhūto damappatto dhitimā saccanikkamo. || Sn_III,6.33 || 
543. Tassa te nāganāgassa mahāvīrassa bhāsato sabbe devā anumodanti ubho Nārada-Pabbatā. || Sn_III,6.34 || 
544. Namo te purisājañña, namo te purisuttama, 
sadevakasmiṃ lokasmiṃ n’ atthi te {paṭipuggalo.}11 || Sn_III,6.35 || 
545. Tuvaṃ Buddho, tuvaṃ Satthā, tuvaṃ Mārābhibhū muni, 
tuvam anusaye chetvā tiṇṇo tāres’ imaṃ pajaṃ. || Sn_III,6.36 || 
546. Upadhī te samatikkantā, āsavā te padālitā, 
sīho si anupādāno pahīnabhayabheravo. || Sn_III,6.37 || 
547. Puṇḍarīkaṃ yathā vaggu toye na upalippati, 
evaṃ puññe ca pāpe ca ubbaye tvaṃ na lippasi: 
pāde vīra pasārehi, Sabhiyo vandati Satthuno" ti. || Sn_III,6.38 || 
Atha kho Sabhiyo paribbājako Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca: "abhikkantaṃ bhante --pe-- dhammañ ca bhikkhusaṃghañ ca, labheyy [F._99] ā- 
haṃ bhante Bhagavato santike pabbajjaṃ, labheyyaṃ (102) upasampadan" ti. 
"Yo kho Sabhiya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṃkhati pabbajjaṃ ākaṃkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, api ca m’ ettha puggalavemattatā viditā" ti. 
"Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṃkhantā pabbajjaṃ ākaṃkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā" ti. 
Alattha kho Sabhiyo paribbājako Bhagavato santike pabbajjaṃ, alattha upasampadaṃ --pe-- aññataro kho panāyasmā Sabhiyo arahataṃ ahosī ti 
SABHIYASUTTAṂ NIṬṬHITAṂ.