You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
14. Dhammikasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Dhammiko upāsako pañcahi upāsakasatehi saddhiṃ yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Dhammiko upāsako Bhagavantaṃ gāthāhi ajjhabhāsi: 
376. "Pucchāmi taṃ Gotama bhūripañña: 
kathaṃkaro sāvako sādhu hoti, 
yo vā agārā anagāram eti agārino vā pan’ upāsakāse. || Sn_II,14.1 || 
377. Tuvaṃ hi lokassa sadevakassa gatiṃ pajānāsi parāyanañ ca: 
[F._67] na t’ atthi tulyo nipuṇatthadassī, 
tuvaṃ hi Buddhaṃ pavaraṃ vadanti. || Sn_II,14.2 || 
378. Sabbaṃ tuvaṃ ñāṇam avecca dhammaṃ pakāsesi satte anukampamāno, 
vivattacchaddāsi samantacakkhu, 
virocasi vimalo sabbaloke. || Sn_II,14.3 || 
(067) 379. Āgacchi te santike nāgarājā Erāvaṇo nāma ‘Jino’ ti sutvā, 
so pi tayā mantayitvājjhagamā ‘sādhū’ ti sutvāna patītarūpo. || Sn_II,14.4 || 
380. Rājā pi taṃ Vessavaṇo Kuvero upeti dhammaṃ paripucchamāno, 
tassāpi tvaṃ pucchito brūsi dhīra, 
so cāpi sutvāna patītarūpo. || Sn_II,14.5 || 
381. Ye kec’ ime titthiyā vādasīlā, 
ājīvikā vā yadi vā nigaṇṭhā, 
paññāya taṃ nātitaranti sabbe ṭhito vajantaṃ viya sīghagāmiṃ. || Sn_II,14.6 || 
382. Ye kec’ ime brāhmaṇā vādasīlā vuddhā cāpi brāhmaṇā santi keci, 
sabbe tayi atthabaddhā bhavanti, 
ye vā pi c’ aññe vādino maññamānā. || Sn_II,14.7 || 
383. Ayaṃ hi dhammo nipuṇo sukho ca, 
yo 'yaṃ tayā Bhagavā suppavutto, 
tam eva sabbe sussūsamānā, 
tvan no vada pucchito baddhaseṭṭha. || Sn_II,14.8 || 
384. Sabbe c’ ime bhikkhavo sannisinnā upāsakā cāpi tath’ eva sotuṃ saṇantu dhammaṃ vimalenānubuddhaṃ subhāsitaṃ Vāsavasseva devā". || Sn_II,14.9 || 
[F._68] 385. "Suṇātha me bhikkhavo, sāvayāmi vo dhammaṃ dhutaṃ, tañ ca dharātha sabbe,| 
(068) iriyāpathaṃ pabbajitānulomikaṃ sevetha naṃ atthadassī mutīmā. || Sn_II,14.10 || 
386. Na ve vikāle vicareyya bhikkhu, 
gāmañ ca piṇḍāya careyya kāle, 
akālacāriṃ hi sajanti saṅgā, 
tasmā vikāle na caranti buddhā. || Sn_II,14.11 || 
387. Rūpā ca saddā ca rasā ca gandhā phassā ca ye sammadayanti satte, 
etesu dhammesu vineyya chandaṃ kālena so pavise pātarāsaṃ. || Sn_II,14.12 || 
388. Piṇḍañ ca bhikkhu samayena laddhā eko paṭikkamma raho nisīde, 
ajjhattacinti na mano bahiddhā nicchāraye saṅgahītattabhāvo. || Sn_II,14.13 || 
389. Sace pi so sallape sāvakena aññena vā kenaci bhikkhunā vā, 
dhammaṃ paṇītaṃ tam udāhareyya na pesuṇaṃ no pi parūpavādaṃ. || Sn_II,14.14 || 
390. Vādaṃ hi eke paṭiseniyanti, 
na te pasaṃsāma parittapaññe, 
tato tato ne pasajanti saṅgā, 
cittaṃ hi te tattha gamenti dūre. || Sn_II,14.15 || 
391. Piṇḍaṃ vihāraṃ sayanāsanañ ca āpañ ca saṃghāṭirajūpavāhanaṃ sutvāna dhammaṃ Sugatena desitaṃ saṃkhāya seve varapaññasāvako. || Sn_II,14.16 || 
[F._69] 392. Tasmā hi piṇḍe sayanāsane ca āpe ca saṃghāṭirajūpavābane, --| 
(069) etesu dhammesu anūpalitto bhikkhu yathā pokkhare vāribindu. || Sn_II,14.17 || 
393. Gahaṭṭhavattaṃ pana vo vadāmi, 
yathākaro sāvako sādhu hoti, 
na h’ eso labbhā sapariggahena phassetuṃ yo kevalo bhikkhudhammo. || Sn_II,14.18 || 
394. Pāṇaṃ na hane, na ca ghātayeyya, 
na cānujaññā hanataṃ paresaṃ, -- 
sabbesu bhūtesu nidhāya daṇḍaṃ, 
ye thāvarā ye ca tasanti loke. || Sn_II,14.19 || 
395. Tato adinnaṃ parivajjayeyya kiñci kvaci sāvako bujjhamāno, 
na hāraye, harataṃ nānujaññā: 
sabbaṃ adinnaṃ parivajjayeyya. || Sn_II,14.20 || 
396. Abrahmacariyaṃ parivajjayeyya aṅgārakāsuṃ jalitaṃ va viññū, 
asambhuṇanto pana brahmacariyaṃ parassa dāraṃ nātikkameyya. || Sn_II,14.21 || 
397. Sabhaggato vā parisaggato vā ekassa v’ eko na musā bhaṇeyya, 
na bhāṇaye, bhaṇataṃ nānujaññā: 
sabbaṃ abhūtaṃ parivajjayeyya. || Sn_II,14.22 || 
398. Majjañ ca pānaṃ na samācareyya, 
dhammaṃ imaṃ rocaye yo gahaṭṭho, 
na pāyaye, pipataṃ nānujaññā ‘ummādanantaṃ’ iti naṃ viditvā. || Sn_II,14.23 || 
399. Madā hi pāpāni karonti bālā, 
kārenti c’ aññe pi jane pamatte, | 
(070) [F._70] etaṃ apuññāyatanaṃ vivajjaye ummādanaṃ mohanaṃ bālakantaṃ. || Sn_II,14.24 || 
400. Pāṇaṃ na hane, na cādinnam ādiye, 
musā na bhāse, na ca majjapo siyā, 
abrahmacariyā virameyya methunā, 
rattiṃ na bhuñjeyya vikālabhojanaṃ, || Sn_II,14.25 || 
401. mālaṃ na dhāraye na ca gandham ācare, 
mañce chamāyaṃ va sayetha santhate, - 
etaṃ hi aṭṭhaṅgikam āh’ uposathaṃ Buddhena dukkhantagunā pakāsitaṃ. || Sn_II,14.26 || 
402. Tato ca pakkhass’ upavass’ uposathaṃ cātuddasiṃ pañcadasiñ ca aṭṭhamiṃ pāṭihāriyapakkhañ ca pasannamānaso aṭṭhaṅgupetaṃ susamattarūpaṃ. || Sn_II,14.27 || 
403. Tato ca pāto upavutthuposatho annena pānena ca bhikkhusaṃghaṃ pasannacitto anumodamāno yathārahaṃ saṃvibhajetha viññū. || Sn_II,14.28 || 
404. Dhammena mātāpitaro bhareyya payojaye dhammikaṃ so vaṇijjaṃ, 
etaṃ gihī vattayaṃ appamatto Sayampabhe nāma upeti deve" ti || Sn_II,14.29 || 
DHAMMIKASUTTAṂ NIṬṬHITAṂ. 
(071) Cūlavaggo dutiyo. 
Tassa vaggassa {uddānaṃ}: 
Ratanaṃ Āmagandhañ ca Hiriñ ca Maṅgaluttamaṃ Sūcilomo Dhammacariyā puna Brāhmaṇadhammikaṃ Nāvā-ca suttaṃ Kiṃsīlaṃ Uṭṭhānaṃ atha Rāhulo Kappo ca Paribbājo Dhammiko ca punāparaṃ, cuddas’ etāni suttāni Cūḷavaggo ti vuccati. 
(072) [F._71] III. MAHĀVAGGA.