You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
15. Posālamāṇavapucchā (14). 
1112. "Yo atītaṃ ādisati icc-āyasmā Posālo anejo chinnasaṃsayo, 
pāraguṃ sabbadhammānaṃ atthi pañhena āgamaṃ: || Sn_V,15.1 || 
[F._203] 1113. Vibhūtarūpasaññissa sabbakāyapahāyino ajjhattañ ca bahiddhā ca ‘n’ atthi kiñcī’ ti passato ñāṇaṃ Sakkānupucchāmi, kathaṃ neyyo tathāvidho". || Sn_V,15.2 || 
(216) 1114. "Viññāṇaṭṭhitiyo sabbā Posālā ti Bhagavā abhijānaṃ Tathāgato tiṭṭhantam enaṃ jānāti vimuttaṃ tapparāyanaṃ. || Sn_V,15.3 || 
1115. Ākiñcaññāsambhavaṃ ñatvā4 ‘nandī saṃyojanaṃ’ iti evam evaṃ abhiññāya tato tattha vipassati, 
etaṃ ñāṇaṃ tathaṃ tassa {brāhmaṇassa} vusīmato" ti || Sn_V,15.4 || 
POSĀLAMĀṆAVAPUCCHĀ NIṬṬHITĀ.