You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
7. Brāhmaṇadhammikasuttaṃ. 
Evam me {sutaṃ}: 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulā Kosalakā brāhmaṇamabāsālā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodaṇīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te brāhmaṇamahāsālā Bhagavantaṃ etad avocuṃ: "sandissanti nu kho bho Gotama etarahi brāhmaṇā porāṇānaṃ brāhmaṇabrāhmaṇadhamme" ti. "Na kho brāhmaṇā sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme" ti. "Sādhu no bhavaṃ Gotamo [F._51] porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu, sace bhoto Gotamassa agarū" ti. "Tena hi brāhmaṇā suṇātha sādhukaṃ manasikarotha, bhāsissāmi" ti. "Evam bho" 
ti kho te brāhmaṇamabāsālā Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
284. "Isayo pubbakā āsuṃ saññatattā tapassino, 
pañca kāmagume hitvā attadattham acārisuṃ. || Sn_II,7.1 || 
(051) 285. Na pasū brāhmaṇān’ āsuṃ, na hiraññaṃ na dhāniyaṃ, 
sajjhāyadha adhaññāsuṃ, brahmaṃ nidhim apālayuṃ. || Sn_II,7.2 || 
286. Yaṃ tesaṃ pakataṃ āsi dvārabhattaṃ upaṭṭhitaṃ saddhāpakatam esānaṃ dātave tad amaññisuṃ. || Sn_II,7.3 || 
287. Nānārattehi vatthehi sayaneh’ āvasathehi ca phitā janapadā raṭṭhā te namassiṃsu brāhmaṇe. || Sn_II,7.4 || 
288. Avajjhā brāhmaṇā āsuṃ ajeyyā dhammarakkhitā, 
na ne koci nivāresi kuladvāresu sabbaso. || Sn_II,7.5 || 
289. Aṭṭhacattārīsaṃ vassāni komārabrahmacariyaṃ cariṃsu te, 
vijjācaraṇapariyiṭṭhiṃ acaruṃ brāhmaṇā pure. || Sn_II,7.6 || 
[F._52] 290. Na brāhmaṇā aññam agamuṃ, na pi {bhariyaṃ} kiṇiṃsu te, 
sampiyen’ eva saṃvāsaṃ saṅgantvā samarocayuṃ. || Sn_II,7.7 || 
291. Aññatra tamhā samayā utuveramaṇim pati antarā methunaṃ dhammaṃ nāssu gacchanti brāhmaṇā. || Sn_II,7.8 || 
292. Brahmacariyañ ca sīlañ ca ajjavaṃ maddavaṃ tapaṃ soraccaṃ avihiṃsañ ca khantiñ cāpi avaṇṇayaṃ. || Sn_II,7.9 || 
(052) 293. Yo nesaṃ paramo āsi brahmā {daḷhaparakkamo}, 
sa vāpi methunaṃ dhammaṃ supinantena nāgamā. || Sn_II,7.10 || 
294. Tassa vattam anusikkhantā idh’ eke viññujātikā brahmacariyañ ca sīlañ ca khantiñ cāpi avaṇṇayuṃ. || Sn_II,7.11 || 
295. Taṇḍulaṃ sayanaṃ vatthaṃ sappitelañ ca yāciya dhammena samudānetvā tato yaññam akappayaṃ, 
upaṭṭhitasmiṃ yaññasmiṃ nāssu gāvo haniṃsu te. || Sn_II,7.12 || 
296. ‘Yathā mātā pitā bhātā aññe vā pi ca ñātakā gāvo no paramā mittā, yāsu jāyanti osadhā, || Sn_II,7.13 || 
[F._53] 297. annadā baladā c’ etā vaṇṇadā sukhadā tathā' 
etam atthavasaṃ ñatvā nāssu gāvo haniṃsu te. || Sn_II,7.14 || 
298. Sukhumālā mahākāyā vaṇṇavanto yasassino brāhmaṇā sehi dhammehi kiccākiccesu ussukā, 
yāva loke avattiṃsu, sukham edhittha ayam pajā. || Sn_II,7.15 || 
299. Tesaṃ āsi vipallāso: disvāna aṇuto aṇuṃ rājino ca viyākāraṃ nariyo ca samalaṃkatā || Sn_II,7.16 || 
300. rathe cājaññasaṃyutte sukate cittasibbane nivesane nivese ca vibhatte bhāgaso mite || Sn_II,7.17 || 
301. gomaṇḍalaparibbūḷhaṃ nārīvaragaṇāyutaṃ uḷāraṃ mānusaṃ bhogaṃ abhijjhāyiṃsu brāhmaṇā. || Sn_II,7.18 || 
302. Te tattha mante ganthetvā Okkākaṃ tad upāgamuṃ:| 
(053) "pahūtadhanadhañño si, 
yajassu, bahu te vittaṃ, yajassu, bahu te dhanaṃ". || Sn_II,7.19 || 
303. Tato ca rājā saññatto brāhmaṇehi rathesabho assamedhaṃ purisamedhaṃ sammāpāsaṃ [F._54] vācapeyyaṃ niraggaḷaṃ, 
ete yāge yajitvāna brāhmaṇānaṃ adā dhanaṃ: || Sn_II,7.20 || 
304. gāvo sayanañ ca vatthañ ca nariyo ca samalaṃkatā rathe cājaññasaṃyutte sukate cittasibbane, || Sn_II,7.21 || 
305. nivesanāni rammāni suvibhattāni bhāgaso nānādhaññassa pūretvā brāhmaṇānaṃ adā dhanaṃ. || Sn_II,7.22 || 
306. Te ca tattha dhanaṃ laddhā sannidhiṃ samarocayuṃ, 
tesaṃ icchāvatiṇṇānaṃ bhiyyo taṇhā pavaḍḍhatha, 
te tattha mante ganthetvā Okkākaṃ punam {upāgamuṃ:}8 || Sn_II,7.23 || 
307. "Yathā āpo ca paṭhavī ca hiraññaṃ dhanadhāniyaṃ, 
evaṃ gāvo manussānaṃ, parikkhāro so hi pāṇinaṃ, 
yajassu, bahu te vittaṃ, yajassu, bahu te {dhanaṃ"} || Sn_II,7.24 || 
308. Tato ca rājā saññatto brāhmaṇehi rathesabho nekā satasahassiyo gāvo yaññe aghātayi. || Sn_II,7.25 || 
309. Na pādā na visāṇena nāssu hiṃsanti kenaci gāvo eḷakasamānā [F._55] soratā kumbhadūhanā, 
tā visāṇe gahetvāna rājā satthena ghātayi. || Sn_II,7.26 || 
(054) 310. Tato ca devā pitaro Indo asurarakkhasā "adhammo" iti pakkanduṃ, yaṃ satthaṃ nipatī gave. || Sn_II,7.27 || 
311. Tayo rogā pure āsuṃ: icchā, anasanañ, jarā, 
pasūnañ ca samārambhā aṭṭhānavuti-m-āgamuṃ. || Sn_II,7.28 || 
312. Eso adhammo daṇḍānaṃ okkanto purāṇo ahū: 
adūsikāyo haññanti dhammā dhaṃsenti yājakā. || Sn_II,7.29 || 
313. Evam eso aṇudhammo porāṇo viññugarahito, 
yattha edisakaṃ passati, yājakaṃ garahatī jano. || Sn_II,7.30 || 
314. Evaṃ dhamme viyāpanne vibhinnā suddavessikā, 
puthu vibhinnā khattiyā, pati bhariyā avamaññatha. || Sn_II,7.31 || 
315. Khattiyā brahmabandhū ca ye c’ aññe gottarakkhitā jātivādaṃ niraṃkatvā kāmānaṃ vasam upāgamun" ti. || Sn_II,7.32 || 
Evaṃ vatte te brāhmaṇamahāsālā Bhagavantaṃ etad avocaṃ: "abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama, seyyathā pi bho Gotama nikkujjitaṃ vā (F._56) 
ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhintī’ ti, evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ ca 
(055) bhikkhusaṃghañ ca, upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate" ti BRĀHMAṆADHAMMIKASUTTAṂ NIṬṬHITAṂ.