You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
3. Subhāsitasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane --pe--.2 Bhagavā etad avoca: "catūhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti na dubbhāsitā anavajjā ca ananuvajjā ca viññūnaṃ, katamehi catūhi3: idha bhikkhave bhikkhu subhāsitañ ñeva bhāsati no dubbhāsitaṃ, dhammañ ñeva bhāsati no adhammaṃ, piyañ ñeva bhāsati no appiyaṃ, saccañ ñeva bhāsati no alikaṃ. 
Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subbāsitā hoti na dubbhāsitā anavajjā ca ananuvajjā ca viññūnan" ti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
450. "Subhāsitaṃ uttamam āhu santo, 
dhammaṃ bhaṇe nādhammaṃ, taṃ dutiyaṃ, 
piyaṃ bhaṇe nāppiyaṃ, taṃ tatiyaṃ, 
saccaṃ bhaṇe nālikaṃ, taṃ catutthaṃ" ti. || Sn_III,3.1 || 
(079) Atha kho āyasmā Vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca: "paṭibhāti maṃ Sugatā" ti. "Paṭibhātu taṃ Vaṅgīsā’ ti Bhagavā avoca. 
Atha kho [F._79] āyasmā Vaṅgīso Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi: 
451. {"2Tam} eva vācaṃ bhāseyya, yāy’ attānaṃ na tāpaye pare ca na vihiṃseyya, sā ve vācā subhāsitā. || Sn_III,3.2 || 
452. Piyavācam eva bhāseyya, yā vācā patinanditā, 
yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ. || Sn_III,3.3 || 
453. Saccaṃ ve amatā vācā, esa dhammo sanantano, 
sacce atthe ca dhamme ca, āhu, santo patiṭṭhitā. || Sn_III,3.4 || 
454. Yam Buddho bhāsatī vācaṃ khemaṃ nibbānapattiyā dukkhass’ antakiriyāya, sā ve vācānam uttamā" ti || Sn_III,3.5 || 
SUBHĀSITASUTTAṂ NIṬṬHITAṂ.