You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
1. Ratanasutta. 
222. Yānīdha bhūtāni samāgatāmi bhummāni vā yāni va antalikkhe, 
sabbe va bhūtā sumanā bhavantu, 
atho pi sakkacca suṇantu bhāsitaṃ. || Sn_II,1.1 || 
223. Tasmā hi bhūtā misāmetha sabbe, 
mettaṃ karotha mānusiyā pajāya, 
divā ca ratto ca haranti ye baliṃ, 
tasmā hi ne rakkhatha appamattā. || Sn_II,1.2 || 
224. Yaṃ kiñci vittaṃ idha vā huraṃ vā, 
saggesu vā yaṃ ratanaṃ panītaṃ, 
na no samaṃ atthi Tathāgatena, -- 
idam pi Buddhe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.3 || 
225. Khayaṃ virāgaṃ amataṃ paṇītaṃ yad ajjhagā Sakyamunī samāhito, 
na tena dhammena sam’ atthi kiñci, -- 
idam pi Dhamme ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.4 || 
226. Yam buddhaseṭṭho parivaṇṇayī suciṃ samādhim ānantarikañ ñam āhu,| 
(040) samādhinā tena samo na vijjati, -- 
idam pi Dhamme ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.5 || 
227. Ye puggalā aṭṭha satam pasatthā, 
cattāri etāni yugāni honti, 
te dakkhiṇeyyā Sugatassa sāvakā, 
[F._40] etesu dinnāni mahapphalāni, -- 
idam pi Saṃghe ratanaṃ panītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.6 || 
228. Ye suppayuttā manasā daḷhena nikkāmino Gotamasāsanamhi, 
te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.7 || 
229. Yath’ indakhīlo paṭhaviṃ sito siyā catubbhi vātehi asampakampiyo, 
tathūpamaṃ sappurisaṃ vadāmi yo ariyasaccāni avecca passati, -- 
idam pi Saṃghe ratanaṃ paṇītāṃ, 
etena saccena suvatthi hotu. || Sn_II,1.8 || 
230. Ye ariyasaccāni vibhāvayanti gambhīrapaññena sudesitāni, 
kiñcāpi te honti bhusappamattā, 
na te bhavaṃ aṭṭhamaṃ ādiyanti, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.9 || 
231. Sahā v' assa dassanasampadāya tayas su dhammā jahitā bhavanti:| 
(041) sakkāyadiṭṭhi vicikicchitañ ca sīlabbataṃ vā pi yad atthi kiñci, 
catūh’ apāyehi ca vippamutto cha cābhiṭhānāni abhabbo kātuṃ, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.10 || 
[F._41] 232. Kiñcāpi so kammaṃ karoti pāpakaṃ kāyena vācā uda cetasā vā, 
abhabbo so tassa paṭicchadāya, 
abhabbatā diṭṭhapadassa vuttā, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.11 || 
233. Vanappagumbe yathā phussitagge gimhāna māse paṭhamasmiṃ gimhe, 
tathūpamaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃhitāya, -- 
idam pi Buddhe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.12 || 
234. Varo varaññū varado varāharo anuttaro dhammavaraṃ adesayi, -- 
idam pi Buddhe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.13 || 
235. ‘Khīṇaṃ purāṇaṃ, navaṃ n’ atthi sambhavaṃ,' virattacittā āyatike bhavasmiṃ te khīṇabījā avirūḷhichandā11| 
(042) nibbanti dhīrā yathāyam padīpo, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.14 || 
236. Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ Buddhaṃ namassāma, suvatthi hotu. || Sn_II,1.15 || 
237. Yānīdha bhūtāni samāgatāmi bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ Dhammaṃ namassāma, suvatthi hotu. || Sn_II,1.16 || 
[F._42] 238. Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ Saṃghaṃ namassāma, suvatthi hotū ti4 || Sn_II,1.17 || 
RATANASUTTAṂ NIṬṬHITAṂ.