You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
(034) 11. Vijayasutta. 
193. Caraṃ vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ sammiñjeti pasāreti, -- esā kāyassa iñjanā. || Sn_I,11.1 || 
194. Aṭṭhīnahārusaññutto tacamaṃsāvalepano chaviyā kāyo paṭicchanno yathābhūtaṃ na dissati, || Sn_I,11.2 || 
195. antapūro udarapūro yakapeḷassa vatthino hadayassa papphāsassa vakkassa pihakassa ca || Sn_I,11.3 || 
196. siṃghānikāya khelassa sedassa medassa ca lohitassa lasikāya pittassa ca vasāya ca. || Sn_I,11.4 || 
[F._35] 197. Ath’ assa navahi sotehi asucī savati sabbadā: 
akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako, || Sn_I,11.5 || 
198. siṃghāṇikā ca nāsāto, mukhena vamat' ekadā pittaṃ semhañ ca vamati, kāyamhā sedajallikā. || Sn_I,11.6 || 
199. Ath’ assa susiraṃ sīsaṃ matthaluṅgassa pūritam, 
subhato naṃ maññatī bālo avijjāya purakkhato. || Sn_I,11.7 || 
200. Yadā ca so mato seti uddhumāto vinīlako apaviddho susānasmiṃ, anapekhā honti ñātayo, || Sn_I,11.8 || 
201. khādanti naṃ supāṇā ca sigālā ca vakā kimī, 
kākā gijjhā ca khādanti, ye c’ aññe santi pāṇayo. || Sn_I,11.9 || 
(035) 202. Sutvāna Buddhavacanaṃ bhikkhu paññāṇavā idha, 
so kho maṃ parijānāti, yathābhūtaṃ hi passati. || Sn_I,11.10 || 
203. ‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ,' 
ajjhattañ ca bahiddhā ca kāye chandaṃ virājaye. || Sn_I,11.11 || 
204. Chandarāgaviratto so bhikkhu paññāṇavā idha [F._36] ajjhagā amataṃ santiṃ nibbāna-padam accutaṃ. || Sn_I,11.12 || 
205. Dipādako 'yam asuci duggandho parihīrati nānākuṇapaparipūro vissavanto tato tato. || Sn_I,11.13 || 
206. Etādisena kāyena yo maññe uṇṇametave paraṃ vā avajāneyya -- kim aññatra adassanā ti || Sn_I,11.14 || 
VIJAYASUTTAṂ NIṬṬHITAṂ.