You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
[F._190] 4. Puṇṇakamāṇavapucchā (3). 
1043. "Anejaṃ mūladassāviṃ icc-āyasamā Puṇṇako atthi pañhena āgamaṃ:15| 
(200) kiṃnissitā isayo manujā khattiyā brāhmaṇā devatānaṃ yaññam akappayiṃsu puthū idha loke, 
pucchāmi taṃ Bhagavā, brūhi me taṃ". || Sn_V,4.1 || 
1044. "Ye kec’ ime isayo manujā -- Puṇṇakā ti Bhagavā -- khattiyā brāhmaṇā devatānaṃ yaññam akappayiṃsu puthū idha loke, 
āsiṃsamānā Puṇṇaka itthabhāvaṃ jaraṃ sitā yaññam akappayiṃsu". || Sn_V,4.2 || 
1045. *"Ye kec’ ime isayo manujā -- icc-āyasmā Puṇṇako -- khattiyā brāhmaṇā devatānaṃ yaññam akappayiṃsu puthu idha loke,* 
kacciṃ su te Bhagavā yaññapathe appamattā atāru jātiñ ca jarañ ca mārisa, 
pucchāmi taṃ Bhagavā, brūhi me taṃ". || Sn_V,4.3 || 
1046. "Āsiṃsanti thomayanti abhijappanti juhanti -- 
Puṇṇakā ti Bhagavā -- 
kāmābhijappanti paṭicca lābhaṃ, 
te yājayogā bhavarāgarattā nātariṃsu jātijaran ti brūmi". || Sn_V,4.4 || 
(201) 1047. "Te ce nātariṃsu yājayogā -- icc-āyasmā Puṇṇako -- 
yaññehi jātiñ ca jarañ ca mārisa, 
atha ko carahi devamanussaloke atāri jātiñ ca jarañ ca mārisa, 
pucchāmi taṃ Bhagavā, brūhi me taṃ". || Sn_V,4.5 || 
[F._191] 1048. "Saṃkhāya lokasmiṃ parovarāni Puṇṇakā ti Bhagavā yass’ iñjitaṃ n’ atthi kuhiñci loke, 
santo vidhūmo anigho nirāso atāri so jātijaran ti brūmī" ti || Sn_V,4.6 || 
PUṆṆAKAMĀṆAVAPUCCHĀ NIṬṬHITĀ.