You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
16. Sāriputtasutta. 
955. "Na me diṭṭho ito pubbe icc-āyasmā Sāriputto na-ssuto uda {kassaci} 
evaṃ vagguvado satthā Tusitā gaṇi-m-āgato || Sn_IV,16.1 || 
956. sadevakassa lokassa, yathā dissati cakkhumā: 
sabbaṃ tamaṃ vinodetvā eko va ratim ajjhagā. || Sn_IV,16.2 || 
(186) 957. Tam Buddhaṃ asitaṃ tādiṃ akuhaṅ gaṇim āgataṃ bahunnam idha baddhānaṃ atthi pañhena āgamiṃ:5 || Sn_IV,16.3 || 
958. Bhikkhuno vijigucchato bhajato rittam āsanaṃ rukkhamūlaṃ susānaṃ vā, pabbatānaṃ guhāsu vā || Sn_IV,16.4 || 
[F._177] 959. uccāvacesu sayanesu, kīvanto tattha bheravā, 
yehi bhikkhu na vedheyya nigghose sayanāsane. || Sn_IV,16.5 || 
960. Kati parissayā loke gacchato amataṃ disaṃ, 
ye bhikkhu abhisambhave pantamhi sayanāsane. || Sn_IV,16.6 || 
961. Ky-āssa vyappathayo assu, ky-āss’ assu idha gocarā, 
kāni sīlabbatān’ assu pahitattassa bhikkhuno. || Sn_IV,16.7 || 
962. Kaṃ so sikkhaṃ samādāya ekodi nipako sato kammāro rajatasseva niddhame malam attano". || Sn_IV,16.8 || 
963. "Vijigucchamānassa yad idaṃ phāsu, 
Sāriputtā ti Bhagavā rittāsanaṃ sayanaṃ sevato ce sambodhikāmassa, yathānudhammaṃ taṃ te pavakkhāmi yathā pajānaṃ. || Sn_IV,16.9 || 
964. Pañcannaṃ dhīro bhayānaṃ na bhāye bhikkhu sato (sa)18 pariyantacārī: 
ḍaṃsādhipātānaṃ siriṃsapānaṃ manussaphassānaṃ catuppadānaṃ, || Sn_IV,16.10 || 
(187) 965. paradhammikānam pi na santaseyya disvā pi tesaṃ bahubheravāni, 
athāparāni abhisambhaveyya parissayāni kusalānesī. || Sn_IV,16.11 || 
[F._178] 966. Ātaṃkaphassena khudāya phuṭṭho sītaṃ accuṇhaṃ adhivāsayeyya, 
sa tehi phuṭṭho bahudhā anoko viriyaṃ parakkamma daḷhaṃ kareyya. || Sn_IV,16.12 || 
967. Theyyaṃ na kareyya, na musā bhaṇeyya, 
mettāya phasse tasathāvarāni, 
yad āvilattaṃ manaso vijaññā, 
‘kaṇhassa pakkho’ ti vinodayeyya. || Sn_IV,16.13 || 
968. Kodhātimānassa vasaṃ na gacche, 
mūlam pi tesaṃ palikhañña tiṭṭhe, 
atha-ppiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyya. || Sn_IV,16.14 || 
969. Paññaṃ purakkhatvā kalyāṇapīti vikkhambhaye tāni parissayāni, 
aratiṃ sahetha sayanamhi pante, 
caturo sahetha paridevadhamme: || Sn_IV,16.15 || 
970. ‘kiṃ su asissāmi, kuvaṃ vā asissaṃ dukkhaṃ vata settha, kuv’ ajja sessaṃ' 
ete vitakke paridevaneyye vinayetha sekho aniketasārī. || Sn_IV,16.16 || 
(188) 971. Annañ ca laddhā vasanañ ca kāle mattaṃ so jaññā idha tosanatthaṃ, 
sotesu gutto yatacāri gāme rusito pi vācaṃ pharusaṃ na vajjā. || Sn_IV,16.17 || 
972. Okkhittacakkhu na ca pādalolo jhānānuyutto bahujāgar’ assa, 
[F._179] upekham ārabbha samāhitatto takkāsayaṃ kukkucciy’ ūpacchinde. || Sn_IV,16.18 || 
973. Cudito vacīhi satimābhinande, 
sabrahmacārīsu khilaṃ pabhinde, 
vācaṃ pamuñce kusalaṃ nātivelaṃ, 
janavādadhammāya na cetayeyya. || Sn_IV,16.19 || 
974. Athāparaṃ pañca rajāni loke yesaṃ satīmā vinayāya sikkhe: 
rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaṃ. || Sn_IV,16.20 || 
975. Etesu dhammesu vineyya chandaṃ bhikkhu satīmā{17} suvimuttacitto 
(189) kālena so samma dhammaṃ parivīmaṃsamāno ekodibhūto vihane tamaṃ so" 
ti Bhagavā ti || Sn_IV,16.21 || 
SĀRIPUTTASUTTAṂ NIṬṬHITAṂ. 
Aṭṭhakavaggo catuttho. 
Tass’ uddānaṃ: Kāma-Guhañ ca Duṭṭhā ca Suddhañ ca Paramā Jarā Metteyyo ca Pasūro ca Māgandi Purabhedanaṃ Kalahaṃ dve ca Vyūhāni punar eva Tuvaṭṭakaṃ Attadaṇḍavarasuttaṃ Therapañhena soḷasa, tāni etāni suttāni sabbān’ Aṭṭhakavaggikā ti.| 
(190) V. PĀRĀYANAVAGGA.